१४ १४ देवदहवग्गो

१. देवदहसुत्तम्

१३४. एकं समयं भगवा सक्केसु विहरति देवदहं नाम सक्यानं निगमो। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘नाहं, भिक्खवे, सब्बेसंयेव भिक्खूनं छसु फस्सायतनेसु अप्पमादेन करणीयन्ति वदामि, न च पनाहं, भिक्खवे, सब्बेसंयेव भिक्खूनं छसु फस्सायतनेसु नाप्पमादेन करणीयन्ति वदामि। ये ते, भिक्खवे, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, तेसाहं, भिक्खवे, भिक्खूनं छसु फस्सायतनेसु नाप्पमादेन करणीयन्ति वदामि। तं किस्स हेतु? कतं तेसं अप्पमादेन, अभब्बा ते पमज्जितुम्। ये च खो ते, भिक्खवे, भिक्खू सेक्खा [सेखा (सी॰ स्या॰ कं॰ पी॰ क॰)] अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, तेसाहं, भिक्खवे, भिक्खूनं छसु फस्सायतनेसु अप्पमादेन करणीयन्ति वदामि। तं किस्स हेतु? सन्ति, भिक्खवे, चक्खुविञ्ञेय्या रूपा मनोरमापि, अमनोरमापि। त्यास्स फुस्स फुस्स चित्तं न परियादाय तिट्ठन्ति। चेतसो अपरियादाना आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा [अपम्मुट्ठा (सी॰), अप्पमुट्ठा (स्या॰ कं॰)], पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गम्। इमं ख्वाहं, भिक्खवे, अप्पमादफलं सम्पस्समानो तेसं भिक्खूनं छसु फस्सायतनेसु अप्पमादेन करणीयन्ति वदामि…पे॰… सन्ति, भिक्खवे, मनोविञ्ञेय्या धम्मा मनोरमापि अमनोरमापि। त्यास्स फुस्स फुस्स चित्तं न परियादाय तिट्ठन्ति। चेतसो अपरियादाना आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गम्। इमं ख्वाहं, भिक्खवे, अप्पमादफलं सम्पस्समानो तेसं भिक्खूनं छसु [छस्सु (सी॰)] फस्सायतनेसु अप्पमादेन करणीयन्ति वदामी’’ति। पठमम्।

२. खणसुत्तम्

१३५. ‘‘लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो पटिलद्धो ब्रह्मचरियवासाय। दिट्ठा मया, भिक्खवे, छफस्सायतनिका नाम निरया। तत्थ यं किञ्चि चक्खुना रूपं पस्सति अनिट्ठरूपंयेव पस्सति, नो इट्ठरूपं; अकन्तरूपंयेव पस्सति, नो कन्तरूपं; अमनापरूपंयेव पस्सति, नो मनापरूपम्। यं किञ्चि सोतेन सद्दं सुणाति…पे॰… यं किञ्चि घानेन गन्धं घायति…पे॰… यं किञ्चि जिव्हाय रसं सायति…पे॰… यं किञ्चि कायेन फोट्ठब्बं फुसति…पे॰… यं किञ्चि मनसा धम्मं विजानाति अनिट्ठरूपंयेव विजानाति, नो इट्ठरूपं; अकन्तरूपंयेव विजानाति, नो कन्तरूपं; अमनापरूपंयेव विजानाति, नो मनापरूपम्। लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो पटिलद्धो ब्रह्मचरियवासाय। दिट्ठा मया, भिक्खवे, छफस्सायतनिका नाम सग्गा। तत्थ यं किञ्चि चक्खुना रूपं पस्सति इट्ठरूपंयेव पस्सति, नो अनिट्ठरूपं; कन्तरूपंयेव पस्सति, नो अकन्तरूपं; मनापरूपंयेव पस्सति, नो अमनापरूपं…पे॰… यं किञ्चि जिव्हाय रसं सायति…पे॰… यं किञ्चि मनसा धम्मं विजानाति इट्ठरूपंयेव विजानाति, नो अनिट्ठरूपं; कन्तरूपंयेव विजानाति, नो अकन्तरूपं; मनापरूपंयेव विजानाति, नो अमनापरूपम्। लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो पटिलद्धो ब्रह्मचरियवासाया’’ति। दुतियम्।

