१९ १९ आसीविसवग्गो

१. आसीविसोपमसुत्तम्

२३८. ‘‘सेय्यथापि , भिक्खवे, चत्तारो आसीविसा उग्गतेजा घोरविसा। अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिकूलो। तमेनं एवं वदेय्युं – ‘इमे ते, अम्भो पुरिस, चत्तारो आसीविसा उग्गतेजा घोरविसा कालेन कालं वुट्ठापेतब्बा, कालेन कालं न्हापेतब्बा, कालेन कालं भोजेतब्बा, कालेन कालं संवेसेतब्बा [पवेसेतब्बा (स्या॰ कं॰ पी॰ क॰)]। यदा च खो ते, अम्भो पुरिस, इमेसं चतुन्नं आसीविसानं उग्गतेजानं घोरविसानं अञ्ञतरो वा अञ्ञतरो वा कुप्पिस्सति, ततो त्वं, अम्भो पुरिस, मरणं वा निगच्छसि, मरणमत्तं वा दुक्खम्। यं ते, अम्भो पुरिस, करणीयं तं करोही’’’ति।
‘‘अथ खो सो, भिक्खवे, पुरिसो भीतो चतुन्नं आसीविसानं उग्गतेजानं घोरविसानं येन वा तेन वा पलायेथ। तमेनं एवं वदेय्युं – ‘इमे खो, अम्भो पुरिस, पञ्च वधका पच्चत्थिका पिट्ठितो पिट्ठितो अनुबन्धा, यत्थेव नं पस्सिस्साम तत्थेव जीविता वोरोपेस्सामाति। यं ते, अम्भो पुरिस, करणीयं तं करोही’’’ति।
‘‘अथ खो सो, भिक्खवे, पुरिसो भीतो चतुन्नं आसीविसानं उग्गतेजानं घोरविसानं, भीतो पञ्चन्नं वधकानं पच्चत्थिकानं येन वा तेन वा पलायेथ। तमेनं एवं वदेय्युं – ‘अयं ते, अम्भो पुरिस, छट्ठो अन्तरचरो वधको उक्खित्तासिको पिट्ठितो पिट्ठितो अनुबन्धो यत्थेव नं पस्सिस्सामि तत्थेव सिरो पातेस्सामीति। यं ते, अम्भो पुरिस, करणीयं तं करोही’’’ति।
‘‘अथ खो सो, भिक्खवे, पुरिसो भीतो चतुन्नं आसीविसानं उग्गतेजानं घोरविसानं, भीतो पञ्चन्नं वधकानं पच्चत्थिकानं, भीतो छट्ठस्स अन्तरचरस्स वधकस्स उक्खित्तासिकस्स येन वा तेन वा पलायेथ। सो पस्सेय्य सुञ्ञं गामम्। यञ्ञदेव घरं पविसेय्य रित्तकञ्ञेव पविसेय्य तुच्छकञ्ञेव पविसेय्य सुञ्ञकञ्ञेव पविसेय्य। यञ्ञदेव भाजनं परिमसेय्य रित्तकञ्ञेव परिमसेय्य तुच्छकञ्ञेव परिमसेय्य सुञ्ञकञ्ञेव परिमसेय्य। तमेनं एवं वदेय्युं – ‘इदानि, अम्भो पुरिस, इमं सुञ्ञं गामं चोरा गामघातका पविसन्ति [वधिस्सन्ति (सी॰ पी॰)]। यं ते, अम्भो पुरिस, करणीयं तं करोही’’’ति।
‘‘अथ खो सो, भिक्खवे, पुरिसो भीतो चतुन्नं आसीविसानं उग्गतेजानं घोरविसानं, भीतो पञ्चन्नं वधकानं पच्चत्थिकानं, भीतो छट्ठस्स अन्तरचरस्स वधकस्स उक्खित्तासिकस्स, भीतो चोरानं गामघातकानं येन वा तेन वा पलायेथ। सो पस्सेय्य महन्तं उदकण्णवं ओरिमं तीरं सासङ्कं सप्पटिभयं, पारिमं तीरं खेमं अप्पटिभयम्। न चस्स नावा सन्तारणी उत्तरसेतु वा अपारा पारं गमनाय। अथ खो, भिक्खवे, तस्स पुरिसस्स एवमस्स – ‘अयं खो महाउदकण्णवो ओरिमं तीरं सासङ्कं सप्पटिभयं, पारिमं तीरं खेमं अप्पटिभयं, नत्थि च [न चस्स (सी॰ क॰), नत्थस्स (स्या॰ कं॰)] नावा सन्तारणी उत्तरसेतु वा अपारा पारं गमनाय। यंनूनाहं तिणकट्ठसाखापलासं संकड्ढित्वा कुल्लं बन्धित्वा तं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं गच्छेय्य’’’न्ति।
‘‘अथ खो सो, भिक्खवे, पुरिसो तिणकट्ठसाखापलासं संकड्ढित्वा कुल्लं बन्धित्वा तं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं गच्छेय्य, तिण्णो पारङ्गतो [पारगतो (सी॰ स्या॰ कं॰)] थले तिट्ठति ब्राह्मणो।
‘‘उपमा खो म्यायं, भिक्खवे, कता अत्थस्स विञ्ञापनाय। अयञ्चेत्थ [अयं चेवेत्थ (सी॰)] अत्थो – चत्तारो आसीविसा उग्गतेजा घोरविसाति खो, भिक्खवे, चतुन्नेतं महाभूतानं अधिवचनं – पथवीधातुया, आपोधातुया, तेजोधातुया, वायोधातुया।
‘‘पञ्च वधका पच्चत्थिकाति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचनं, सेय्यथिदं – रूपुपादानक्खन्धस्स, वेदनुपादानक्खन्धस्स, सञ्ञुपादानक्खन्धस्स, सङ्खारुपादानक्खन्धस्स, विञ्ञाणुपादानक्खन्धस्स।
‘‘छट्ठो अन्तरचरो वधको उक्खित्तासिकोति खो, भिक्खवे, नन्दीरागस्सेतं अधिवचनम्।
‘‘सुञ्ञो गामोति खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनम्। चक्खुतो चेपि नं, भिक्खवे, पण्डितो ब्यत्तो मेधावी उपपरिक्खति रित्तकञ्ञेव खायति, तुच्छकञ्ञेव खायति, सुञ्ञकञ्ञेव खायति…पे॰… जिव्हातो चेपि नं, भिक्खवे…पे॰… मनतो चेपि नं, भिक्खवे, पण्डितो ब्यत्तो मेधावी उपपरिक्खति रित्तकञ्ञेव खायति, तुच्छकञ्ञेव खायति, सुञ्ञकञ्ञेव खायति।
‘‘चोरा गामघातकाति खो, भिक्खवे, छन्नेतं बाहिरानं आयतनानं अधिवचनम्। चक्खु, भिक्खवे, हञ्ञति मनापामनापेसु रूपेसु; सोतं, भिक्खवे…पे॰… घानं, भिक्खवे…पे॰… जिव्हा, भिक्खवे, हञ्ञति मनापामनापेसु रसेसु; कायो, भिक्खवे…पे॰… मनो, भिक्खवे, हञ्ञति मनापामनापेसु धम्मेसु।
‘‘महा उदकण्णवोति खो, भिक्खवे, चतुन्नेतं ओघानं अधिवचनं – कामोघस्स, भवोघस्स, दिट्ठोघस्स, अविज्जोघस्स।
‘‘ओरिमं तीरं सासङ्कं सप्पटिभयन्ति खो, भिक्खवे, सक्कायस्सेतं अधिवचनम्।
‘‘पारिमं तीरं खेमं अप्पटिभयन्ति खो, भिक्खवे, निब्बानस्सेतं अधिवचनम्।
‘‘कुल्लन्ति खो, भिक्खवे, अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचनं, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘तस्स हत्थेहि च पादेहि च वायामोति खो, भिक्खवे, वीरियारम्भस्सेतं अधिवचनम्।
‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणोति खो, भिक्खवे, अरहतो एतं अधिवचन’’न्ति। पठमम्।

