१. अविज्जापहानसुत्तम्
५३. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो कथं पस्सतो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति?
‘‘चक्खुं खो, भिक्खु, अनिच्चतो जानतो पस्सतो अविज्जा पहीयति, विज्जा उप्पज्जति। रूपे अनिच्चतो जानतो पस्सतो अविज्जा पहीयति, विज्जा उप्पज्जति। चक्खुविञ्ञाणं… चक्खुसम्फस्सं… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चतो जानतो पस्सतो अविज्जा पहीयति, विज्जा उप्पज्जति। सोतं… घानं… जिव्हं… कायं… मनं अनिच्चतो जानतो पस्सतो अविज्जा पहीयति, विज्जा उप्पज्जति। धम्मे … मनोविञ्ञाणं… मनोसम्फस्सं… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चतो जानतो पस्सतो अविज्जा पहीयति, विज्जा उप्पज्जति। एवं खो, भिक्खु, जानतो एवं पस्सतो अविज्जा पहीयति, विज्जा उप्पज्जती’’ति। पठमम्।
२. संयोजनपहानसुत्तम्
५४. ‘‘कथं नु खो, भन्ते, जानतो, कथं पस्सतो, संयोजना पहीयन्ती’’ति? ‘‘चक्खुं खो, भिक्खु, अनिच्चतो जानतो पस्सतो संयोजना पहीयन्ति। रूपे… चक्खुविञ्ञाणं… चक्खुसम्फस्सं… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चतो जानतो पस्सतो संयोजना पहीयन्ति। सोतं… घानं… जिव्हं… कायं… मनं… धम्मे… मनोविञ्ञाणं… मनोसम्फस्सं… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चतो जानतो पस्सतो संयोजना पहीयन्ति। एवं खो, भिक्खु, जानतो एवं पस्सतो संयोजना पहीयन्ती’’ति। दुतियम्।
३. संयोजनसमुग्घातसुत्तम्
५५. ‘‘कथं नु खो, भन्ते, जानतो, कथं पस्सतो संयोजना समुग्घातं गच्छन्ती’’ति? ‘‘चक्खुं खो, भिक्खु, अनत्ततो जानतो पस्सतो संयोजना समुग्घातं गच्छन्ति। रूपे अनत्ततो… चक्खुविञ्ञाणं… चक्खुसम्फस्सं… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनत्ततो जानतो पस्सतो संयोजना समुग्घातं गच्छन्ति। सोतं… घानं… जिव्हं… कायं… मनं… धम्मे… मनोविञ्ञाणं… मनोसम्फस्सं… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनत्ततो जानतो पस्सतो संयोजना समुग्घातं गच्छन्ति। एवं खो, भिक्खु, जानतो एवं पस्सतो संयोजना समुग्घातं गच्छन्ती’’ति। ततियम्।
४. आसवपहानसुत्तम्
५६. ‘‘कथं नु खो, भन्ते, जानतो, कथं पस्सतो आसवा पहीयन्ती’’ति…पे॰…। चतुत्थम्।
५. आसवसमुग्घातसुत्तम्
५७. ‘‘कथं नु खो, भन्ते, जानतो, कथं पस्सतो आसवा समुग्घातं गच्छन्ती’’ति…पे॰… । पञ्चमम्।
६. अनुसयपहानसुत्तम्
५८. ‘‘कथं नु खो…पे॰… अनुसया पहीयन्ती’’ति…पे॰…। छट्ठम्।
७. अनुसयसमुग्घातसुत्तम्
५९. ‘‘कथं नु खो…पे॰… अनुसया समुग्घातं गच्छन्ती’’ति? ‘‘चक्खुं खो, भिक्खु, अनत्ततो जानतो पस्सतो अनुसया समुग्घातं गच्छन्ति…पे॰… सोतं… घानं… जिव्हं… कायं… मनं… धम्मे… मनोविञ्ञाणं… मनोसम्फस्सं… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनत्ततो जानतो पस्सतो अनुसया समुग्घातं गच्छन्ति। एवं खो, भिक्खु, जानतो एवं पस्सतो अनुसया समुग्घातं गच्छन्ती’’ति। सत्तमम्।
८. सब्बुपादानपरिञ्ञासुत्तम्
