०८ ८ गिलानवग्गो

१. पठमगिलानसुत्तम्

७४. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘अमुकस्मिं, भन्ते, विहारे अञ्ञतरो भिक्खु नवो अप्पञ्ञातो आबाधिको दुक्खितो बाळ्हगिलानो। साधु, भन्ते, भगवा येन सो भिक्खु तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति।
अथ खो भगवा नववादञ्च सुत्वा गिलानवादञ्च, ‘‘अप्पञ्ञातो भिक्खू’’ति इति विदित्वा येन सो भिक्खु तेनुपसङ्कमि। अद्दसा खो सो भिक्खु भगवन्तं दूरतोव आगच्छन्तम्। दिस्वान मञ्चके समधोसि [समञ्चोसि (सी॰), समतेसि (स्या॰ कं॰), समञ्चोपि (पी॰)]। अथ खो भगवा तं भिक्खुं एतदवोच – ‘‘अलं, भिक्खु, मा त्वं मञ्चके समधोसि। सन्तिमानि आसनानि पञ्ञत्तानि, तत्थाहं निसीदिस्सामी’’ति। निसीदि भगवा पञ्ञत्ते आसने। निसज्ज खो भगवा तं भिक्खुं एतदवोच – ‘‘कच्चि ते, भिक्खु, खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति नो अभिक्कमो’’ति?
‘‘न मे, भन्ते, खमनीयं, न यापनीयं, बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति, अभिक्कमोसानं पञ्ञायति नो पटिक्कमो’’ति।
‘‘कच्चि ते, भिक्खु, न किञ्चि कुक्कुच्चं, न कोचि विप्पटिसारो’’ति?
‘‘तग्घ मे, भन्ते, अनप्पकं कुक्कुच्चं, अनप्पको विप्पटिसारो’’ति।
‘‘कच्चि पन तं [त्वं (सी॰), ते (स्या॰ कं॰ क॰)], भिक्खु, अत्ता सीलतो उपवदती’’ति?
‘‘न खो मं, भन्ते, अत्ता सीलतो उपवदती’’ति [नो हेतं भन्ते (पी॰ क॰)]।
‘‘नो चे किर ते, भिक्खु, अत्ता सीलतो उपवदति, अथ किञ्च [अथ किस्मिञ्च (सी॰), अथ भिक्खु किस्मिञ्च (स्या॰ कं॰ पी॰ क॰)] ते कुक्कुच्चं को च विप्पटिसारो’’ति?
‘‘न ख्वाहं , भन्ते, सीलविसुद्धत्थं भगवता धम्मं देसितं आजानामी’’ति ।
‘‘नो चे किर त्वं, भिक्खु, सीलविसुद्धत्थं मया धम्मं देसितं आजानासि, अथ किमत्थं चरहि त्वं, भिक्खु, मया धम्मं देसितं आजानासी’’ति?
‘‘रागविरागत्थं ख्वाहं, भन्ते, भगवता धम्मं देसितं आजानामी’’ति।
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, रागविरागत्थं मया धम्मं देसितं आजानासि। रागविरागत्थो हि, भिक्खु, मया धम्मो देसितो। तं किं मञ्ञसि भिक्खु, चक्खु निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’।
‘‘यं…पे॰… सोतं… घानं… जिव्हा… कायो… मनो निच्चो वा अनिच्चो वा’’ति?
‘‘अनिच्चो, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘एवं पस्सं, भिक्खु, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, सोतस्मिम्पि निब्बिन्दति…पे॰… मनस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं नापरं इत्थत्ताया’ति पजानाती’’ति।
इदमवोच भगवा। अत्तमनो सो भिक्खु भगवतो भासितं अभिनन्दि। इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने तस्स भिक्खुनो विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति। पठमम्।

