०३ ३ सब्बवग्गो

१. सब्बसुत्तम्

२३. सावत्थिनिदानम्। ‘‘सब्बं वो, भिक्खवे, देसेस्सामि। तं सुणाथ। किञ्च, भिक्खवे, सब्बं? चक्खुञ्चेव रूपा च, सोतञ्च [सोतञ्चेव (?) एवमितरयुगलेसुपि] सद्दा च, घानञ्च गन्धा च, जिव्हा च रसा च, कायो च फोट्ठब्बा च, मनो च धम्मा च – इदं वुच्चति, भिक्खवे, सब्बम्। यो, भिक्खवे, एवं वदेय्य – ‘अहमेतं सब्बं पच्चक्खाय अञ्ञं सब्बं पञ्ञापेस्सामी’ति, तस्स वाचावत्थुकमेवस्स [वाचावत्थुरेवस्स (सी॰ पी॰), वाचावत्थुदेवस्स (स्या॰ कं॰)]; पुट्ठो च न सम्पायेय्य, उत्तरिञ्च विघातं आपज्जेय्य। तं किस्स हेतु? यथा तं, भिक्खवे, अविसयस्मि’’न्ति। पठमम्।

२. पहानसुत्तम्

२४. ‘‘सब्बप्पहानाय [सब्बं पहानाय (स्या॰ कं॰ क॰)] वो, भिक्खवे, धम्मं देसेस्सामि। तं सुणाथ। कतमो च, भिक्खवे, सब्बप्पहानाय धम्मो? चक्खुं, भिक्खवे, पहातब्बं, रूपा पहातब्बा, चक्खुविञ्ञाणं पहातब्बं, चक्खुसम्फस्सो पहातब्बो , यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि पहातब्बं…पे॰… यम्पिदं सोतसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि पहातब्बं… यम्पिदं घानसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि पहातब्बम्। जिव्हा पहातब्बा, रसा पहातब्बा, जिव्हाविञ्ञाणं पहातब्बं, जिव्हासम्फस्सो पहातब्बो, यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि पहातब्बम्। कायो पहातब्बो… मनो पहातब्बो, धम्मा पहातब्बा, मनोविञ्ञाणं पहातब्बं, मनोसम्फस्सो पहातब्बो, यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि पहातब्बम्। अयं खो, भिक्खवे, सब्बप्पहानाय धम्मो’’ति। दुतियम्।

३. अभिञ्ञापरिञ्ञापहानसुत्तम्

२५. ‘‘सब्बं अभिञ्ञा परिञ्ञा पहानाय वो, भिक्खवे, धम्मं देसेस्सामि। तं सुणाथ। कतमो च, भिक्खवे, सब्बं अभिञ्ञा परिञ्ञा पहानाय धम्मो? चक्खुं, भिक्खवे, अभिञ्ञा परिञ्ञा पहातब्बं, रूपा अभिञ्ञा परिञ्ञा पहातब्बा , चक्खुविञ्ञाणं अभिञ्ञा परिञ्ञा पहातब्बं, चक्खुसम्फस्सो अभिञ्ञा परिञ्ञा पहातब्बो, यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अभिञ्ञा परिञ्ञा पहातब्बं…पे॰… जिव्हा अभिञ्ञा परिञ्ञा पहातब्बा, रसा अभिञ्ञा परिञ्ञा पहातब्बा, जिव्हाविञ्ञाणं अभिञ्ञा परिञ्ञा पहातब्बं, जिव्हासम्फस्सो अभिञ्ञा परिञ्ञा पहातब्बो, यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अभिञ्ञा परिञ्ञा पहातब्बम्। कायो अभिञ्ञा परिञ्ञा पहातब्बो… मनो अभिञ्ञा परिञ्ञा पहातब्बो, धम्मा अभिञ्ञा परिञ्ञा पहातब्बा, मनोविञ्ञाणं अभिञ्ञा परिञ्ञा पहातब्बं, मनोसम्फस्सो अभिञ्ञा परिञ्ञा पहातब्बो, यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अभिञ्ञा परिञ्ञा पहातब्बम्। अयं खो, भिक्खवे, सब्बं अभिञ्ञा परिञ्ञा पहानाय धम्मो’’ति। ततियम्।