२. रथोपमसुत्तम्

२३९. ‘‘तीहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स आरद्धा होति आसवानं खयाय। कतमेहि तीहि? इन्द्रियेसु गुत्तद्वारो होति, भोजने मत्तञ्ञू, जागरियं अनुयुत्तो।
‘‘कथञ्च , भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युम्। तस्स संवराय पटिपज्जति; रक्खति चक्खुन्द्रियं; चक्खुन्द्रिये संवरं आपज्जति। सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति मनिन्द्रियं; मनिन्द्रिये संवरं आपज्जति। सेय्यथापि, भिक्खवे, सुभूमियं चातुमहापथे आजञ्ञरथो युत्तो अस्स ठितो ओधस्तपतोदो [ओधतपतोदो (स्या॰ कं॰), ओधसतपतोदो (पी॰)]। तमेनं दक्खो योग्गाचरियो अस्सदम्मसारथि अभिरुहित्वा वामेन हत्थेन रस्मियो गहेत्वा, दक्खिणेन हत्थेन पतोदं गहेत्वा, येनिच्छकं यदिच्छकं सारेय्यपि पच्चासारेय्यपि। एवमेव खो, भिक्खवे, भिक्खु इमेसं छन्नं इन्द्रियानं आरक्खाय सिक्खति , संयमाय सिक्खति, दमाय सिक्खति, उपसमाय सिक्खति। एवं खो, भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो आहारं आहारेति – ‘नेव दवाय, न मदाय, न मण्डनाय, न विभूसनाय, यावदेव इमस्स कायस्स ठितिया, यापनाय, विहिंसूपरतिया, ब्रह्मचरियानुग्गहाय, इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति, अनवज्जता च फासुविहारो चा’ति। सेय्यथापि , भिक्खवे, पुरिसो वणं आलिम्पेय्य यावदेव रोहनत्थाय [रोपनत्थाय (सी॰ पी॰), सेवनत्थाय (स्या॰ कं॰), गोपनत्थाय (क॰)], सेय्यथा वा पन अक्खं अब्भञ्जेय्य यावदेव भारस्स नित्थरणत्थाय; एवं खो, भिक्खवे, भिक्खु पटिसङ्खा योनिसो आहारं आहारेति – ‘नेव दवाय, न मदाय, न मण्डनाय, न विभूसनाय, यावदेव इमस्स कायस्स ठितिया, यापनाय, विहिंसूपरतिया, ब्रह्मचरियानुग्गहाय, इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति, अनवज्जता च फासुविहारो चा’ति। एवं खो, भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति।
‘‘कथञ्च, भिक्खवे, भिक्खु जागरियं अनुयुत्तो होति? इध, भिक्खवे, भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति। रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति। रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा। रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति। एवं खो, भिक्खवे, भिक्खु जागरियं अनुयुत्तो होति। इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स आरद्धा होति आसवानं खयाया’’ति। दुतियम्।

३. कुम्मोपमसुत्तम्

२४०. ‘‘भूतपुब्बं, भिक्खवे, कुम्मो कच्छपो सायन्हसमयं अनुनदीतीरे गोचरपसुतो अहोसि। सिङ्गालोपि [सिगालोपि (सी॰ स्या॰ कं॰ पी॰)] खो, भिक्खवे, सायन्हसमयं अनुनदीतीरे गोचरपसुतो अहोसि। अद्दसा खो, भिक्खवे, कुम्मो कच्छपो सिङ्गालं दूरतोव गोचरपसुतम्। दिस्वान सोण्डिपञ्चमानि अङ्गानि सके कपाले समोदहित्वा अप्पोस्सुक्को तुण्हीभूतो सङ्कसायति। सिङ्गालोपि खो, भिक्खवे, अद्दस कुम्मं कच्छपं दूरतोव गोचरपसुतम्। दिस्वान येन कुम्मो कच्छपो तेनुपसङ्कमि; उपसङ्कमित्वा कुम्मं कच्छपं पच्चुपट्ठितो अहोसि – ‘यदायं कुम्मो कच्छपो सोण्डिपञ्चमानं अङ्गानं अञ्ञतरं वा अञ्ञतरं वा अङ्गं अभिनिन्नामेस्सति, तत्थेव नं गहेत्वा उद्दालित्वा खादिस्सामी’ति। यदा खो, भिक्खवे, कुम्मो कच्छपो सोण्डिपञ्चमानं अङ्गानं अञ्ञतरं वा अञ्ञतरं वा अङ्गं न अभिनिन्नामि, अथ सिङ्गालो कुम्मम्हा निब्बिज्ज पक्कामि, ओतारं अलभमानो।
‘‘एवमेव खो, भिक्खवे, तुम्हेपि मारो पापिमा सततं समितं पच्चुपट्ठितो – ‘अप्पेव नामाहं इमेसं चक्खुतो वा ओतारं लभेय्यं…पे॰… जिव्हातो वा ओतारं लभेय्यं…पे॰… मनतो वा ओतारं लभेय्य’न्ति। तस्मातिह, भिक्खवे, इन्द्रियेसु गुत्तद्वारा विहरथ। चक्खुना रूपं दिस्वा मा निमित्तग्गाहिनो अहुवत्थ, मा अनुब्यञ्जनग्गाहिनो। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जथ, रक्खथ चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जथ। सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय मा निमित्तग्गाहिनो अहुवत्थ, मा अनुब्यञ्जनग्गाहिनो। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जथ, रक्खथ मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जथ। यतो तुम्हे, भिक्खवे, इन्द्रियेसु गुत्तद्वारा विहरिस्सथ, अथ तुम्हेहिपि मारो पापिमा निब्बिज्ज पक्कमिस्सति, ओतारं अलभमानो – कुम्मम्हाव सिङ्गालो’’ति।
‘‘कुम्मो अङ्गानि सके कपाले,
समोदहं भिक्खु मनोवितक्के।
अनिस्सितो अञ्ञमहेठयानो,
परिनिब्बुतो नूपवदेय्य कञ्ची’’ति॥ ततियम्।

४. पठमदारुक्खन्धोपमसुत्तम्

२४१. एकं समयं भगवा कोसम्बियं विहरति गङ्गाय नदिया तीरे। अद्दसा खो भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमानम्। दिस्वान भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, अमुं महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्ति? ‘‘एवं, भन्ते’’। ‘‘सचे सो, भिक्खवे, दारुक्खन्धो न ओरिमं तीरं उपगच्छति, न पारिमं तीरं उपगच्छति, न मज्झे संसीदिस्सति, न थले उस्सीदिस्सति, न मनुस्सग्गाहो गहेस्सति, न अमनुस्सग्गाहो गहेस्सति, न आवट्टग्गाहो गहेस्सति, न अन्तोपूति भविस्सति; एवञ्हि सो, भिक्खवे, दारुक्खन्धो समुद्दनिन्नो भविस्सति समुद्दपोणो समुद्दपब्भारो। तं किस्स हेतु? समुद्दनिन्नो, भिक्खवे, गङ्गाय नदिया सोतो समुद्दपोणो समुद्दपब्भारो।
‘‘एवमेव खो, भिक्खवे, सचे तुम्हेपि न ओरिमं तीरं उपगच्छथ, न पारिमं तीरं उपगच्छथ; न मज्झे संसीदिस्सथ, न थले उस्सीदिस्सथ, न मनुस्सग्गाहो गहेस्सति, न अमनुस्सग्गाहो गहेस्सति, न आवट्टग्गाहो गहेस्सति, न अन्तोपूती भविस्सथ; एवं तुम्हे , भिक्खवे, निब्बाननिन्ना भविस्सथ निब्बानपोणा निब्बानपब्भारा। तं किस्स हेतु? निब्बाननिन्ना, भिक्खवे, सम्मादिट्ठि निब्बानपोणा निब्बानपब्भारा’’ति। एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘किं नु खो, भन्ते, ओरिमं तीरं, किं पारिमं तीरं, को मज्झे संसादो [संसीदो (क॰), संसीदितो (स्या॰ कं॰)], को थले उस्सादो, को मनुस्सग्गाहो, को अमनुस्सग्गाहो, को आवट्टग्गाहो, को अन्तोपूतिभावो’’ति?
‘‘‘ओरिमं तीर’न्ति खो, भिक्खु, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनम्। ‘पारिमं तीर’न्ति खो , भिक्खु, छन्नेतं बाहिरानं आयतनानं अधिवचनम्। ‘मज्झे संसादो’ति खो, भिक्खु, नन्दीरागस्सेतं अधिवचनम्। ‘थले उस्सादो’ति खो, भिक्खु, अस्मिमानस्सेतं अधिवचनम्।
‘‘कतमो च, भिक्खु, मनुस्सग्गाहो? इध, भिक्खु, गिहीहि संसट्ठो [गिहिसंसट्ठो (क॰)] विहरति, सहनन्दी सहसोकी, सुखितेसु सुखितो, दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तना तेसु योगं आपज्जति। अयं वुच्चति, भिक्खु, मनुस्सग्गाहो।
‘‘कतमो च, भिक्खु, अमनुस्सग्गाहो? इध, भिक्खु, एकच्चो अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति। अयं वुच्चति, भिक्खु, अमनुस्सग्गाहो। ‘आवट्टग्गाहो’ति खो, भिक्खु, पञ्चन्नेतं कामगुणानं अधिवचनम्।
‘‘कतमो च, भिक्खु, अन्तोपूतिभावो? इध, भिक्खु, एकच्चो दुस्सीलो होति पापधम्मो असुचिसङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो। अयं वुच्चति, भिक्खु, ‘अन्तोपूतिभावो’’’ति।
तेन खो पन समयेन नन्दो गोपालको भगवतो अविदूरे ठितो होति। अथ खो नन्दो गोपालको भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, न ओरिमं तीरं उपगच्छामि, न पारिमं तीरं उपगच्छामि, न मज्झे संसीदिस्सामि, न थले उस्सीदिस्सामि, न मं मनुस्सग्गाहो गहेस्सति, न अमनुस्सग्गाहो गहेस्सति, न आवट्टग्गाहो गहेस्सति, न अन्तोपूति भविस्सामि। लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति। ‘‘तेन हि त्वं, नन्द, सामिकानं गावो निय्यातेही’’ति [नीय्यादेहीति (सी॰), निय्यादेहीति (स्या॰ कं॰ पी॰)]। ‘‘गमिस्सन्ति, भन्ते, गावो वच्छगिद्धिनियो’’ति। ‘‘निय्यातेहेव त्वं, नन्द, सामिकानं गावो’’ति। अथ खो नन्दो गोपालको सामिकानं गावो निय्यातेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘निय्यातिता [निय्याता (स्या॰ कं॰ क॰ सी॰ अट्ठ॰)], भन्ते, सामिकानं गावो। लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति। अलत्थ खो नन्दो गोपालको भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदम्। अचिरूपसम्पन्नो च पनायस्मा नन्दो एको वूपकट्ठो…पे॰… अञ्ञतरो च पनायस्मा नन्दो अरहतं अहोसीति। चतुत्थम्।