३. पठमरूपारामसुत्तम्

१३६. ‘‘रूपारामा, भिक्खवे, देवमनुस्सा रूपरता रूपसम्मुदिता। रूपविपरिणामविरागनिरोधा दुक्खा, भिक्खवे, देवमनुस्सा विहरन्ति। सद्दारामा, भिक्खवे , देवमनुस्सा सद्दरता सद्दसम्मुदिता। सद्दविपरिणामविरागनिरोधा दुक्खा, भिक्खवे, देवमनुस्सा विहरन्ति। गन्धारामा… रसारामा… फोट्ठब्बारामा… धम्मारामा, भिक्खवे, देवमनुस्सा धम्मरता धम्मसम्मुदिता। धम्मविपरिणामविरागनिरोधा दुक्खा, भिक्खवे, देवमनुस्सा विहरन्ति। तथागतो च खो, भिक्खवे, अरहं सम्मासम्बुद्धो रूपानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवं च निस्सरणञ्च यथाभूतं विदित्वा न रूपारामो न रूपरतो न रूपसम्मुदितो। रूपविपरिणामविरागनिरोधा सुखो, भिक्खवे, तथागतो विहरति। सद्दानं… गन्धानं… रसानं… फोट्ठब्बानं… धम्मानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा न धम्मारामो, न धम्मरतो, न धम्मसम्मुदितो। धम्मविपरिणामविरागनिरोधा सुखो, भिक्खवे, तथागतो विहरति’’। इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘रूपा सद्दा रसा गन्धा, फस्सा धम्मा च केवला।
इट्ठा कन्ता मनापा च, यावतत्थीति वुच्चति॥
‘‘सदेवकस्स लोकस्स, एते वो सुखसम्मता।
यत्थ चेते निरुज्झन्ति, तं तेसं दुक्खसम्मतं॥
‘‘सुखं [सुखन्ति (सी॰)] दिट्ठमरियेभि, सक्कायस्स निरोधनम्।
पच्चनीकमिदं होति, सब्बलोकेन पस्सतं॥
‘‘यं परे सुखतो आहु, तदरिया आहु दुक्खतो।
यं परे दुक्खतो आहु, तदरिया सुखतो विदू॥
‘‘पस्स धम्मं दुराजानं, सम्मूळ्हेत्थ अविद्दसु।
निवुतानं तमो होति, अन्धकारो अपस्सतं॥
‘‘सतञ्च विवटं होति, आलोको पस्सतामि।
सन्तिके न विजानन्ति, मग्गा [मगा (सी॰)] धम्मस्स अकोविदा॥
‘‘भवरागपरेतेभि , भवरागानुसारीभि [भवसोतानुसारिभि (स्या॰ कं॰ पी॰), भवसोतानुसारिहि (सी॰)]।
मारधेय्यानुपन्नेहि, नायं धम्मो सुसम्बुधो॥
‘‘को नु अञ्ञत्र मरियेभि, पदं सम्बुद्धुमरहति।
यं पदं सम्मदञ्ञाय, परिनिब्बन्ति अनासवा’’ति॥ ततियम्।

४. दुतियरूपारामसुत्तम्

१३७. ‘‘रूपारामा, भिक्खवे, देवमनुस्सा रूपरता रूपसम्मुदिता। रूपविपरिणामविरागनिरोधा दुक्खा, भिक्खवे, देवमनुस्सा विहरन्ति। सद्दारामा… गन्धारामा… रसारामा … फोट्ठब्बारामा… धम्मारामा, भिक्खवे, देवमनुस्सा धम्मरता धम्मसम्मुदिता। धम्मविपरिणामविरागनिरोधा दुक्खा, भिक्खवे, देवमनुस्सा विहरन्ति। तथागतो च, भिक्खवे, अरहं सम्मासम्बुद्धो रूपानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा न रूपारामो न रूपरतो न रूपसम्मुदितो। रूपविपरिणामविरागनिरोधा सुखो, भिक्खवे, तथागतो विहरति। सद्दानं… गन्धानं… रसानं… फोट्ठब्बानं… धम्मानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा न धम्मारामो न धम्मरतो न धम्मसम्मुदितो। धम्मविपरिणामविरागनिरोधा सुखो, भिक्खवे, तथागतो विहरती’’ति। चतुत्थम्।