४. पठमअपरिजाननसुत्तम्

२६. ‘‘सब्बं , भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। किञ्च, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय? चक्खुं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। रूपे अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। चक्खुविञ्ञाणं अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। चक्खुसम्फस्सं अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय…पे॰… जिव्हं अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। रसे…पे॰… जिव्हाविञ्ञाणं…पे॰… जिव्हासम्फस्सं…पे॰… यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। कायं…पे॰… मनं अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। धम्मे…पे॰… मनोविञ्ञाणं…पे॰… मनोसम्फस्सं…पे॰… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। इदं खो, भिक्खवे, सब्बं अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय।
‘‘सब्बञ्च खो, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। किञ्च , भिक्खवे, सब्बं अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय? चक्खुं, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। रूपे अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। चक्खुविञ्ञाणं अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। चक्खुसम्फस्सं अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय…पे॰… जिव्हं अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। रसे…पे॰… जिव्हाविञ्ञाणं…पे॰… जिव्हासम्फस्सं…पे॰… यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। कायं…पे॰… मनं अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। धम्मे…पे॰… मनोविञ्ञाणं…पे॰… मनोसम्फस्सं…पे॰… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। इदं खो, भिक्खवे, सब्बं अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति। चतुत्थम्।

५. दुतियअपरिजाननसुत्तम्

२७. ‘‘सब्बं , भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। किञ्च, भिक्खवे, सब्बं अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय? यञ्च, भिक्खवे , चक्खु, ये च रूपा, यञ्च चक्खुविञ्ञाणं, ये च चक्खुविञ्ञाणविञ्ञातब्बा धम्मा…पे॰… या च जिव्हा, ये च रसा, यञ्च जिव्हाविञ्ञाणं, ये च जिव्हाविञ्ञाणविञ्ञातब्बा धम्मा; यो च कायो, ये च फोट्ठब्बा, यञ्च कायविञ्ञाणं, ये च कायविञ्ञाणविञ्ञातब्बा धम्मा; यो च मनो, ये च धम्मा, यञ्च मनोविञ्ञाणं, ये च मनोविञ्ञाणविञ्ञातब्बा धम्मा – इदं खो, भिक्खवे, सब्बं अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय।
‘‘सब्बं, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय। किञ्च, भिक्खवे, सब्बं अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय? यञ्च, भिक्खवे, चक्खु, ये च रूपा, यञ्च चक्खुविञ्ञाणं, ये च चक्खुविञ्ञाणविञ्ञातब्बा धम्मा…पे॰… या च जिव्हा, ये च रसा, यञ्च जिव्हाविञ्ञाणं, ये च जिव्हाविञ्ञाणविञ्ञातब्बा धम्मा; यो च कायो, ये च फोट्ठब्बा, यञ्च कायविञ्ञाणं, ये च कायविञ्ञाणविञ्ञातब्बा धम्मा; यो च मनो, ये च धम्मा, यञ्च मनोविञ्ञाणं, ये च मनोविञ्ञाणविञ्ञातब्बा धम्मा – इदं खो, भिक्खवे, सब्बं अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति। पञ्चमम्।

६. आदित्तसुत्तम्

२८. एकं समयं भगवा गयायं विहरति गयासीसे सद्धिं भिक्खुसहस्सेन। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘सब्बं, भिक्खवे, आदित्तम्। किञ्च, भिक्खवे, सब्बं आदित्तं? चक्खु [चक्खुं (सी॰ स्या॰ कं॰ पी॰)], भिक्खवे, आदित्तं, रूपा आदित्ता, चक्खुविञ्ञाणं आदित्तं, चक्खुसम्फस्सो आदित्तो। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तम्। केन आदित्तं? ‘रागग्गिना, दोसग्गिना, मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्त’न्ति वदामि…पे॰… जिव्हा आदित्ता, रसा आदित्ता, जिव्हाविञ्ञाणं आदित्तं, जिव्हासम्फस्सो आदित्तो । यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तम्। केन आदित्तं? ‘रागग्गिना, दोसग्गिना, मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्त’न्ति वदामि…पे॰… मनो आदित्तो, धम्मा आदित्ता, मनोविञ्ञाणं आदित्तं, मनोसम्फस्सो आदित्तो। यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तम्। केन आदित्तं? ‘रागग्गिना, दोसग्गिना, मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्त’न्ति वदामि। एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति, यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति …पे॰… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुम्। इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने तस्स भिक्खुसहस्सस्स अनुपादाय आसवेहि चित्तानि विमुच्चिंसूति। छट्ठम्।

७. अद्धभूतसुत्तम्

२९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘सब्बं, भिक्खवे, अद्धभूतं [अन्धभूतं (सी॰ स्या॰ कं॰)]। किञ्च , भिक्खवे, सब्बं अद्धभूतं? चक्खु, भिक्खवे, अद्धभूतं, रूपा अद्धभूता, चक्खुविञ्ञाणं अद्धभूतं, चक्खुसम्फस्सो अद्धभूतो, यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अद्धभूतम्। केन अद्धभूतं? ‘जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि अद्धभूत’न्ति वदामि…पे॰… जिव्हा अद्धभूता, रसा अद्धभूता, जिव्हाविञ्ञाणं अद्धभूतं, जिव्हासम्फस्सो अद्धभूतो, यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अद्धभूतम्। केन अद्धभूतं? ‘जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि अद्धभूत’न्ति वदामि। कायो अद्धभूतो…पे॰… मनो अद्धभूतो, धम्मा अद्धभूता, मनोविञ्ञाणं अद्धभूतं, मनोसम्फस्सो अद्धभूतो, यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अद्धभूतम्। केन अद्धभूतं? ‘जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि अद्धभूत’न्ति वदामि। एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति…पे॰… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति , विरागा विमुच्चति, विमुत्तस्मिं ‘विमुत्त’मिति ञाणं होति, ‘खीणा जाति वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। सत्तमम्।

