१-९. अनिच्चादिसुत्तनवकम्
४३. सावत्थिनिदानम्। तत्र खो…पे॰… ‘‘सब्बं, भिक्खवे, अनिच्चम्। किञ्च, भिक्खवे, सब्बं अनिच्चं? चक्खु, भिक्खवे, अनिच्चं, रूपा अनिच्चा, चक्खुविञ्ञाणं अनिच्चं, चक्खुसम्फस्सो अनिच्चो। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चं…पे॰… जिव्हा अनिच्चा, रसा अनिच्चा, जिव्हाविञ्ञाणं अनिच्चं, जिव्हासम्फस्सो अनिच्चो। यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चम्। कायो अनिच्चो…पे॰… मनो अनिच्चो, धम्मा अनिच्चा, मनोविञ्ञाणं अनिच्चं, मनोसम्फस्सो अनिच्चो। यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चम्। एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति…पे॰… मनस्मिम्पि निब्बिन्दति, धम्मेसुपि निब्बिन्दति, मनोविञ्ञाणेपि निब्बिन्दति, मनोसम्फस्सेपि निब्बिन्दति, यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। पठमम्।
४४. ‘‘सब्बं , भिक्खवे, दुक्खं…पे॰…। दुतियम्।
४५. ‘‘सब्बं, भिक्खवे, अनत्ता…पे॰…। ततियम्।
४६. ‘‘सब्बं , भिक्खवे, अभिञ्ञेय्यं…पे॰… । चतुत्थम्।
४७. ‘‘सब्बं, भिक्खवे, परिञ्ञेय्यं…पे॰…। पञ्चमम्।
४८. ‘‘सब्बं, भिक्खवे, पहातब्बं…पे॰…। छट्ठम्।
४९. ‘‘सब्बं, भिक्खवे, सच्छिकातब्बं…पे॰… । सत्तमम्।
५०. ‘‘सब्बं, भिक्खवे, अभिञ्ञापरिञ्ञेय्यं…पे॰…। अट्ठमम्।
५१. ‘‘सब्बं , भिक्खवे, उपद्दुतं…पे॰…। नवमम्।
१०. उपस्सट्ठसुत्तम्
५२. ‘‘सब्बं , भिक्खवे, उपस्सट्ठं [उपसट्ठं (क॰)]। किञ्च, भिक्खवे, सब्बं उपस्सट्ठं? चक्खु, भिक्खवे, उपस्सट्ठं, रूपा उपस्सट्ठा, चक्खुविञ्ञाणं उपस्सट्ठं, चक्खुसम्फस्सो उपस्सट्ठो। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि उपस्सट्ठं…पे॰… जिव्हा उपस्सट्ठा, रसा उपस्सट्ठा, जिव्हाविञ्ञाणं उपस्सट्ठं, जिव्हासम्फस्सो उपस्सट्ठो। यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि उपस्सट्ठम्। कायो उपस्सट्ठो… मनो उपस्सट्ठो, धम्मा उपस्सट्ठा, मनोविञ्ञाणं उपस्सट्ठं, मनोसम्फस्सो उपस्सट्ठो। यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि उपस्सट्ठम्। एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति…पे॰… मनस्मिम्पि निब्बिन्दति, धम्मेसुपि निब्बिन्दति, मनोविञ्ञाणेपि निब्बिन्दति, मनोसम्फस्सेपि निब्बिन्दति। यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति । ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। दसमम्।
सब्बअनिच्चवग्गो पञ्चमो।
तस्सुद्दानं –
अनिच्चं दुक्खं अनत्ता, अभिञ्ञेय्यं परिञ्ञेय्यम्।
पहातब्बं सच्छिकातब्बं, अभिञ्ञेय्यपरिञ्ञेय्यं [अभिञ्ञेय्यं परिञ्ञेय्यं (सी॰ स्या॰ कं॰), अभिञ्ञातं परिञ्ञेय्यं (पी॰ क॰)]।
उपद्दुतं उपस्सट्ठं, वग्गो तेन पवुच्चतीति॥
सळायतनवग्गे पठमपण्णासको समत्तो।
तस्स वग्गुद्दानं –
अनिच्चवग्गं यमकं, सब्बं वग्गं जातिधम्मम्।
अनिच्चवग्गेन पञ्ञासं, पञ्चमो तेन पवुच्चतीति॥