५. पठमनतुम्हाकंसुत्तम्

१३८. ‘‘यं, भिक्खवे, न तुम्हाकं तं पजहथ। तं वो पहीनं हिताय सुखाय भविस्सति। किञ्च, भिक्खवे, न तुम्हाकं? चक्खु, भिक्खवे, न तुम्हाकं; तं पजहथ। तं वो पहीनं हिताय सुखाय भविस्सति…पे॰… जिव्हा न तुम्हाकं ; तं पजहथ। सा वो पहीना हिताय सुखाय भविस्सति…पे॰… मनो न तुम्हाकं; तं पजहथ। सो वो पहीनो हिताय सुखाय भविस्सति। सेय्यथापि, भिक्खवे, यं इमस्मिं जेतवने तिणकट्ठसाखापलासं तं जनो हरेय्य वा डहेय्य वा यथापच्चयं वा करेय्य, अपि नु तुम्हाकं एवमस्स – ‘अम्हे जनो हरति वा डहति वा यथापच्चयं वा करोती’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘न हि नो एतं, भन्ते, अत्ता वा अत्तनियं वा’’ति। ‘‘एवमेव खो, भिक्खवे, चक्खु न तुम्हाकं; तं पजहथ। तं वो पहीनं हिताय सुखाय भविस्सति…पे॰… जिव्हा न तुम्हाकं; तं पजहथ। सा वो पहीना हिताय सुखाय भविस्सति…पे॰… मनो न तुम्हाकं ; तं पजहथ। सो वो पहीनो हिताय सुखाय भविस्सती’’ति। पञ्चमम्।

६. दुतियनतुम्हाकंसुत्तम्

१३९. ‘‘यं, भिक्खवे, न तुम्हाकं, तं पजहथ। तं वो पहीनं हिताय सुखाय भविस्सति । किञ्च, भिक्खवे, न तुम्हाकं? रूपा, भिक्खवे, न तुम्हाकं; ते पजहथ। ते वो पहीना हिताय सुखाय भविस्सन्ति। सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा न तुम्हाकं; ते पजहथ। ते वो पहीना हिताय सुखाय भविस्सन्ति। सेय्यथापि, भिक्खवे, यं इमस्मिं जेतवने…पे॰… एवमेव खो, भिक्खवे, रूपा न तुम्हाकं; ते पजहथ। ते वो पहीना हिताय सुखाय भविस्सन्ती’’ति। छट्ठम्।

७. अज्झत्तानिच्चहेतुसुत्तम्

१४०. ‘‘चक्खुं, भिक्खवे, अनिच्चम्। योपि हेतु, योपि पच्चयो चक्खुस्स उप्पादाय, सोपि अनिच्चो। अनिच्चसम्भूतं, भिक्खवे, चक्खु कुतो निच्चं भविस्सति…पे॰… जिव्हा अनिच्चा। योपि हेतु, योपि पच्चयो जिव्हाय उप्पादाय सोपि अनिच्चो। अनिच्चसम्भूता, भिक्खवे, जिव्हा कुतो निच्चा भविस्सति…पे॰… मनो अनिच्चो। योपि, भिक्खवे, हेतु योपि पच्चयो मनस्स उप्पादाय, सोपि अनिच्चो। अनिच्चसम्भूतो, भिक्खवे, मनो कुतो निच्चो भविस्सति! एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति…पे॰… जिव्हायपि निब्बिन्दति…पे॰… निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। सत्तमम्।

