१. पठमपुब्बेसम्बोधसुत्तम्
१३. सावत्थिनिदानम्। ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘को नु खो चक्खुस्स अस्सादो, को आदीनवो, किं निस्सरणं? को सोतस्स…पे॰… को घानस्स… को जिव्हाय… को कायस्स… को मनस्स अस्सादो, को आदीनवो, किं निस्सरण’न्ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘यं खो चक्खुं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं चक्खुस्स अस्सादो। यं चक्खुं अनिच्चं दुक्खं विपरिणामधम्मं, अयं चक्खुस्स आदीनवो। यो चक्खुस्मिं छन्दरागविनयो छन्दरागप्पहानं, इदं चक्खुस्स निस्सरणम्। यं सोतं…पे॰… यं घानं…पे॰… यं जिव्हं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं जिव्हाय अस्सादो। यं [या (सी॰ स्या॰ कं॰ पी॰)] जिव्हा अनिच्चा दुक्खा विपरिणामधम्मा, अयं जिव्हाय आदीनवो। यो जिव्हाय छन्दरागविनयो छन्दरागप्पहानं, इदं जिव्हाय निस्सरणम्। यं कायं…पे॰… यं मनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं मनस्स अस्सादो। यं [यो (सी॰ स्या॰ कं॰ क॰)] मनो अनिच्चो दुक्खो विपरिणामधम्मो, अयं मनस्स आदीनवो। यो मनस्मिं छन्दरागविनयो छन्दरागप्पहानं, इदं मनस्स निस्सरण’’’न्ति।
‘‘यावकीवञ्चाहं, भिक्खवे, इमेसं छन्नं अज्झत्तिकानं आयतनानं एवं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति [सब्बत्थापि एवमेव इतिसद्देन सह दिस्सति] पच्चञ्ञासिम्। यतो च ख्वाहं, भिक्खवे, इमेसं छन्नं अज्झत्तिकानं आयतनानं एवं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिम्। ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति [चेतोविमुत्ति (सी॰ पी॰ क॰) एवमुपरिपि], अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति। पठमम्।
२. दुतियपुब्बेसम्बोधसुत्तम्
१४. ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘को नु खो रूपानं अस्सादो, को आदीनवो, किं निस्सरणं? को सद्दानं…पे॰… को गन्धानं… को रसानं… को फोट्ठब्बानं… को धम्मानं अस्सादो, को आदीनवो, किं निस्सरण’न्ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘यं खो रूपे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं रूपानं अस्सादो। यं रूपा अनिच्चा दुक्खा विपरिणामधम्मा, अयं रूपानं आदीनवो। यो रूपेसु छन्दरागविनयो छन्दरागप्पहानं, इदं रूपानं निस्सरणम्। यं सद्दे… गन्धे… रसे… फोट्ठब्बे… यं धम्मे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं धम्मानं अस्सादो। यं धम्मा अनिच्चा दुक्खा विपरिणामधम्मा , अयं धम्मानं आदीनवो। यो धम्मेसु छन्दरागविनयो छन्दरागप्पहानं, इदं धम्मानं निस्सरण’’’न्ति।
‘‘यावकीवञ्चाहं, भिक्खवे, इमेसं छन्नं बाहिरानं आयतनानं एवं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिम्। यतो च ख्वाहं, भिक्खवे, इमेसं छन्नं बाहिरानं आयतनानं एवं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिम्। ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति। दुतियम्।
३. पठमअस्सादपरियेसनसुत्तम्