५. दुतियदारुक्खन्धोपमसुत्तम्

२४२. एकं समयं भगवा किमिलायं [किम्बिलायं (सी॰ पी॰), किम्मिलायं (स्या॰ कं॰)] विहरति गङ्गाय नदिया तीरे। अद्दसा खो भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमानम्। दिस्वान भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, अमुं महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्ति? ‘‘एवं भन्ते’’…पे॰… एवं वुत्ते, आयस्मा किमिलो भगवन्तं एतदवोच – किं नु खो, भन्ते, ओरिमं तीरं…पे॰… कतमो च, किमिल, अन्तोपूतिभावो। इध, किमिल, भिक्खु अञ्ञतरं संकिलिट्ठं आपत्तिं आपन्नो होति यथारूपाय आपत्तिया न वुट्ठानं पञ्ञायति। अयं वुच्चति, किमिल, अन्तोपूतिभावोति। पञ्चमम्।

६. अवस्सुतपरियायसुत्तम्

२४३. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। तेन खो पन समयेन कापिलवत्थवानं सक्यानं नवं सन्थागारं [सन्धागारं (क॰)] अचिरकारितं होति अनज्झावुट्ठं [अनज्झावुत्थं (सी॰ स्या॰ कं॰ पी॰)] समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेन। अथ खो कापिलवत्थवा सक्या येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो कापिलवत्थवा सक्या भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, कापिलवत्थवानं सक्यानं नवं सन्थागारं अचिरकारितं [अचिरकारितं होति (क॰)] अनज्झावुट्ठं समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेन । तं, भन्ते, भगवा पठमं परिभुञ्जतु। भगवता पठमं परिभुत्तं पच्छा कापिलवत्थवा सक्या परिभुञ्जिस्सन्ति। तदस्स कापिलवत्थवानं सक्यानं दीघरत्तं हिताय सुखाया’’ति। अधिवासेसि भगवा तुण्हीभावेन।
अथ खो कापिलवत्थवा सक्या भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन नवं सन्थागारं तेनुपसङ्कमिंसु; उपसङ्कमित्वा सब्बसन्थरिं [सब्बसन्थरिं सन्थतं (क॰)] सन्थागारं सन्थरित्वा आसनानि पञ्ञापेत्वा उदकमणिकं पतिट्ठापेत्वा तेलप्पदीपं आरोपेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘सब्बसन्थरिसन्थतं [सब्बसन्थरिं सन्थतं (सी॰ पी॰ क॰)], भन्ते, सन्थागारं, आसनानि पञ्ञत्तानि, उदकमणिको पतिट्ठापितो, तेलप्पदीपो आरोपितो। यस्स दानि , भन्ते, भगवा कालं मञ्ञती’’ति। अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन नवं सन्थागारं तेनुपसङ्कमि; उपसङ्कमित्वा पादे पक्खालेत्वा सन्थागारं पविसित्वा मज्झिमं थम्भं निस्साय पुरत्थाभिमुखो निसीदि। भिक्खुसङ्घोपि खो पादे पक्खालेत्वा सन्थागारं पविसित्वा पच्छिमं भित्तिं निस्साय पुरत्थाभिमुखो निसीदि भगवन्तंयेव पुरक्खत्वा। कापिलवत्थवा सक्या पादे पक्खालेत्वा सन्थागारं पविसित्वा पुरत्थिमं भित्तिं निस्साय पच्छिमाभिमुखा निसीदिंसु भगवन्तंयेव पुरक्खत्वा। अथ खो भगवा कापिलवत्थवे सक्ये बहुदेव रत्तिं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उय्योजेसि – ‘‘अभिक्कन्ता खो, गोतमा, रत्ति। यस्स दानि कालं मञ्ञथा’’ति । ‘‘एवं , भन्ते’’ति खो कापिलवत्थवा सक्या भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिंसु।
अथ खो भगवा अचिरपक्कन्तेसु कापिलवत्थवेसु सक्येसु आयस्मन्तं महामोग्गल्लानं आमन्तेसि – ‘‘विगतथिनमिद्धो खो, मोग्गल्लान, भिक्खुसङ्घो। पटिभातु तं, मोग्गल्लान, भिक्खूनं धम्मी कथा। पिट्ठि मे आगिलायति; तमहं आयमिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा महामोग्गल्लानो भगवतो पच्चस्सोसि। अथ खो भगवा चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि , पादे पादं अच्चाधाय, सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा। तत्र खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महामोग्गल्लानस्स पच्चस्सोसुम्। आयस्मा महामोग्गल्लानो एतदवोच – ‘‘अवस्सुतपरियायञ्च वो, आवुसो, देसेस्सामि, अनवस्सुतपरियायञ्च। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो महामोग्गल्लानस्स पच्चस्सोसुम्। आयस्मा महामोग्गल्लानो एतदवोच –
‘‘कथं, आवुसो, अवस्सुतो होति? इधावुसो, भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे अधिमुच्चति, अप्पियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायस्सति विहरति परित्तचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति …पे॰… जिव्हाय रसं सायित्वा…पे॰… मनसा धम्मं विञ्ञाय पियरूपे धम्मे अधिमुच्चति, अप्पियरूपे धम्मे ब्यापज्जति, अनुपट्ठितकायस्सति च विहरति परित्तचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति। अयं वुच्चति, आवुसो, भिक्खु अवस्सुतो चक्खुविञ्ञेय्येसु रूपेसु…पे॰… अवस्सुतो जिव्हाविञ्ञेय्येसु रसेसु…पे॰… अवस्सुतो मनोविञ्ञेय्येसु धम्मेसु। एवंविहारिञ्चावुसो, भिक्खुं चक्खुतो चेपि नं मारो उपसङ्कमति लभतेव मारो ओतारं, लभति मारो आरम्मणं…पे॰… जिव्हातो चेपि नं मारो उपसङ्कमति, लभतेव [लभेथ (क॰)] मारो ओतारं , लभति [लभेथ (क॰)] मारो आरम्मणं…पे॰… मनतो चेपि नं मारो उपसङ्कमति, लभतेव मारो ओतारं, लभति मारो आरम्मणम्।
‘‘सेय्यथापि, आवुसो, नळागारं वा तिणागारं वा सुक्खं कोलापं तेरोवस्सिकम्। पुरत्थिमाय चेपि नं दिसाय पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, लभेथेव [लभेथ (क॰)] अग्गि ओतारं, लभेथ अग्गि आरम्मणं; पच्छिमाय चेपि नं दिसाय पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य…पे॰… उत्तराय चेपि नं दिसाय…पे॰… दक्खिणाय चेपि नं दिसाय…पे॰… हेट्ठिमतो चेपि नं…पे॰… उपरिमतो चेपि नं… यतो कुतोचि चेपि नं पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, लभेथेव अग्गि ओतारं लभेथ अग्गि आरम्मणम्। एवमेव खो, आवुसो, एवंविहारिं भिक्खुं चक्खुतो चेपि नं मारो उपसङ्कमति, लभतेव मारो ओतारं, लभति मारो आरम्मणं…पे॰… जिव्हातो चेपि नं मारो उपसङ्कमति…पे॰… मनतो चेपि नं मारो उपसङ्कमति, लभतेव मारो ओतारं, लभति मारो आरम्मणम्। एवंविहारिञ्चावुसो, भिक्खुं रूपा अधिभंसु, न भिक्खु रूपे अधिभोसि; सद्दा भिक्खुं अधिभंसु, न भिक्खु सद्दे अधिभोसि; गन्धा भिक्खुं अधिभंसु, न भिक्खु गन्धे अधिभोसि; रसा भिक्खुं अधिभंसु, न भिक्खु रसे अधिभोसि; फोट्ठब्बा भिक्खुं अधिभंसु, न भिक्खु फोट्ठब्बे अधिभोसि ; धम्मा भिक्खुं अधिभंसु, न भिक्खु धम्मे अधिभोसि। अयं वुच्चतावुसो, भिक्खु रूपाधिभूतो, सद्दाधिभूतो, गन्धाधिभूतो, रसाधिभूतो, फोट्ठब्बाधिभूतो, धम्माधिभूतो, अधिभूतो, अनधिभू, [अनधिभूतो (सी॰ स्या॰ कं॰ क॰)] अधिभंसु नं पापका अकुसला धम्मा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया। एवं खो, आवुसो, अवस्सुतो होति।
‘‘कथञ्चावुसो, अनवस्सुतो होति? इधावुसो, भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे नाधिमुच्चति, अप्पियरूपे रूपे न ब्यापज्जति, उपट्ठितकायस्सति च विहरति अप्पमाणचेतसो , तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति…पे॰… जिव्हाय रसं सायित्वा…पे॰… मनसा धम्मं विञ्ञाय पियरूपे धम्मे नाधिमुच्चति, अप्पियरूपे धम्मे न ब्यापज्जति, उपट्ठितकायस्सति च विहरति अप्पमाणचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति। अयं वुच्चतावुसो, भिक्खु अनवस्सुतो चक्खुविञ्ञेय्येसु रूपेसु…पे॰… अनवस्सुतो मनोविञ्ञेय्येसु धम्मेसु। एवंविहारिञ्चावुसो, भिक्खुं चक्खुतो चेपि नं मारो उपसङ्कमति, नेव लभति मारो ओतारं, न लभति मारो आरम्मणं…पे॰… जिव्हातो चेपि नं मारो उपसङ्कमति…पे॰… मनतो चेपि नं मारो उपसङ्कमति, नेव लभति मारो ओतारं, न लभति मारो आरम्मणम्।
‘‘सेय्यथापि, आवुसो, कूटागारं वा साला वा बहलमत्तिका अद्दावलेपना। पुरत्थिमाय चेपि नं दिसाय पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, नेव लभेथ अग्गि ओतारं, न लभेथ अग्गि आरम्मणं…पे॰… पच्छिमाय चेपि नं… उत्तराय चेपि नं… दक्खिणाय चेपि नं… हेट्ठिमतो चेपि नं… उपरिमतो चेपि नं… यतो कुतोचि चेपि नं पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, नेव लभेथ अग्गि ओतारं, न लभेथ अग्गि आरम्मणम्। एवमेव खो, आवुसो, एवंविहारिं भिक्खुं चक्खुतो चेपि नं मारो उपसङ्कमति, नेव लभति मारो ओतारं, न लभति मारो आरम्मणं…पे॰… मनतो चेपि नं मारो उपसङ्कमति, नेव लभति मारो ओतारं, न लभति मारो आरम्मणम्। एवंविहारी चावुसो, भिक्खु रूपे अधिभोसि, न रूपा भिक्खुं अधिभंसु; सद्दे भिक्खु अधिभोसि, न सद्दा भिक्खुं अधिभंसु; गन्धे भिक्खु अधिभोसि, न गन्धा भिक्खुं अधिभंसु; रसे भिक्खु अधिभोसि, न रसा भिक्खुं अधिभंसु; फोट्ठब्बे भिक्खु अधिभोसि, न फोट्ठब्बा भिक्खुं अधिभंसु; धम्मे भिक्खु अधिभोसि, न धम्मा भिक्खुं अधिभंसु। अयं वुच्चतावुसो, भिक्खु रूपाधिभू, सद्दाधिभू, गन्धाधिभू, रसाधिभू, फोट्ठब्बाधिभू, धम्माधिभू, अधिभू, अनधिभूतो [अनधिभूतो केहिचि किलेसेहि (क॰)], अधिभोसि ते पापके अकुसले धम्मे संकिलेसिके पोनोब्भविके सदरे दुक्खविपाके आयतिं जातिजरामरणिये। एवं खो, आवुसो, अनवस्सुतो होती’’ति।
अथ खो भगवा वुट्ठहित्वा आयस्मन्तं महामोग्गल्लानं आमन्तेसि – ‘‘साधु साधु, मोग्गल्लान! साधु खो त्वं, मोग्गल्लान, भिक्खूनं अवस्सुतपरियायञ्च अनवस्सुतपरियायञ्च अभासी’’ति।
इदमवोच आयस्मा महामोग्गल्लानो। समनुञ्ञो सत्था अहोसि। अत्तमना ते भिक्खू आयस्मतो महामोग्गल्लानस्स भासितं अभिनन्दुन्ति। छट्ठम्।