८. अज्झत्तदुक्खहेतुसुत्तम्

१४१. ‘‘चक्खुं, भिक्खवे, दुक्खम्। योपि हेतु योपि पच्चयो चक्खुस्स उप्पादाय, सोपि दुक्खो। दुक्खसम्भूतं, भिक्खवे, चक्खु कुतो सुखं भविस्सति…पे॰… जिव्हा दुक्खा। योपि हेतु, योपि पच्चयो जिव्हाय उप्पादाय, सोपि दुक्खो। दुक्खसम्भूता, भिक्खवे, जिव्हा कुतो सुखा भविस्सति…पे॰… मनो दुक्खो। योपि हेतु योपि पच्चयो मनस्स उप्पादाय, सोपि दुक्खो। दुक्खसम्भूतो, भिक्खवे, मनो कुतो सुखो भविस्सति! एवं पस्सं…पे॰… ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। अट्ठमम्।

९. अज्झत्तानत्तहेतुसुत्तम्

१४२. ‘‘चक्खुं , भिक्खवे, अनत्ता। योपि हेतु, योपि पच्चयो चक्खुस्स उप्पादाय, सोपि अनत्ता। अनत्तसम्भूतं, भिक्खवे, चक्खु कुतो अत्ता भविस्सति…पे॰… जिव्हा अनत्ता। योपि हेतु योपि पच्चयो जिव्हाय उप्पादाय, सोपि अनत्ता। अनत्तसम्भूता, भिक्खवे, जिव्हा कुतो अत्ता भविस्सति…पे॰… मनो अनत्ता। योपि हेतु योपि पच्चयो मनस्स उप्पादाय , सोपि अनत्ता। अनत्तसम्भूतो, भिक्खवे, मनो कुतो अत्ता भविस्सति! एवं पस्सं…पे॰… ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। नवमम्।

१०. बाहिरानिच्चहेतुसुत्तम्

१४३. ‘‘रूपा, भिक्खवे, अनिच्चा। योपि हेतु, योपि पच्चयो रूपानं उप्पादाय, सोपि अनिच्चो। अनिच्चसम्भूता, भिक्खवे, रूपा कुतो निच्चा भविस्सन्ति! सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा अनिच्चा। योपि हेतु, योपि पच्चयो धम्मानं उप्पादाय, सोपि अनिच्चो। अनिच्चसम्भूता, भिक्खवे, धम्मा कुतो निच्चा भविस्सन्ति! एवं पस्सं…पे॰… ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। दसमम्।

११. बाहिरदुक्खहेतुसुत्तम्

१४४. ‘‘रूपा, भिक्खवे, दुक्खा। योपि हेतु, योपि पच्चयो रूपानं उप्पादाय, सोपि दुक्खो। दुक्खसम्भूता, भिक्खवे, रूपा कुतो सुखा भविस्सन्ति! सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा दुक्खा। योपि हेतु, योपि पच्चयो धम्मानं उप्पादाय, सोपि दुक्खो। दुक्खसम्भूता, भिक्खवे, धम्मा कुतो सुखा भविस्सन्ति! एवं पस्सं…पे॰… ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। एकादसमम्।

१२. बाहिरानत्तहेतुसुत्तम्

१४५. ‘‘रूपा , भिक्खवे, अनत्ता। योपि हेतु, योपि पच्चयो रूपानं उप्पादाय, सोपि अनत्ता। अनत्तसम्भूता, भिक्खवे, रूपा कुतो अत्ता भविस्सन्ति! सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा अनत्ता। योपि हेतु, योपि पच्चयो धम्मानं उप्पादाय, सोपि अनत्ता। अनत्तसम्भूता, भिक्खवे, धम्मा कुतो अत्ता भविस्सन्ति! एवं पस्सं , भिक्खवे, सुतवा अरियसावको रूपेसुपि निब्बिन्दति, सद्देसुपि… गन्धेसुपि… रसेसुपि… फोट्ठब्बेसुपि… धम्मेसुपि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। द्वादसमम्।
देवदहवग्गो चुद्दसमो।
तस्सुद्दानं –
देवदहो खणो रूपा, द्वे नतुम्हाकमेव च।
हेतुनापि तयो वुत्ता, दुवे अज्झत्तबाहिराति॥