१५. ‘‘चक्खुस्साहं, भिक्खवे, अस्सादपरियेसनं अचरिम्। यो चक्खुस्स अस्सादो तदज्झगमम्। यावता चक्खुस्स अस्सादो पञ्ञाय मे सो सुदिट्ठो। चक्खुस्साहं, भिक्खवे , आदीनवपरियेसनं अचरिम्। यो चक्खुस्स आदीनवो तदज्झगमम्। यावता चक्खुस्स आदीनवो पञ्ञाय मे सो सुदिट्ठो। चक्खुस्साहं, भिक्खवे, निस्सरणपरियेसनं अचरिम्। यं चक्खुस्स निस्सरणं तदज्झगमम्। यावता चक्खुस्स निस्सरणं , पञ्ञाय मे तं सुदिट्ठम्। सोतस्साहं , भिक्खवे… घानस्साहं, भिक्खवे… जिव्हायाहं भिक्खवे, अस्सादपरियेसनं अचरिम्। यो जिव्हाय अस्सादो तदज्झगमम्। यावता जिव्हाय अस्सादो पञ्ञाय मे सो सुदिट्ठो। जिव्हायाहं, भिक्खवे, आदीनवपरियेसनं अचरिम्। यो जिव्हाय आदीनवो तदज्झगमम्। यावता जिव्हाय आदीनवो पञ्ञाय मे सो सुदिट्ठो। जिव्हायाहं, भिक्खवे, निस्सरणपरियेसनं अचरिम्। यं जिव्हाय निस्सरणं तदज्झगमम्। यावता जिव्हाय निस्सरणं, पञ्ञाय मे तं सुदिट्ठम्। मनस्साहं, भिक्खवे, अस्सादपरियेसनं अचरिम्। यो मनस्स अस्सादो तदज्झगमम्। यावता मनस्स अस्सादो पञ्ञाय मे सो सुदिट्ठो। मनस्साहं, भिक्खवे , आदीनवपरियेसनं अचरिम्। यो मनस्स आदीनवो तदज्झगमम्। यावता मनस्स आदीनवो पञ्ञाय मे सो सुदिट्ठो। मनस्साहं, भिक्खवे, निस्सरणपरियेसनं अचरिम्। यं मनस्स निस्सरणं तदज्झगमम्। यावता मनस्स निस्सरणं, पञ्ञाय मे तं सुदिट्ठम्।
‘‘यावकीवञ्चाहं, भिक्खवे, इमेसं छन्नं अज्झत्तिकानं आयतनानं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं…पे॰… पच्चञ्ञासिम्। ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति। ततियम्।
४. दुतियअस्सादपरियेसनसुत्तम्
१६. ‘‘रूपानाहं, भिक्खवे, अस्सादपरियेसनं अचरिम्। यो रूपानं अस्सादो तदज्झगमम्। यावता रूपानं अस्सादो पञ्ञाय मे सो सुदिट्ठो। रूपानाहं, भिक्खवे, आदीनवपरियेसनं अचरिम्। यो रूपानं आदीनवो तदज्झगमम्। यावता रूपानं आदीनवो पञ्ञाय मे सो सुदिट्ठो। रूपानाहं, भिक्खवे, निस्सरणपरियेसनं अचरिम्। यं रूपानं निस्सरणं तदज्झगमम्। यावता रूपानं निस्सरणं, पञ्ञाय मे तं सुदिट्ठम्। सद्दानाहं, भिक्खवे… गन्धानाहं, भिक्खवे… रसानाहं, भिक्खवे… फोट्ठब्बानाहं, भिक्खवे… धम्मानाहं, भिक्खवे, अस्सादपरियेसनं अचरिम्। यो धम्मानं अस्सादो तदज्झगमम्। यावता धम्मानं अस्सादो पञ्ञाय मे सो सुदिट्ठो। धम्मानाहं, भिक्खवे, आदीनवपरियेसनं अचरिम्। यो धम्मानं आदीनवो तदज्झगमम्। यावता धम्मानं आदीनवो पञ्ञाय मे सो सुदिट्ठो। धम्मानाहं, भिक्खवे, निस्सरणपरियेसनं अचरिम्। यं धम्मानं निस्सरणं तदज्झगमम्। यावता धम्मानं निस्सरणं, पञ्ञाय मे तं सुदिट्ठम्।
‘‘यावकीवञ्चाहं, भिक्खवे, इमेसं छन्नं बाहिरानं आयतनानं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं…पे॰… पच्चञ्ञासिम्। ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति। चतुत्थम्।
५. पठमनोचेअस्सादसुत्तम्
१७. ‘‘नो चेदं, भिक्खवे, चक्खुस्स अस्सादो अभविस्स, नयिदं सत्ता चक्खुस्मिं सारज्जेय्युम्। यस्मा च खो, भिक्खवे, अत्थि चक्खुस्स अस्सादो तस्मा सत्ता चक्खुस्मिं सारज्जन्ति। नो चेदं, भिक्खवे, चक्खुस्स आदीनवो अभविस्स, नयिदं सत्ता चक्खुस्मिं निब्बिन्देय्युम्। यस्मा च खो, भिक्खवे, अत्थि चक्खुस्स आदीनवो तस्मा सत्ता चक्खुस्मिं निब्बिन्दन्ति। नो चेदं, भिक्खवे, चक्खुस्स निस्सरणं अभविस्स, नयिदं सत्ता चक्खुस्मा निस्सरेय्युम्। यस्मा च खो, भिक्खवे, अत्थि चक्खुस्स निस्सरणं तस्मा सत्ता चक्खुस्मा निस्सरन्ति। नो चेदं, भिक्खवे, सोतस्स अस्सादो अभविस्स… नो चेदं, भिक्खवे, घानस्स अस्सादो अभविस्स… नो चेदं, भिक्खवे, जिव्हाय