७. दुक्खधम्मसुत्तम्

२४४. यतो खो, भिक्खवे, भिक्खु सब्बेसंयेव दुक्खधम्मानं समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति। तथा खो पनस्स कामा दिट्ठा होन्ति, यथास्स कामे पस्सतो, यो कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपरिळाहो, सो नानुसेति। तथा खो पनस्स चारो च विहारो च अनुबुद्धो होति, यथा चरन्तं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा नानुसेन्ति।
‘‘कथञ्च, भिक्खवे, भिक्खु सब्बेसंयेव दुक्खधम्मानं समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति? ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति – एवं खो, भिक्खवे, भिक्खु सब्बेसंयेव दुक्खधम्मानं समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति।
‘‘कथञ्च, भिक्खवे, भिक्खुनो कामा दिट्ठा होन्ति? यथास्स कामे पस्सतो, यो कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपरिळाहो, सो नानुसेति। सेय्यथापि, भिक्खवे, अङ्गारकासु साधिकपोरिसा पुण्णा अङ्गारानं वीतच्चिकानं वीतधूमानम्। अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खपटिकूलो। तमेनं द्वे बलवन्तो पुरिसा नानाबाहासु गहेत्वा, तं अङ्गारकासुं उपकड्ढेय्युम्। सो इतिचीतिचेव कायं सन्नामेय्य। तं किस्स हेतु? ञात [ञाणं (क॰)] ञ्हि, भिक्खवे, तस्स पुरिसस्स [पुरिसस्स होति (सी॰ स्या॰ कं॰ पी॰), पुरिसस्स हेतु होति (क॰) म॰ नि॰ २.४५] इमं चाहं अङ्गारकासुं पपतिस्सामि, ततोनिदानं मरणं वा निगच्छिस्सामि मरणमत्तं वा दुक्खन्ति। एवमेव खो , भिक्खवे , भिक्खुनो अङ्गारकासूपमा कामा दिट्ठा होन्ति, यथास्स कामे पस्सतो, यो कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपरिळाहो, सो नानुसेति।
‘‘कथञ्च, भिक्खवे, भिक्खुनो चारो च विहारो च अनुबुद्धो होति, यथा चरन्तं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा नानुस्सवन्ति [नानुसेन्ति (क॰)]? सेय्यथापि, भिक्खवे, पुरिसो बहुकण्टकं दायं पविसेय्य। तस्स पुरतोपि कण्टको, पच्छतोपि कण्टको, उत्तरतोपि कण्टको, दक्खिणतोपि कण्टको, हेट्ठतोपि कण्टको, उपरितोपि कण्टको। सो सतोव अभिक्कमेय्य, सतोव पटिक्कमेय्य – ‘मा मं कण्टको’ति। एवमेव खो, भिक्खवे, यं लोके पियरूपं सातरूपं, अयं वुच्चति अरियस्स विनये कण्टको’’ति। इति विदित्वा [कण्डको। तं कण्डकोति इति विदित्वा (सी॰)] संवरो च असंवरो च वेदितब्बो।
‘‘कथञ्च, भिक्खवे, असंवरो होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे अधिमुच्चति, अप्पियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायस्सति च विहरति परित्तचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति…पे॰… जिव्हाय रसं सायित्वा…पे॰… मनसा धम्मं विञ्ञाय पियरूपे धम्मे अधिमुच्चति, अप्पियरूपे धम्मे ब्यापज्जति, अनुपट्ठितकायस्सति च विहरति परित्तचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति। एवं खो, भिक्खवे, असंवरो होति।
‘‘कथञ्च, भिक्खवे, संवरो होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे नाधिमुच्चति, अप्पियरूपे रूपे न ब्यापज्जति, उपट्ठितकायस्सति च विहरति अप्पमाणचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति…पे॰… जिव्हा रसं सायित्वा…पे॰… मनसा धम्मं विञ्ञाय पियरूपे धम्मे नाधिमुच्चति, अप्पियरूपे धम्मे न ब्यापज्जति, उपट्ठितकायस्सति च विहरति अप्पमाणचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति। एवं खो, भिक्खवे, संवरो होति।
‘‘तस्स चे, भिक्खवे, भिक्खुनो एवं चरतो एवं विहरतो कदाचि करहचि सतिसम्मोसा उप्पज्जन्ति, पापका अकुसला सरसङ्कप्पा संयोजनिया, दन्धो, भिक्खवे, सतुप्पादो। अथ खो नं खिप्पमेव पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति।
‘‘सेय्यथापि, भिक्खवे, पुरिसो दिवसंसन्तत्ते [दिवससन्तत्ते (सी॰)] अयोकटाहे द्वे वा तीणि वा उदकफुसितानि निपातेय्य। दन्धो, भिक्खवे, उदकफुसितानं निपातो, अथ खो नं खिप्पमेव परिक्खयं परियादानं गच्छेय्य। एवमेव खो, भिक्खवे, तस्स चे भिक्खुनो एवं चरतो, एवं विहरतो कदाचि करहचि सतिसम्मोसा उप्पज्जन्ति पापका अकुसला सरसङ्कप्पा संयोजनिया, दन्धो, भिक्खवे, सतुप्पादो। अथ खो नं खिप्पमेव पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति। एवं खो, भिक्खवे, भिक्खुनो चारो च विहारो च अनुबुद्धो होति; यथा चरन्तं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा नानुस्सवन्ति। तञ्चे, भिक्खवे, भिक्खुं एवं चरन्तं एवं विहरन्तं राजानो वा राजमहामत्ता वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा, भोगेहि अभिहट्ठुं पवारेय्युं – ‘एहि [एवं (सी॰)], भो पुरिस, किं ते इमे कासावा अनुदहन्ति, किं मुण्डो कपालमनुचरसि, एहि हीनायावत्तित्वा भोगे च भुञ्जस्सु, पुञ्ञानि च करोही’ति। सो वत, भिक्खवे, भिक्खु एवं चरन्तो एवं विहरन्तो सिक्खं पच्चक्खाय हीनायावत्तिस्सतीति नेतं ठानं विज्जति।
‘‘सेय्यथापि , भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा। अथ महाजनकायो आगच्छेय्य कुद्दाल-पिटकं आदाय – ‘मयं इमं गङ्गं नदिं पच्छानिन्नं करिस्साम पच्छापोणं पच्छापब्भार’न्ति। तं किं मञ्ञथ, भिक्खवे, अपि नु खो सो महाजनकायो गङ्गं नदिं पच्छानिन्नं करेय्य पच्छापोणं पच्छापब्भार’’न्ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘गङ्गा, भन्ते, नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; सा न सुकरा पच्छानिन्ना कातुं पच्छापोणा पच्छापब्भारा। यावदेव च पन सो महाजनकायो किलमथस्स विघातस्स भागी अस्सा’’ति। ‘‘एवमेव खो, भिक्खवे, तञ्चे भिक्खुं एवं चरन्तं एवं विहरन्तं राजानो वा राजमहामत्ता वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा भोगेहि अभिहट्ठुं पवारेय्युं – ‘एहि, भो पुरिस, किं ते इमे कासावा अनुदहन्ति, किं मुण्डो कपालमनुचरसि, एहि हीनायावत्तित्वा भोगे च भुञ्जस्सु, पुञ्ञानि च करोही’ति। सो वत, भिक्खवे, भिक्खु एवं चरन्तो एवं विहरन्तो सिक्खं पच्चक्खाय हीनायावत्तिस्सतीति नेतं ठानं विज्जति। तं किस्स हेतु? यञ्हि तं, भिक्खवे, चित्तं दीघरत्तं विवेकनिन्नं विवेकपोणं विवेकपब्भारं, तथा [कञ्च (स्या॰ कं॰ क॰)] हीनायावत्तिस्सतीति नेतं ठानं विज्जती’’ति। सत्तमम्।