२. दुतियगिलानसुत्तम्

७५. अथ खो अञ्ञतरो भिक्खु…पे॰… भगवन्तं एतदवोच – ‘‘अमुकस्मिं, भन्ते, विहारे अञ्ञतरो भिक्खु नवो अप्पञ्ञातो आबाधिको दुक्खितो बाळ्हगिलानो। साधु, भन्ते, भगवा येन सो भिक्खु तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति।
अथ खो भगवा नववादञ्च सुत्वा गिलानवादञ्च, ‘‘अप्पञ्ञातो भिक्खू’’ति इति विदित्वा येन सो भिक्खु तेनुपसङ्कमि। अद्दसा खो सो भिक्खु भगवन्तं दूरतोव आगच्छन्तम्। दिस्वान मञ्चके समधोसि। अथ खो भगवा तं भिक्खुं एतदवोच – ‘‘अलं, भिक्खु, मा त्वं मञ्चके समधोसि। सन्तिमानि आसनानि पञ्ञत्तानि, तत्थाहं निसीदिस्सामी’’ति। निसीदि भगवा पञ्ञत्ते आसने। निसज्ज खो भगवा तं भिक्खुं एतदवोच – ‘‘कच्चि ते, भिक्खु, खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति नो अभिक्कमो’’ति?
‘‘न मे, भन्ते, खमनीयं, न यापनीयं…पे॰… न खो मं [मे (सब्बत्थ)], भन्ते, अत्ता सीलतो उपवदती’’ति।
‘‘नो चे किर ते, भिक्खु, अत्ता सीलतो उपवदति, अथ किञ्च ते कुक्कुच्चं को च विप्पटिसारो’’ति?
‘‘न ख्वाहं, भन्ते, सीलविसुद्धत्थं भगवता धम्मं देसितं आजानामी’’ति।
‘‘नो चे किर त्वं, भिक्खु, सीलविसुद्धत्थं मया धम्मं देसितं आजानासि, अथ किमत्थं चरहि त्वं, भिक्खु, मया धम्मं देसितं आजानासी’’ति?
‘‘अनुपादापरिनिब्बानत्थं ख्वाहं, भन्ते, भगवता धम्मं देसितं आजानामी’’ति।
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, अनुपादापरिनिब्बानत्थं मया धम्मं देसितं आजानासि। अनुपादापरिनिब्बानत्थो हि, भिक्खु, मया धम्मो देसितो।
‘‘तं किं मञ्ञसि, भिक्खु, चक्खु निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं , भन्ते’’।
‘‘यं…पे॰… सोतं… घानं… जिव्हा… कायो… मनो… मनोविञ्ञाणं… मनोसम्फस्सो… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘एवं पस्सं, भिक्खु, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति…पे॰… मनस्मिम्पि… मनोविञ्ञाणेपि… मनोसम्फस्सेपि निब्बिन्दति। यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति।
इदमवोच भगवा। अत्तमनो सो भिक्खु भगवतो भासितं अभिनन्दि। इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने तस्स भिक्खुस्स अनुपादाय आसवेहि चित्तं विमुच्चीति [विमुच्चतीति (सब्बत्थ)]। दुतियम्।

३. राधअनिच्चसुत्तम्

७६. अथ खो आयस्मा राधो…पे॰… एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु , यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘यं खो, राध, अनिच्चं तत्र ते छन्दो पहातब्बो। किञ्च, राध, अनिच्चं तत्र ते छन्दो पहातब्बो? चक्खु अनिच्चं , रूपा अनिच्चा, चक्खुविञ्ञाणं… चक्खुसम्फस्सो… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चम्। तत्र ते छन्दो पहातब्बो…पे॰… जिव्हा… कायो… मनो अनिच्चो। तत्र ते छन्दो पहातब्बो। धम्मा… मनोविञ्ञाणं… मनोसम्फस्सो… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चम्। तत्र ते छन्दो पहातब्बो। यं खो, राध, अनिच्चं तत्र ते छन्दो पहातब्बो’’ति। ततियम्।