६०. ‘‘सब्बुपादानपरिञ्ञाय वो, भिक्खवे, धम्मं देसेस्सामि। तं सुणाथ। कतमो च, भिक्खवे, सब्बुपादानपरिञ्ञाय धम्मो? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणम्। तिण्णं सङ्गति फस्सो। फस्सपच्चया वेदना। एवं पस्सं , भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति, वेदनायपि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमोक्खा [विमोक्खं (क॰), विमोक्ख (स्या॰ कं॰)] ‘परिञ्ञातं मे उपादान’न्ति पजानाति। सोतञ्च पटिच्च सद्दे च उप्पज्जति… घानञ्च पटिच्च गन्धे च… जिव्हञ्च पटिच्च रसे च… कायञ्च पटिच्च फोट्ठब्बे च… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणम्। तिण्णं सङ्गति फस्सो। फस्सपच्चया वेदना। एवं पस्सं, भिक्खवे, सुतवा अरियसावको मनस्मिम्पि निब्बिन्दति , धम्मेसुपि निब्बिन्दति, मनोविञ्ञाणेपि निब्बिन्दति, मनोसम्फस्सेपि निब्बिन्दति, वेदनायपि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमोक्खा ‘परिञ्ञातं मे उपादान’न्ति पजानाति। अयं खो, भिक्खवे, सब्बुपादानपरिञ्ञाय धम्मो’’ति। अट्ठमम्।
९. पठमसब्बुपादानपरियादानसुत्तम्
६१. ‘‘सब्बुपादानपरियादानाय वो, भिक्खवे, धम्मं देसेस्सामि। तं सुणाथ। कतमो च, भिक्खवे, सब्बुपादानपरियादानाय धम्मो? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणम्। तिण्णं सङ्गति फस्सो। फस्सपच्चया वेदना। एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति, वेदनायपि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमोक्खा ‘परियादिन्नं [सब्बत्थपि एवमेव दिस्सति दन्तज-नकारेनेव] मे उपादान’न्ति पजानाति…पे॰… जिव्हञ्च पटिच्च रसे च उप्पज्जति जिव्हाविञ्ञाणं…पे॰… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणम्। तिण्णं सङ्गति फस्सो। फस्सपच्चया वेदना। एवं पस्सं, भिक्खवे, सुतवा अरियसावको मनस्मिम्पि निब्बिन्दति, धम्मेसुपि निब्बिन्दति, मनोविञ्ञाणेपि निब्बिन्दति मनोसम्फस्सेपि निब्बिन्दति, वेदनायपि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमोक्खा ‘परियादिन्नं मे उपादान’न्ति पजानाति। अयं खो, भिक्खवे, सब्बुपादानपरियादानाय धम्मो’’ति। नवमम्।
१०. दुतियसब्बुपादानपरियादानसुत्तम्
६२. ‘‘सब्बुपादानपरियादानाय वो, भिक्खवे, धम्मं देसेस्सामि। तं सुणाथ । कतमो च, भिक्खवे, सब्बुपादानपरियादानाय धम्मो’’?
‘‘तं किं मञ्ञथ, भिक्खवे, चक्खु निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘रूपा…पे॰… चक्खुविञ्ञाणं निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’…पे॰…।
‘‘चक्खुसम्फस्सो निच्चो वा अनिच्चो वा’’ति?
‘‘अनिच्चो, भन्ते’’…पे॰…।
‘‘यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’…पे॰…।
‘‘सोतं… घानं… जिव्हा… कायो… मनो… धम्मा… मनोविञ्ञाणं… मनोसम्फस्सो… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं , भन्ते’’।
‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति…पे॰… जिव्हायपि निब्बिन्दति, रसेसुपि निब्बिन्दति, जिव्हाविञ्ञाणेपि निब्बिन्दति, जिव्हासम्फस्सेपि निब्बिन्दति, यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति…पे॰… मनस्मिम्पि निब्बिन्दति, धम्मेसुपि निब्बिन्दति, मनोविञ्ञाणेपि निब्बिन्दति, मनोसम्फस्सेपि निब्बिन्दति। यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। अयं खो, भिक्खवे, सब्बुपादानपरियादानाय धम्मो’’ति। दसमम्।
अविज्जावग्गो छट्ठो।
तस्सुद्दानं –
अविज्जा संयोजना द्वे, आसवेन दुवे वुत्ता।
अनुसया अपरे द्वे, परिञ्ञा द्वे परियादिन्नम्।
वग्गो तेन पवुच्चतीति॥