८. किंसुकोपमसुत्तम्

२४५. अथ खो अञ्ञतरो भिक्खु येनञ्ञतरो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘कित्तावता नु खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’’ति? ‘‘यतो खो, आवुसो, भिक्खु छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति, एत्तावता खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’’ति।
अथ खो सो भिक्खु असन्तुट्ठो तस्स भिक्खुस्स पञ्हवेय्याकरणेन [पञ्हावेय्याकरणेन (स्या॰ कं॰ क॰)], येनञ्ञतरो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘कित्तावता नु खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’’ति? ‘‘यतो खो, आवुसो, भिक्खु पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति, एत्तावता खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’’ति।
अथ खो सो भिक्खु असन्तुट्ठो तस्स भिक्खुस्स पञ्हवेय्याकरणेन, येनञ्ञतरो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘कित्तावता नु खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’’ति? ‘‘यतो खो, आवुसो, भिक्खु चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति, एत्तावता खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’’ति।
अथ खो सो भिक्खु असन्तुट्ठो तस्स भिक्खुस्स पञ्हवेय्याकरणेन, येनञ्ञतरो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘कित्तावता नु खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’’ति? ‘‘यतो खो, आवुसो, भिक्खु यं किञ्चि समुदयधम्मं , सब्बं तं निरोधधम्मन्ति यथाभूतं पजानाति, एत्तावता, खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’’ति।
अथ खो सो भिक्खु असन्तुट्ठो तस्स भिक्खुस्स पञ्हवेय्याकरणेन, येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, येनञ्ञतरो भिक्खु तेनुपसङ्कमिं; उपसङ्कमित्वा तं भिक्खुं एतदवोचं – कित्तावता नु खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’ति? एवं वुत्ते, भन्ते, सो भिक्खु मं एतदवोच – ‘यतो खो, आवुसो, भिक्खु छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति, एत्तावता खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’ति। अथ ख्वाहं, भन्ते, असन्तुट्ठो तस्स भिक्खुस्स पञ्हवेय्याकरणेन , येनञ्ञतरो भिक्खु तेनुपसङ्कमिं; उपसङ्कमित्वा तं भिक्खुं एतदवोचं – ‘कित्तावता नु खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’ति? एवं वुत्ते, भन्ते, सो भिक्खु मं एतदवोच – ‘यतो खो, आवुसो, भिक्खु पञ्चन्नं उपादानक्खन्धानं…पे॰… चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति…पे॰… यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति यथाभूतं पजानाति, एत्तावता खो, आवुसो, भिक्खुनो दस्सनं सुविसुद्धं होती’ति। अथ ख्वाहं, भन्ते, असन्तुट्ठो तस्स भिक्खुस्स पञ्हवेय्याकरणेन येन भगवा तेनुपसङ्कमिं ( ) [(उपसङ्कमित्वा भगवन्तं एतदवोचं) (क॰)]। कित्तावता नु खो, भन्ते, भिक्खुनो दस्सनं सुविसुद्धं होती’’ति?
‘‘सेय्यथापि, भिक्खु, पुरिसस्स किंसुको अदिट्ठपुब्बो अस्स। सो येनञ्ञतरो पुरिसो किंसुकस्स दस्सावी तेनुपसङ्कमेय्य। उपसङ्कमित्वा तं पुरिसं एवं वदेय्य – ‘कीदिसो, भो पुरिस, किंसुको’ति? सो एवं वदेय्य – ‘काळको खो, अम्भो पुरिस, किंसुको – सेय्यथापि झामखाणू’ति। तेन खो पन, भिक्खु, समयेन तादिसोवस्स किंसुको यथापि [यथा (सी॰ स्या॰ कं॰) दुतियवारादीसु पन ‘‘यथापि’’त्वेव दिस्सति] तस्स पुरिसस्स दस्सनम्। अथ खो, सो भिक्खु, पुरिसो असन्तुट्ठो तस्स पुरिसस्स पञ्हवेय्याकरणेन, येनञ्ञतरो पुरिसो किंसुकस्स दस्सावी तेनुपसङ्कमेय्य; उपसङ्कमित्वा तं पुरिसं एवं वदेय्य – ‘कीदिसो , भो पुरिस, किंसुको’ति? सो एवं वदेय्य – ‘लोहितको खो, अम्भो पुरिस, किंसुको – सेय्यथापि मंसपेसी’ति। तेन खो पन, भिक्खु, समयेन तादिसोवस्स किंसुको यथापि तस्स पुरिसस्स दस्सनम्। अथ खो सो भिक्खु पुरिसो असन्तुट्ठो तस्स पुरिसस्स पञ्हवेय्याकरणेन, येनञ्ञतरो पुरिसो किंसुकस्स दस्सावी तेनुपसङ्कमेय्य ; उपसङ्कमित्वा तं पुरिसं एवं वदेय्य – ‘कीदिसो, भो पुरिस, किंसुको’ति? सो एवं वदेय्य – ‘ओचीरकजातो [ओजीरकजातो (सी॰), ओदीरकजातो (पी॰)] खो, अम्भो पुरिस, किंसुको आदिन्नसिपाटिको – सेय्यथापि सिरीसो’ति। तेन खो पन, भिक्खु, समयेन तादिसोवस्स किंसुको, यथापि तस्स पुरिसस्स दस्सनम्। अथ खो सो भिक्खु पुरिसो असन्तुट्ठो तस्स पुरिसस्स पञ्हवेय्याकरणेन , येनञ्ञतरो पुरिसो किंसुकस्स दस्सावी तेनुपसङ्कमेय्य; उपसङ्कमित्वा तं पुरिसं एवं वदेय्य – ‘कीदिसो, भो पुरिस, किंसुको’ति? सो एवं वदेय्य – ‘बहलपत्तपलासो सन्दच्छायो [सण्डच्छायो (स्या॰ कं॰)] खो, अम्भो पुरिस, किंसुको – सेय्यथापि निग्रोधो’ति। तेन खो पन, भिक्खु, समयेन तादिसोवस्स किंसुको, यथापि तस्स पुरिसस्स दस्सनम्। एवमेव खो, भिक्खु, यथा यथा अधिमुत्तानं तेसं सप्पुरिसानं दस्सनं सुविसुद्धं होति, तथा तथा खो तेहि सप्पुरिसेहि ब्याकतम्।
‘‘सेय्यथापि, भिक्खु, रञ्ञो पच्चन्तिमं नगरं दळ्हुद्धापं [दळ्हुद्दापं (सी॰ पी॰)] दळ्हपाकारतोरणं छद्वारम्। तत्रस्स दोवारिको पण्डितो ब्यत्तो मेधावी, अञ्ञातानं निवारेता, ञातानं पवेसेता। पुरत्थिमाय दिसाय आगन्त्वा सीघं दूतयुगं तं दोवारिकं एवं वदेय्य – ‘कहं, भो पुरिस, इमस्स नगरस्स नगरस्सामी’ति? सो एवं वदेय्य – ‘एसो, भन्ते, मज्झे सिङ्घाटके निसिन्नो’ति। अथ खो तं सीघं दूतयुगं नगरस्सामिकस्स यथाभूतं वचनं निय्यातेत्वा यथागतमग्गं पटिपज्जेय्य। पच्छिमाय दिसाय आगन्त्वा सीघं दूतयुगं…पे॰… उत्तराय दिसाय… दक्खिणाय दिसाय आगन्त्वा सीघं दूतयुगं तं दोवारिकं एवं वदेय्य – ‘कहं, भो पुरिस, इमस्स नगरस्सामी’ति? सो एवं वदेय्य – ‘एसो, भन्ते, मज्झे सिङ्घाटके निसिन्नो’ति। अथ खो तं सीघं दूतयुगं नगरस्सामिकस्स यथाभूतं वचनं निय्यातेत्वा यथागतमग्गं पटिपज्जेय्य।
‘‘उपमा खो म्यायं, भिक्खु, कता अत्थस्स विञ्ञापनाय। अयञ्चेत्थ अत्थो – ‘नगर’न्ति खो, भिक्खु, इमस्सेतं चातुमहाभूतिकस्स कायस्स अधिवचनं मातापेत्तिकसम्भवस्स ओदनकुम्मासूपचयस्स अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मस्स। ‘छ द्वारा’ति खो, भिक्खु, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनम्। ‘दोवारिको’ति खो, भिक्खु, सतिया एतं अधिवचनम्। ‘सीघं दूतयुग’न्ति खो, भिक्खु, समथविपस्सनानेतं अधिवचनम्। ‘नगरस्सामी’ति खो, भिक्खु, विञ्ञाणस्सेतं अधिवचनम्। ‘मज्झे सिङ्घाटको’ति खो , भिक्खु, चतुन्नेतं महाभूतानं अधिवचनं – पथवीधातुया, आपोधातुया, तेजोधातुया, वायोधातुया। ‘यथाभूतं वचन’न्ति खो, भिक्खु, निब्बानस्सेतं अधिवचनम्। ‘यथागतमग्गो’ति खो, भिक्खु, अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचनं, सेय्यथिदं – सम्मादिट्ठिया…पे॰… सम्मासमाधिस्सा’’ति। अट्ठमम्।