४. राधदुक्खसुत्तम्

७७. ‘‘यं खो, राध, दुक्खं तत्र ते छन्दो पहातब्बो। किञ्च, राध, दुक्खं? चक्खु खो, राध, दुक्खम्। तत्र ते छन्दो पहातब्बो। रूपा… चक्खुविञ्ञाणं… चक्खुसम्फस्सो… यम्पिदं चक्खुसम्फस्स…पे॰… अदुक्खमसुखं वा तम्पि दुक्खम्। तत्र ते छन्दो पहातब्बो…पे॰… मनो दुक्खो… धम्मा… मनोविञ्ञाणं… मनोसम्फस्सो… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि दुक्खम्। तत्र ते छन्दो पहातब्बो। यं खो, राध, दुक्खं तत्र ते छन्दो पहातब्बो’’ति। चतुत्थम्।

५. राधअनत्तसुत्तम्

७८. ‘‘यो खो, राध, अनत्ता तत्र ते छन्दो पहातब्बो। को च, राध, अनत्ता? चक्खु खो, राध, अनत्ता। तत्र ते छन्दो पहातब्बो। रूपा… चक्खुविञ्ञाणं… चक्खुसम्फस्सो… यम्पिदं चक्खुसम्फस्सपच्चया…पे॰… मनो अनत्ता… धम्मा… मनोविञ्ञाणं… मनोसम्फस्सो… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनत्ता। तत्र ते छन्दो पहातब्बो। यो खो, राध, अनत्ता तत्र ते छन्दो पहातब्बो’’ति। पञ्चमम्।

६. पठमअविज्जापहानसुत्तम्

७९. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भन्ते, एको धम्मो यस्स पहाना भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति?
‘‘अत्थि खो, भिक्खु, एको धम्मो यस्स पहाना भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति।
‘‘कतमो पन, भन्ते, एको धम्मो यस्स पहाना भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति?
‘‘अविज्जा खो, भिक्खु, एको धम्मो यस्स पहाना भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति।
‘‘कथं पन, भन्ते, जानतो, कथं पस्सतो भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति?
‘‘चक्खुं खो, भिक्खु, अनिच्चतो जानतो पस्सतो भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जति। रूपे… चक्खुविञ्ञाणं… चक्खुसम्फस्सं… यम्पिदं, चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चतो जानतो पस्सतो भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जति…पे॰… मनं अनिच्चतो जानतो पस्सतो भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जति। धम्मे… मनोविञ्ञाणं… मनोसम्फस्सं… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चतो जानतो पस्सतो भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जति। एवं खो, भिक्खु, जानतो एवं पस्सतो भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति। छट्ठम्।

७. दुतियअविज्जापहानसुत्तम्

८०. अथ खो अञ्ञतरो भिक्खु…पे॰… एतदवोच – ‘‘अत्थि नु खो, भन्ते, एको धम्मो यस्स पहाना भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति?
‘‘अत्थि खो, भिक्खु, एको धम्मो यस्स पहाना भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति।
‘‘कतमो पन, भन्ते, एको धम्मो यस्स पहाना भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति?
‘‘अविज्जा खो, भिक्खु, एको धम्मो यस्स पहाना भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति।
‘‘कथं पन, भन्ते, जानतो, कथं पस्सतो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति?
‘‘इध, भिक्खु, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। एवञ्चेतं, भिक्खु, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति, सब्बं धम्मं परिञ्ञाय सब्बनिमित्तानि अञ्ञतो पस्सति, चक्खुं अञ्ञतो पस्सति , रूपे… चक्खुविञ्ञाणं… चक्खुसम्फस्सं… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अञ्ञतो पस्सति…पे॰… मनं अञ्ञतो पस्सति, धम्मे… मनोविञ्ञाणं… मनोसम्फस्सं… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अञ्ञतो पस्सति। एवं खो, भिक्खु, जानतो एवं पस्सतो भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति। सत्तमम्।