८. समुग्घातसारुप्पसुत्तम्

३०. ‘‘सब्बमञ्ञितसमुग्घातसारुप्पं वो, भिक्खवे, पटिपदं देसेस्सामि। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामीति। कतमा च सा, भिक्खवे, सब्बमञ्ञितसमुग्घातसारुप्पा पटिपदा? इध, भिक्खवे, भिक्खु चक्खुं न मञ्ञति, चक्खुस्मिं न मञ्ञति, चक्खुतो न मञ्ञति, चक्खुं मेति न मञ्ञति। रूपे न मञ्ञति, रूपेसु न मञ्ञति, रूपतो न मञ्ञति, रूपा मेति न मञ्ञति। चक्खुविञ्ञाणं न मञ्ञति, चक्खुविञ्ञाणस्मिं न मञ्ञति, चक्खुविञ्ञाणतो न मञ्ञति, चक्खुविञ्ञाणं मेति न मञ्ञति। चक्खुसम्फस्सं न मञ्ञति, चक्खुसम्फस्सस्मिं न मञ्ञति, चक्खुसम्फस्सतो न मञ्ञति, चक्खुसम्फस्सो मेति न मञ्ञति। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि न मञ्ञति , तस्मिम्पि न मञ्ञति, ततोपि न मञ्ञति, तं मेति न मञ्ञति…पे॰… जिव्हं न मञ्ञति, जिव्हाय न मञ्ञति, जिव्हातो न मञ्ञति, जिव्हा मेति न मञ्ञति। रसे न मञ्ञति, रसेसु न मञ्ञति, रसतो न मञ्ञति, रसा मेति न मञ्ञति। जिव्हाविञ्ञाणं न मञ्ञति, जिव्हाविञ्ञाणस्मिं न मञ्ञति, जिव्हाविञ्ञाणतो न मञ्ञति, जिव्हाविञ्ञाणं मेति न मञ्ञति। जिव्हासम्फस्सं न मञ्ञति, जिव्हासम्फस्सस्मिं न मञ्ञति, जिव्हासम्फस्सतो न मञ्ञति, जिव्हासम्फस्सो मेति न मञ्ञति। यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि न मञ्ञति, तस्मिम्पि न मञ्ञति, ततोपि न मञ्ञति, तं मेति न मञ्ञति…पे॰… मनं न मञ्ञति, मनस्मिं न मञ्ञति, मनतो न मञ्ञति, मनो मेति न मञ्ञति। धम्मे न मञ्ञति, धम्मेसु न मञ्ञति, धम्मतो न मञ्ञति, धम्मा मेति न मञ्ञति। मनोविञ्ञाणं न मञ्ञति, मनोविञ्ञाणस्मिं न मञ्ञति, मनोविञ्ञाणतो न मञ्ञति, मनोविञ्ञाणं मेति न मञ्ञति। मनोसम्फस्सं न मञ्ञति, मनोसम्फस्सस्मिं न मञ्ञति, मनोसम्फस्सतो न मञ्ञति, मनोसम्फस्सो मेति न मञ्ञति । यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि न मञ्ञति, तस्मिम्पि न मञ्ञति, ततोपि न मञ्ञति, तं मेति न मञ्ञति। सब्बं न मञ्ञति, सब्बस्मिं न मञ्ञति, सब्बतो न मञ्ञति, सब्बं मेति न मञ्ञति। सो एवं अमञ्ञमानो न च किञ्चि लोके उपादियति। अनुपादियं न परितस्सति। अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। अयं खो सा, भिक्खवे, सब्बमञ्ञितसमुग्घातसारुप्पा पटिपदा’’ति। अट्ठमम्।