९. वीणोपमसुत्तम्

२४६. ‘‘यस्स कस्सचि, भिक्खवे, भिक्खुस्स वा भिक्खुनिया वा चक्खुविञ्ञेय्येसु रूपेसु उप्पज्जेय्य छन्दो वा रागो वा दोसो वा मोहो वा पटिघं वापि [पटिघं वा (सी॰)] चेतसो, ततो चित्तं निवारेय्य। सभयो चेसो मग्गो सप्पटिभयो च सकण्टको च सगहनो च उम्मग्गो च कुम्मग्गो च दुहितिको च। असप्पुरिससेवितो चेसो मग्गो, न चेसो मग्गो सप्पुरिसेहि सेवितो। न त्वं एतं अरहसीति। ततो चित्तं निवारये चक्खुविञ्ञेय्येहि रूपेहि…पे॰… यस्स कस्सचि, भिक्खवे, भिक्खुस्स वा भिक्खुनिया वा जिव्हाविञ्ञेय्येसु रसेसु…पे॰… मनोविञ्ञेय्येसु धम्मेसु उप्पज्जेय्य छन्दो वा रागो वा दोसो वा मोहो वा पटिघं वापि चेतसो ततो चित्तं निवारेय्य। सभयो चेसो मग्गो सप्पटिभयो च सकण्टको च सगहनो च उम्मग्गो च कुम्मग्गो च दुहितिको च। असप्पुरिससेवितो चेसो मग्गो, न चेसो मग्गो सप्पुरिसेहि सेवितो। न त्वं एतं अरहसीति। ततो चित्तं निवारये मनोविञ्ञेय्येहि धम्मेहि।
‘‘सेय्यथापि, भिक्खवे, किट्ठं सम्पन्नम्। किट्ठारक्खो [किट्ठारक्खको (सी॰)] च पमत्तो, गोणो च किट्ठादो अदुं किट्ठं ओतरित्वा यावदत्थं मदं आपज्जेय्य पमादं आपज्जेय्य ; एवमेव खो, भिक्खवे, अस्सुतवा पुथुज्जनो छसु फस्सायतनेसु असंवुतकारी पञ्चसु कामगुणेसु यावदत्थं मदं आपज्जति पमादं आपज्जति।
‘‘सेय्यथापि, भिक्खवे, किट्ठं सम्पन्नं किट्ठारक्खो च अप्पमत्तो गोणो च किट्ठादो अदुं किट्ठं ओतरेय्य। तमेनं किट्ठारक्खो नासायं सुग्गहितं गण्हेय्य। नासायं सुग्गहितं गहेत्वा उपरिघटायं सुनिग्गहितं निग्गण्हेय्य। उपरिघटायं सुनिग्गहितं निग्गहेत्वा दण्डेन सुताळितं ताळेय्य। दण्डेन सुताळितं ताळेत्वा ओसज्जेय्य। दुतियम्पि खो, भिक्खवे …पे॰… ततियम्पि खो, भिक्खवे, गोणो किट्ठादो अदुं किट्ठं ओतरेय्य। तमेनं किट्ठारक्खो नासायं सुग्गहितं गण्हेय्य। नासायं सुग्गहितं गहेत्वा उपरिघटायं सुनिग्गहितं निग्गण्हेय्य। उपरिघटायं सुनिग्गहितं निग्गहेत्वा दण्डेन सुताळितं ताळेय्य। दण्डेन सुताळितं ताळेत्वा ओसज्जेय्य। एवञ्हि सो, भिक्खवे, गोणो किट्ठादो गामगतो वा अरञ्ञगतो वा, ठानबहुलो वा अस्स निसज्जबहुलो वा न तं किट्ठं पुन ओतरेय्य – तमेव पुरिमं दण्डसम्फस्सं समनुस्सरन्तो। एवमेव खो, भिक्खवे, यतो खो भिक्खुनो छसु फस्सायतनेसु चित्तं उदुजितं होति सुदुजितं, अज्झत्तमेव सन्तिट्ठति, सन्निसीदति, एकोदि होति, समाधियति।
‘‘सेय्यथापि, भिक्खवे, रञ्ञो वा राजमहामत्तस्स वा वीणाय सद्दो अस्सुतपुब्बो अस्स। सो वीणासद्दं सुणेय्य। सो एवं वदेय्य – ‘अम्भो, कस्स [किस्स (सी॰ पी॰)] नु खो एसो सद्दो एवंरजनीयो एवंकमनीयो एवंमदनीयो एवंमुच्छनीयो एवंबन्धनीयो’ति? तमेनं एवं वदेय्युं – ‘एसा, खो, भन्ते, वीणा नाम, यस्सा एसो सद्दो एवंरजनीयो एवंकमनीयो एवंमदनीयो एवंमुच्छनीयो एवंबन्धनीयो’ति। सो एवं वदेय्य – ‘गच्छथ मे, भो, तं वीणं आहरथा’ति। तस्स तं वीणं आहरेय्युम्। तमेनं एवं वदेय्युं – ‘अयं खो सा, भन्ते, वीणा यस्सा एसो सद्दो एवंरजनीयो एवंकमनीयो एवंमदनीयो एवंमुच्छनीयो एवंबन्धनीयो’ति। सो एवं वदेय्य – ‘अलं मे, भो, ताय वीणाय, तमेव मे सद्दं आहरथा’ति। तमेनं एवं वदेय्युं – ‘अयं खो, भन्ते, वीणा नाम अनेकसम्भारा महासम्भारा। अनेकेहि सम्भारेहि समारद्धा वदति , सेय्यथिदं – दोणिञ्च पटिच्च चम्मञ्च पटिच्च दण्डञ्च पटिच्च उपधारणे च पटिच्च तन्तियो च पटिच्च कोणञ्च पटिच्च पुरिसस्स च तज्जं वायामं पटिच्च एवायं, भन्ते, वीणा नाम अनेकसम्भारा महासम्भारा। अनेकेहि सम्भारेहि समारद्धा वदती’ति। सो तं वीणं दसधा वा सतधा वा फालेय्य, दसधा वा सतधा वा तं फालेत्वा सकलिकं सकलिकं करेय्य। सकलिकं सकलिकं करित्वा अग्गिना डहेय्य, अग्गिना डहित्वा मसिं करेय्य। मसिं करित्वा महावाते वा ओफुनेय्य [ओपुनेय्य (सी॰ पी॰), ओफुणेय्य (?)], नदिया वा सीघसोताय पवाहेय्य। सो एवं वदेय्य – ‘असती किरायं, भो, वीणा नाम, यथेवं यं [यथेवायं (सी॰), यथेवयं (पी॰)] किञ्चि वीणा नाम एत्थ च पनायं जनो [एत्थ पनायं जनो (स्या॰ कं॰), एत्थ च महाजनो (पी॰ क॰)] अतिवेलं पमत्तो पलळितो’ति। एवमेव खो, भिक्खवे, भिक्खु रूपं समन्वेसति [समन्नेसति (सी॰ स्या॰ कं॰), समनेसति (पी॰)] यावता रूपस्स गति, वेदनं समन्वेसति यावता वेदनाय गति, सञ्ञं समन्वेसति यावता सञ्ञाय गति, सङ्खारे समन्वेसति यावता सङ्खारानं गति, विञ्ञाणं समन्वेसति यावता विञ्ञाणस्स गति। तस्स रूपं समन्वेसतो यावता रूपस्स गति, वेदनं समन्वेसतो…पे॰… सञ्ञं… सङ्खारे… विञ्ञाणं समन्वेसतो यावता विञ्ञाणस्स गति। यम्पिस्स तं होति अहन्ति वा ममन्ति वा अस्मीति वा तम्पि तस्स न होती’’ति। नवमम्।