८. सम्बहुलभिक्खुसुत्तम्

८१. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु…पे॰… एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध नो, भन्ते, अञ्ञतित्थिया परिब्बाजका अम्हे एवं पुच्छन्ति – ‘किमत्थियं, आवुसो, समणे गोतमे ब्रह्मचरियं वुस्सती’ति? एवं पुट्ठा मयं, भन्ते, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरोम – ‘दुक्खस्स खो, आवुसो, परिञ्ञत्थं भगवति ब्रह्मचरियं वुस्सती’ति। कच्चि मयं, भन्ते, एवं पुट्ठा एवं ब्याकरमाना वुत्तवादिनो चेव भगवतो होम, न च भगवन्तं अभूतेन अब्भाचिक्खाम, धम्मस्स चानुधम्मं ब्याकरोम, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति?
‘‘तग्घ तुम्हे, भिक्खवे, एवं पुट्ठा एवं ब्याकरमाना वुत्तवादिनो चेव मे होथ, न च मं अभूतेन अब्भाचिक्खथ, धम्मस्स चानुधम्मं ब्याकरोथ, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छति। दुक्खस्स हि, भिक्खवे, परिञ्ञत्थं मयि ब्रह्मचरियं वुस्सति। सचे पन वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘कतमं पन तं, आवुसो, दुक्खं, यस्स परिञ्ञाय समणे गोतमे ब्रह्मचरियं वुस्सती’ति? एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘चक्खु खो, आवुसो, दुक्खं, तस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति। रूपा…पे॰… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि दुक्खम्। तस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति…पे॰… मनो दुक्खो…पे॰… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि दुक्खम्। तस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति। इदं खो तं, आवुसो, दुक्खं, तस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सती’ति। एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथा’’ति। अट्ठमम्।

९. लोकपञ्हासुत्तम्

८२. अथ खो अञ्ञतरो भिक्खु येन भगवा…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच –
‘‘‘लोको, लोको’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, लोकोति वुच्चती’’ति? ‘‘‘लुज्जती’ति खो, भिक्खु, तस्मा लोकोति वुच्चति। किञ्च लुज्जति? चक्खु खो, भिक्खु, लुज्जति। रूपा लुज्जन्ति, चक्खुविञ्ञाणं लुज्जति, चक्खुसम्फस्सो लुज्जति , यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि लुज्जति…पे॰… जिव्हा लुज्जति…पे॰… मनो लुज्जति, धम्मा लुज्जन्ति, मनोविञ्ञाणं लुज्जति, मनोसम्फस्सो लुज्जति, यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि लुज्जति। लुज्जतीति खो, भिक्खु, तस्मा लोकोति वुच्चती’’ति। नवमम्।

१०. फग्गुनपञ्हासुत्तम्

८३. अथ खो आयस्मा फग्गुनो…पे॰… एकमन्तं निसिन्नो खो आयस्मा फग्गुनो भगवन्तं एतदवोच –
‘‘अत्थि नु खो, भन्ते, तं चक्खु, येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवट्टे पञ्ञापयमानो पञ्ञापेय्य…पे॰… अत्थि नु खो, भन्ते, सा जिव्हा, याय जिव्हाय अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवट्टे पञ्ञापयमानो पञ्ञापेय्य…पे॰… अत्थि नु खो सो, भन्ते, मनो, येन मनेन अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवट्टे पञ्ञापयमानो पञ्ञापेय्या’’ति?
‘‘नत्थि खो तं, फग्गुन, चक्खु, येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवट्टे पञ्ञापयमानो पञ्ञापेय्य …पे॰… नत्थि खो सा , फग्गुन, जिव्हा, याय जिव्हाय अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवट्टे पञ्ञापयमानो पञ्ञापेय्य…पे॰… नत्थि खो सो, फग्गुन, मनो, येन मनेन अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवट्टे पञ्ञापयमानो पञ्ञापेय्या’’ति। दसमम्।
गिलानवग्गो अट्ठमो।
तस्सुद्दानं –
गिलानेन दुवे वुत्ता, राधेन अपरे तयो।
अविज्जाय च द्वे वुत्ता, भिक्खु लोको च फग्गुनोति॥