९. पठमसमुग्घातसप्पायसुत्तम्

३१. ‘‘सब्बमञ्ञितसमुग्घातसप्पायं वो, भिक्खवे, पटिपदं देसेस्सामि। तं सुणाथ। कतमा च सा, भिक्खवे, सब्बमञ्ञितसमुग्घातसप्पाया पटिपदा? इध, भिक्खवे, भिक्खु चक्खुं न मञ्ञति, चक्खुस्मिं न मञ्ञति, चक्खुतो न मञ्ञति, चक्खुं मेति न मञ्ञति। रूपे न मञ्ञति…पे॰… चक्खुविञ्ञाणं न मञ्ञति, चक्खुसम्फस्सं न मञ्ञति, यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि न मञ्ञति, तस्मिम्पि न मञ्ञति, ततोपि न मञ्ञति, तं मेति न मञ्ञति। यञ्हि, भिक्खवे, मञ्ञति, यस्मिं मञ्ञति, यतो मञ्ञति, यं मेति मञ्ञति, ततो तं होति अञ्ञथा। अञ्ञथाभावी भवसत्तो लोको भवमेवाभिनन्दति…पे॰… जिव्हं न मञ्ञति, जिव्हाय न मञ्ञति, जिव्हातो न मञ्ञति, जिव्हा मेति न मञ्ञति। रसे न मञ्ञति…पे॰… जिव्हाविञ्ञाणं न मञ्ञति, जिव्हासम्फस्सं न मञ्ञति। यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि न मञ्ञति, तस्मिम्पि न मञ्ञति, ततोपि न मञ्ञति, तं मेति न मञ्ञति। यञ्हि, भिक्खवे, मञ्ञति, यस्मिं मञ्ञति, यतो मञ्ञति, यं मेति मञ्ञति, ततो तं होति अञ्ञथा। अञ्ञथाभावी भवसत्तो लोको भवमेवाभिनन्दति…पे॰… मनं न मञ्ञति, मनस्मिं न मञ्ञति, मनतो न मञ्ञति, मनो मेति न मञ्ञति। धम्मे न मञ्ञति…पे॰… मनोविञ्ञाणं न मञ्ञति, मनोसम्फस्सं न मञ्ञति। यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि न मञ्ञति, तस्मिम्पि न मञ्ञति, ततोपि न मञ्ञति, तं मेति न मञ्ञति। यञ्हि, भिक्खवे, मञ्ञति, यस्मिं मञ्ञति, यतो मञ्ञति, यं मेति मञ्ञति, ततो तं होति अञ्ञथा। अञ्ञथाभावी भवसत्तो लोको भवमेवाभिनन्दति। यावता, भिक्खवे, खन्धधातुआयतनं तम्पि न मञ्ञति, तस्मिम्पि न मञ्ञति, ततोपि न मञ्ञति, तं मेति न मञ्ञति। सो एवं अमञ्ञमानो न च किञ्चि लोके उपादियति। अनुपादियं न परितस्सति। अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति । अयं खो सा, भिक्खवे, सब्बमञ्ञितसमुग्घातसप्पाया पटिपदा’’ति। नवमम्।

१०. दुतियसमुग्घातसप्पायसुत्तम्

३२. ‘‘सब्बमञ्ञितसमुग्घातसप्पायं वो, भिक्खवे, पटिपदं देसेस्सामि। तं सुणाथ। कतमा च सा, भिक्खवे, सब्बमञ्ञितसमुग्घातसप्पाया पटिपदा?
‘‘तं किं मञ्ञथ, भिक्खवे, चक्खुं निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं , भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?
‘‘नो हेतं भन्ते’’।
‘‘रूपा…पे॰… चक्खुविञ्ञाणं… चक्खुसम्फस्सो निच्चो वा अनिच्चो वा’’ति?
‘‘अनिच्चो, भन्ते’’…पे॰…।
‘‘यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?
‘‘नो हेतं, भन्ते’’…पे॰…।
‘‘जिव्हा निच्चा वा अनिच्चा वा’’ति?
‘‘अनिच्चा भन्ते’’…पे॰…।
‘‘रसा… जिव्हाविञ्ञाणं… जिव्हासम्फस्सो…पे॰… यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’…पे॰… धम्मा… मनोविञ्ञाणं… मनोसम्फस्सो निच्चो वा अनिच्चो वाति?
‘‘अनिच्चो, भन्ते’’।
‘‘यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति। यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति…पे॰… जिव्हायपि निब्बिन्दति, रसेसुपि…पे॰… यम्पिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति। मनस्मिम्पि निब्बिन्दति, धम्मेसुपि निब्बिन्दति, मनोविञ्ञाणेपि निब्बिन्दति, मनोसम्फस्सेपि निब्बिन्दति। यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति । अयं खो सा, भिक्खवे, सब्बमञ्ञितसमुग्घातसप्पाया पटिपदा’’ति। दसमम्।
सब्बवग्गो ततियो।
तस्सुद्दानं –
सब्बञ्च द्वेपि पहाना, परिजानापरे दुवे।
आदित्तं अद्धभूतञ्च, सारुप्पा द्वे च सप्पाया।
वग्गो तेन पवुच्चतीति॥