अस्सादो अभविस्स, नयिदं सत्ता जिव्हाय सारज्जेय्युम्। यस्मा च खो, भिक्खवे, अत्थि जिव्हाय अस्सादो, तस्मा सत्ता जिव्हाय सारज्जन्ति। नो चेदं, भिक्खवे, जिव्हाय आदीनवो अभविस्स, नयिदं सत्ता जिव्हाय निब्बिन्देय्युम्। यस्मा च खो, भिक्खवे, अत्थि जिव्हाय आदीनवो, तस्मा सत्ता जिव्हाय निब्बिन्दन्ति। नो चेदं, भिक्खवे, जिव्हाय निस्सरणं अभविस्स, नयिदं सत्ता जिव्हाय निस्सरेय्युम्। यस्मा च खो, भिक्खवे, अत्थि जिव्हाय निस्सरणं, तस्मा सत्ता जिव्हाय निस्सरन्ति। नो चेदं, भिक्खवे, कायस्स अस्सादो अभविस्स… नो चेदं, भिक्खवे, मनस्स अस्सादो अभविस्स, नयिदं सत्ता मनस्मिं सारज्जेय्युम्। यस्मा च खो, भिक्खवे, अत्थि मनस्स अस्सादो, तस्मा सत्ता मनस्मिं सारज्जन्ति। नो चेदं, भिक्खवे, मनस्स आदीनवो अभविस्स, नयिदं सत्ता मनस्मिं निब्बिन्देय्युम्। यस्मा च खो, भिक्खवे, अत्थि मनस्स आदीनवो, तस्मा सत्ता मनस्मिं निब्बिन्दन्ति। नो चेदं, भिक्खवे, मनस्स निस्सरणं अभविस्स, नयिदं सत्ता मनस्मा निस्सरेय्युम्। यस्मा च खो, भिक्खवे, अत्थि मनस्स निस्सरणं, तस्मा सत्ता मनस्मा निस्सरन्ति।
‘‘यावकीवञ्च, भिक्खवे, सत्ता इमेसं छन्नं अज्झत्तिकानं आयतनानं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञंसु, नेव ताव, भिक्खवे, सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिया पजाय सदेवमनुस्साय निस्सटा विसञ्ञुत्ता विप्पमुत्ता विमरियादीकतेन [विपरियादिकतेन (सी॰ पी॰), विपरियादिकतेन (स्या॰ कं॰ क॰)] चेतसा विहरिंसु। यतो च खो, भिक्खवे, सत्ता इमेसं छन्नं अज्झत्तिकानं आयतनानं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञंसु , अथ, भिक्खवे, सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिया पजाय सदेवमनुस्साय निस्सटा विसञ्ञुत्ता विप्पमुत्ता विमरियादीकतेन चेतसा विहरन्ती’’ति। पञ्चमम्।
६. दुतियनोचेअस्सादसुत्तम्
१८. ‘‘नो चेदं, भिक्खवे, रूपानं अस्सादो अभविस्स, नयिदं सत्ता रूपेसु सारज्जेय्युम्। यस्मा च खो, भिक्खवे, अत्थि रूपानं अस्सादो, तस्मा सत्ता रूपेसु सारज्जन्ति। नो चेदं, भिक्खवे, रूपानं आदीनवो अभविस्स, नयिदं सत्ता रूपेसु निब्बिन्देय्युम्। यस्मा च खो, भिक्खवे, अत्थि रूपानं आदीनवो, तस्मा सत्ता रूपेसु निब्बिन्दन्ति। नो चेदं, भिक्खवे, रूपानं निस्सरणं अभविस्स, नयिदं सत्ता रूपेहि निस्सरेय्युम्। यस्मा च खो, भिक्खवे, अत्थि रूपानं निस्सरणं, तस्मा सत्ता रूपेहि निस्सरन्ति। नो चेदं, भिक्खवे, सद्दानं… गन्धानं… रसानं… फोट्ठब्बानं… धम्मानं अस्सादो अभविस्स, नयिदं सत्ता धम्मेसु सारज्जेय्युम्। यस्मा च खो, भिक्खवे, अत्थि धम्मानं अस्सादो, तस्मा सत्ता धम्मेसु सारज्जन्ति। नो चेदं, भिक्खवे, धम्मानं आदीनवो अभविस्स, नयिदं सत्ता धम्मेसु निब्बिन्देय्युम्। यस्मा च खो, भिक्खवे, अत्थि धम्मानं आदीनवो, तस्मा सत्ता धम्मेसु निब्बिन्दन्ति। नो चेदं, भिक्खवे, धम्मानं निस्सरणं अभविस्स, नयिदं सत्ता धम्मेहि निस्सरेय्युम्। यस्मा च खो, भिक्खवे, अत्थि धम्मानं निस्सरणं, तस्मा सत्ता धम्मेहि निस्सरन्ति।