१०. छप्पाणकोपमसुत्तम्

२४७. ‘‘सेय्यथापि, भिक्खवे, पुरिसो अरुगत्तो पक्कगत्तो सरवनं पविसेय्य। तस्स कुसकण्टका चेव पादे विज्झेय्युं, सरपत्तानि च गत्तानि [सरपत्तानि पक्कगत्तानि (स्या॰ कं॰), अरुपक्कानि गत्तानि (पी॰ क॰)] विलेखेय्युम्। एवञ्हि सो, भिक्खवे, पुरिसो भिय्योसोमत्ताय ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदियेथ। एवमेव खो, भिक्खवे, इधेकच्चो भिक्खु गामगतो वा अरञ्ञगतो वा लभति वत्तारं – ‘अयञ्च सो [अयञ्च खो (पी॰ क॰), अयं सो (?)] आयस्मा एवंकारी एवंसमाचारो असुचिगामकण्टको’ति। तं कण्टकोति [तं ‘‘असुचिगामकण्डतो’’ति (क॰)] इति विदित्वा संवरो च असंवरो च वेदितब्बो।
‘‘कथञ्च , भिक्खवे, असंवरो होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे अधिमुच्चति, अप्पियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायस्सति च विहरति परित्तचेतसो। तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति। सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय पियरूपे धम्मे अधिमुच्चति, अप्पियरूपे धम्मे ब्यापज्जति, अनुपट्ठितकायस्सति च विहरति परित्तचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति।
‘‘सेय्यथापि, भिक्खवे, पुरिसो छप्पाणके गहेत्वा नानाविसये नानागोचरे दळ्हाय रज्जुया बन्धेय्य। अहिं गहेत्वा दळ्हाय रज्जुया बन्धेय्य। सुसुमारं [सुंसुमारं (सी॰ स्या॰ कं॰ पी॰)] गहेत्वा दळ्हाय रज्जुया बन्धेय्य। पक्खिं गहेत्वा दळ्हाय रज्जुया बन्धेय्य। कुक्कुरं गहेत्वा दळ्हाय रज्जुया बन्धेय्य । सिङ्गालं गहेत्वा दळ्हाय रज्जुया बन्धेय्य। मक्कटं गहेत्वा दळ्हाय रज्जुया बन्धेय्य। दळ्हाय रज्जुया बन्धित्वा मज्झे गण्ठिं करित्वा ओस्सज्जेय्य। अथ खो, ते, भिक्खवे , छप्पाणका नानाविसया नानागोचरा सकं सकं गोचरविसयं आविञ्छेय्युं [आविञ्जेय्युं (सी॰)] – अहि आविञ्छेय्य ‘वम्मिकं पवेक्खामी’ति, सुसुमारो आविञ्छेय्य ‘उदकं पवेक्खामी’ति, पक्खी आविञ्छेय्य ‘आकासं डेस्सामी’ति, कुक्कुरो आविञ्छेय्य ‘गामं पवेक्खामी’ति, सिङ्गालो आविञ्छेय्य ‘सीवथिकं [सिवथिकं (क॰)] पवेक्खामी’ति, मक्कटो आविञ्छेय्य ‘वनं पवेक्खामी’ति। यदा खो ते, भिक्खवे, छप्पाणका झत्ता अस्सु किलन्ता, अथ खो यो नेसं पाणकानं बलवतरो अस्स तस्स ते अनुवत्तेय्युं, अनुविधायेय्युं वसं गच्छेय्युम्। एवमेव खो, भिक्खवे, यस्स कस्सचि भिक्खुनो कायगतासति अभाविता अबहुलीकता, तं चक्खु आविञ्छति मनापियेसु रूपेसु, अमनापिया रूपा पटिकूला होन्ति…पे॰… मनो आविञ्छति मनापियेसु धम्मेसु, अमनापिया धम्मा पटिकूला होन्ति। एवं खो, भिक्खवे, असंवरो होति।
‘‘कथञ्च, भिक्खवे, संवरो होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे नाधिमुच्चति, अप्पियरूपे रूपे न ब्यापज्जति, उपट्ठितकायस्सति च विहरति अप्पमाणचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति…पे॰… जिव्हा रसं सायित्वा…पे॰… मनसा धम्मं विञ्ञाय पियरूपे धम्मे नाधिमुच्चति, अप्पियरूपे धम्मे न ब्यापज्जति, उपट्ठितकायस्सति च विहरति अप्पमाणचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति।
‘‘सेय्यथापि, भिक्खवे, पुरिसो छप्पाणके गहेत्वा नानाविसये नानागोचरे दळ्हाय रज्जुया बन्धेय्य। अहिं गहेत्वा दळ्हाय रज्जुया बन्धेय्य। सुसुमारं गहेत्वा दळ्हाय रज्जुया बन्धेय्य। पक्खिं गहेत्वा…पे॰… कुक्कुरं गहेत्वा… सिङ्गालं गहेत्वा… मक्कटं गहेत्वा दळ्हाय रज्जुया बन्धेय्य। दळ्हाय रज्जुया बन्धित्वा दळ्हे खीले वा थम्भे वा उपनिबन्धेय्य। अथ खो ते, भिक्खवे, छप्पाणका नानाविसया नानागोचरा सकं सकं गोचरविसयं आविञ्छेय्युं – अहि आविञ्छेय्य ‘वम्मिकं पवेक्खामी’ति, सुसुमारो आविञ्छेय्य ‘उदकं पवेक्खामी’ति, पक्खी आविञ्छेय्य ‘आकासं डेस्सामी’ति, कुक्कुरो आविञ्छेय्य ‘गामं पवेक्खामी’ति, सिङ्गालो आविञ्छेय्य ‘सीवथिकं पवेक्खामी’ति, मक्कटो आविञ्छेय्य ‘वनं पवेक्खामी’ति । यदा खो ते, भिक्खवे, छप्पाणका झत्ता अस्सु किलन्ता , अथ तमेव खीलं वा थम्भं वा उपतिट्ठेय्युं, उपनिसीदेय्युं, उपनिपज्जेय्युम्। एवमेव खो, भिक्खवे, यस्स कस्सचि भिक्खुनो कायगतासति भाविता बहुलीकता, तं चक्खु नाविञ्छति मनापियेसु रूपेसु, अमनापिया रूपा नप्पटिकूला होन्ति…पे॰… जिव्हा नाविञ्छति मनापियेसु रसेसु…पे॰… मनो नाविञ्छति मनापियेसु धम्मेसु, अमनापिया धम्मा नप्पटिकूला होन्ति। एवं खो, भिक्खवे, संवरो होति।
‘‘‘दळ्हे खीले वा थम्भे वा’ति खो, भिक्खवे, कायगताय सतिया एतं अधिवचनम्। तस्मातिह वो, भिक्खवे, एवं सिक्खितब्बं – ‘कायगता नो सति भाविता भविस्सति बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा’ति। एवञ्हि खो, भिक्खवे, सिक्खितब्ब’’न्ति। दसमम्।