‘‘यावकीवञ्च, भिक्खवे, सत्ता इमेसं छन्नं बाहिरानं आयतनानं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञंसु , नेव ताव, भिक्खवे, सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिया पजाय सदेवमनुस्साय निस्सटा विसञ्ञुत्ता विप्पमुत्ता विमरियादीकतेन चेतसा विहरिंसु। यतो च खो, भिक्खवे, सत्ता इमेसं छन्नं बाहिरानं आयतनानं अस्सादञ्च अस्सादतो, आदीनवञ्च आदीनवतो, निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञंसु, अथ, भिक्खवे , सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिया पजाय सदेवमनुस्साय निस्सटा विसञ्ञुत्ता विप्पमुत्ता विमरियादीकतेन चेतसा विहरन्ती’’ति। छट्ठम्।
७. पठमाभिनन्दसुत्तम्
१९. ‘‘यो , भिक्खवे, चक्खुं अभिनन्दति, दुक्खं सो अभिनन्दति। यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्माति वदामि। यो सोतं…पे॰… यो घानं…पे॰… यो जिव्हं अभिनन्दति, दुक्खं सो अभिनन्दति। यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्माति वदामि। यो कायं…पे॰… यो मनं अभिनन्दति, दुक्खं सो अभिनन्दति। यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा’’ति वदामि।
‘‘यो च खो, भिक्खवे, चक्खुं नाभिनन्दति, दुक्खं सो नाभिनन्दति। यो दुक्खं नाभिनन्दति, परिमुत्तो सो दुक्खस्माति वदामि। यो सोतं…पे॰… यो घानं…पे॰… यो जिव्हं नाभिनन्दति, दुक्खं सो नाभिनन्दति। यो दुक्खं नाभिनन्दति, परिमुत्तो सो दुक्खस्माति वदामि। यो कायं…पे॰… यो मनं नाभिनन्दति, दुक्खं सो नाभिनन्दति। यो दुक्खं नाभिनन्दति, परिमुत्तो सो दुक्खस्मा’’ति वदामि। सत्तमम्।
८. दुतियाभिनन्दसुत्तम्
२०. ‘‘यो, भिक्खवे, रूपे अभिनन्दति, दुक्खं सो अभिनन्दति। यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्माति वदामि। यो सद्दे…पे॰… गन्धे… रसे… फोट्ठब्बे… धम्मे अभिनन्दति, दुक्खं सो अभिनन्दति। यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा’’ति वदामि।
‘‘यो च खो, भिक्खवे, रूपे नाभिनन्दति, दुक्खं सो नाभिनन्दति। यो दुक्खं नाभिनन्दति, परिमुत्तो सो दुक्खस्माति वदामि । यो सद्दे…पे॰… गन्धे… रसे… फोट्ठब्बे… धम्मे नाभिनन्दति, दुक्खं सो नाभिनन्दति। यो दुक्खं नाभिनन्दति, परिमुत्तो सो दुक्खस्मा’’ति वदामि। अट्ठमम्।
९. पठमदुक्खुप्पादसुत्तम्
२१. ‘‘यो , भिक्खवे, चक्खुस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो। यो सोतस्स…पे॰… यो घानस्स… यो जिव्हाय… यो कायस्स… यो मनस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो।
‘‘यो च खो, भिक्खवे, चक्खुस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो। यो सोतस्स… यो घानस्स… यो जिव्हाय… यो कायस्स… यो मनस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति। नवमम्।
१०. दुतियदुक्खुप्पादसुत्तम्
२२. ‘‘यो, भिक्खवे, रूपानं उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो। यो सद्दानं…पे॰… यो गन्धानं… यो रसानं… यो फोट्ठब्बानं… यो धम्मानं उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो।
‘‘यो च खो, भिक्खवे, रूपानं निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो। यो सद्दानं…पे॰… यो गन्धानं… यो रसानं… यो फोट्ठब्बानं… यो धम्मानं निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति। दसमम्।
यमकवग्गो दुतियो।
तस्सुद्दानं –
सम्बोधेन दुवे वुत्ता, अस्सादेन अपरे दुवे।
नो चेतेन दुवे वुत्ता, अभिनन्देन अपरे दुवे।
उप्पादेन दुवे वुत्ता, वग्गो तेन पवुच्चतीति॥