११. यवकलापिसुत्तम्

२४८. ‘‘सेय्यथापि , भिक्खवे, यवकलापी चातुमहापथे निक्खित्ता अस्स। अथ छ पुरिसा आगच्छेय्युं ब्याभङ्गिहत्था। ते यवकलापिं छहि ब्याभङ्गीहि हनेय्युम्। एवञ्हि सा, भिक्खवे, यवकलापी सुहता अस्स छहि ब्याभङ्गीहि हञ्ञमाना। अथ सत्तमो पुरिसो आगच्छेय्य ब्याभङ्गिहत्थो। सो तं यवकलापिं सत्तमाय ब्याभङ्गिया हनेय्य। एवञ्हि सा भिक्खवे, यवकलापी सुहततरा अस्स, सत्तमाय ब्याभङ्गिया हञ्ञमाना। एवमेव खो, भिक्खवे, अस्सुतवा पुथुज्जनो चक्खुस्मिं हञ्ञति मनापामनापेहि रूपेहि…पे॰… जिव्हाय हञ्ञति मनापामनापेहि रसेहि…पे॰… मनस्मिं हञ्ञति मनापामनापेहि धम्मेहि। सचे सो, भिक्खवे, अस्सुतवा पुथुज्जनो आयतिं पुनब्भवाय चेतेति, एवञ्हि सो, भिक्खवे, मोघपुरिसो सुहततरो होति, सेय्यथापि सा यवकलापी सत्तमाय ब्याभङ्गिया हञ्ञमाना।
‘‘भूतपुब्बं, भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो [समुपब्बूळ्हो (सी॰ पी॰)] अहोसि। अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो असुरे आमन्तेसि – ‘सचे, मारिसा, देवासुरसङ्गामे समुपब्यूळ्हे असुरा जिनेय्युं देवा पराजिनेय्युं, येन नं सक्कं देवानमिन्दं कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा मम सन्तिके आनेय्याथ असुरपुर’न्ति। सक्कोपि खो, भिक्खवे, देवानमिन्दो देवे तावतिंसे आमन्तेसि – ‘सचे, मारिसा, देवासुरसङ्गामे समुपब्यूळ्हे देवा जिनेय्युं असुरा पराजिनेय्युं, येन नं वेपचित्तिं असुरिन्दं कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा मम सन्तिके आनेय्याथ सुधम्मं देवसभ’न्ति। तस्मिं खो पन, भिक्खवे, सङ्गामे देवा जिनिंसु, असुरा पराजिनिंसु । अथ खो, भिक्खवे, देवा तावतिंसा वेपचित्तिं असुरिन्दं कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा सक्कस्स देवानमिन्दस्स सन्तिके आनेसुं सुधम्मं देवसभम्। तत्र सुदं, भिक्खवे, वेपचित्ति असुरिन्दो कण्ठपञ्चमेहि बन्धनेहि बद्धो [बन्धो (सी॰ स्या॰ कं॰ क॰)] होति। यदा खो, भिक्खवे, वेपचित्तिस्स असुरिन्दस्स एवं होति – ‘धम्मिका खो देवा, अधम्मिका असुरा , इधेव दानाहं देवपुरं गच्छामी’ति। अथ कण्ठपञ्चमेहि बन्धनेहि मुत्तं अत्तानं समनुपस्सति, दिब्बेहि च पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति। यदा च खो, भिक्खवे, वेपचित्तिस्स असुरिन्दस्स एवं होति – ‘धम्मिका खो असुरा, अधम्मिका देवा, तत्थेव दानाहं असुरपुरं गमिस्सामी’ति, अथ कण्ठपञ्चमेहि बन्धनेहि बद्धं अत्तानं समनुपस्सति। दिब्बेहि च पञ्चहि कामगुणेहि परिहायति। एवं सुखुमं खो, भिक्खवे, वेपचित्तिबन्धनम्। ततो सुखुमतरं मारबन्धनम्। मञ्ञमानो खो, भिक्खवे, बद्धो मारस्स, अमञ्ञमानो मुत्तो पापिमतो।
‘‘‘अस्मी’ति, भिक्खवे, मञ्ञितमेतं, ‘अयमहमस्मी’ति मञ्ञितमेतं, ‘भविस्स’न्ति मञ्ञितमेतं, ‘न भविस्स’न्ति मञ्ञितमेतं, ‘रूपी भविस्स’न्ति मञ्ञितमेतं, ‘अरूपी भविस्स’न्ति मञ्ञितमेतं, ‘सञ्ञी भविस्स’न्ति मञ्ञितमेतं, ‘असञ्ञी भविस्स’न्ति मञ्ञितमेतं, ‘नेवसञ्ञीनासञ्ञी भविस्स’न्ति मञ्ञितमेतम्। मञ्ञितं, भिक्खवे, रोगो, मञ्ञितं गण्डो, मञ्ञितं सल्लम्। तस्मातिह, भिक्खवे, ‘अमञ्ञमानेन [अमञ्ञितमानेन (पी॰ क॰)] चेतसा विहरिस्सामा’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्बम्।
‘‘‘अस्मी’ति, भिक्खवे, इञ्जितमेतं, ‘अयमहमस्मी’ति इञ्जितमेतं, ‘भविस्स’न्ति इञ्जितमेतं, ‘न भविस्स’न्ति इञ्जितमेतं, ‘रूपी भविस्स’न्ति इञ्जितमेतं, ‘अरूपी भविस्स’न्ति इञ्जितमेतं, ‘सञ्ञी भविस्स’न्ति इञ्जितमेतं, ‘असञ्ञी भविस्स’न्ति इञ्जितमेतं, ‘नेवसञ्ञीनासञ्ञी भविस्स’न्ति इञ्जितमेतम्। इञ्जितं, भिक्खवे , रोगो, इञ्जितं गण्डो, इञ्जितं सल्लम्। तस्मातिह, भिक्खवे, ‘अनिञ्जमानेन [अनिञ्जियमानेन (स्या॰ कं॰ क॰)] चेतसा विहरिस्सामा’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्बम्।
‘‘‘अस्मी’ति , भिक्खवे, फन्दितमेतं, ‘अयमहमस्मी’ति फन्दितमेतं, ‘भविस्स’न्ति…पे॰… ‘न भविस्स’न्ति… ‘रूपी भविस्स’न्ति… ‘अरूपी भविस्स’न्ति… ‘सञ्ञी भविस्स’न्ति… ‘असञ्ञी भविस्स’न्ति… ‘नेवसञ्ञीनासञ्ञी भविस्स’न्ति फन्दितमेतम्। फन्दितं, भिक्खवे, रोगो, फन्दितं गण्डो, फन्दितं सल्लम्। तस्मातिह, भिक्खवे, ‘अफन्दमानेन [अफन्दियमानेन (स्या॰ कं॰ क॰)] चेतसा विहरिस्सामा’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्बम्।
‘‘‘अस्मी’ति, भिक्खवे, पपञ्चितमेतं, ‘अयमहमस्मी’ति पपञ्चितमेतं, ‘भविस्स’न्ति…पे॰… ‘न भविस्स’न्ति… ‘रूपी भविस्स’न्ति… ‘अरूपी भविस्स’न्ति… ‘सञ्ञी भविस्स’न्ति… ‘असञ्ञी भविस्स’न्ति… ‘नेवसञ्ञीनासञ्ञी भविस्स’न्ति पपञ्चितमेतम्। पपञ्चितं, भिक्खवे, रोगो, पपञ्चितं गण्डो, पपञ्चितं सल्लम्। तस्मातिह, भिक्खवे, ‘निप्पपञ्चेन चेतसा विहरिस्सामा’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्बम्।
‘‘‘अस्मी’ति, भिक्खवे, मानगतमेतं, ‘अयमहमस्मी’ति मानगतमेतं, ‘भविस्स’न्ति मानगतमेतं, ‘न भविस्स’न्ति मानगतमेतं, ‘रूपी भविस्स’न्ति मानगतमेतं, ‘अरूपी भविस्स’न्ति मानगतमेतं, ‘सञ्ञी भविस्स’न्ति मानगतमेतं, ‘असञ्ञी भविस्स’न्ति मानगतमेतं, ‘नेवसञ्ञीनासञ्ञी भविस्स’न्ति मानगतमेतम्। मानगतं, भिक्खवे, रोगो, मानगतं गण्डो, मानगतं सल्लम्। तस्मातिह, भिक्खवे, ‘निहतमानेन चेतसा विहरिस्सामा’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। एकादसमम्।
आसीविसवग्गो एकूनवीसतिमो।
तस्सुद्दानं –
आसीविसो रथो कुम्मो, द्वे दारुक्खन्धा अवस्सुतो।
दुक्खधम्मा किंसुका वीणा, छप्पाणा यवकलापीति॥
सळायतनवग्गे चतुत्थपण्णासको समत्तो।
तस्स वग्गुद्दानं –
नन्दिक्खयो सट्ठिनयो, समुद्दो उरगेन च।
चतुपण्णासका एते, निपातेसु पकासिताति॥
सळायतनसंयुत्तं समत्तम्।