०१ १ अनिच्चवग्गो

१. अज्झत्तानिच्चसुत्तम्

१. एवं मे सुतम्। एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘चक्खुं , भिक्खवे, अनिच्चम्। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। सोतं अनिच्चम्। यदनिच्चं…पे॰… घानं अनिच्चम्। यदनिच्चं…पे॰… जिव्हा अनिच्चा। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। कायो अनिच्चो। यदनिच्चं…पे॰… मनो अनिच्चो। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, सोतस्मिम्पि निब्बिन्दति, घानस्मिम्पि निब्बिन्दति, जिव्हायपि निब्बिन्दति, कायस्मिम्पि निब्बिन्दति , मनस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। पठमम्।

२. अज्झत्तदुक्खसुत्तम्

२. ‘‘चक्खुं, भिक्खवे, दुक्खम्। यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। सोतं दुक्खं…पे॰… घानं दुक्खं… जिव्हा दुक्खा… कायो दुक्खो… मनो दुक्खो। यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। दुतियम्।

३. अज्झत्तानत्तसुत्तम्

३. ‘‘चक्खुं, भिक्खवे, अनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। सोतं अनत्ता…पे॰… घानं अनत्ता… जिव्हा अनत्ता… कायो अनत्ता… मनो अनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। ततियम्।

४. बाहिरानिच्चसुत्तम्

४. ‘‘रूपा , भिक्खवे, अनिच्चा। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि , न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा अनिच्चा। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपेसुपि निब्बिन्दति, सद्देसुपि निब्बिन्दति, गन्धेसुपि निब्बिन्दति, रसेसुपि निब्बिन्दति, फोट्ठब्बेसुपि निब्बिन्दति, धम्मेसुपि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। चतुत्थम्।

५. बाहिरदुक्खसुत्तम्

५. ‘‘रूपा , भिक्खवे, दुक्खा। यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा दुक्खा। यं दुक्खं तदनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। पञ्चमम्।

६. बाहिरानत्तसुत्तम्

६. ‘‘रूपा, भिक्खवे, अनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा अनत्ता। यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। छट्ठम्।

७. अज्झत्तानिच्चातीतानागतसुत्तम्

७. ‘‘चक्खुं , भिक्खवे, अनिच्चं अतीतानागतं; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं चक्खुस्मिं अनपेक्खो होति; अनागतं चक्खुं नाभिनन्दति; पच्चुप्पन्नस्स चक्खुस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति। सोतं अनिच्चं… घानं अनिच्चं… जिव्हा अनिच्चा अतीतानागता; को पन वादो पच्चुप्पन्नाय! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीताय जिव्हाय अनपेक्खो होति; अनागतं जिव्हं नाभिनन्दति; पच्चुप्पन्नाय जिव्हाय निब्बिदाय विरागाय निरोधाय पटिपन्नो होति। कायो अनिच्चो…पे॰… मनो अनिच्चो अतीतानागतो; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं मनस्मिं अनपेक्खो होति; अनागतं मनं नाभिनन्दति; पच्चुप्पन्नस्स मनस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति। सत्तमम्।

८. अज्झत्तदुक्खातीतानागतसुत्तम्

८. ‘‘चक्खुं , भिक्खवे, दुक्खं अतीतानागतं; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं चक्खुस्मिं अनपेक्खो होति; अनागतं चक्खुं नाभिनन्दति; पच्चुप्पन्नस्स चक्खुस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति। सोतं दुक्खं…पे॰… घानं दुक्खं…पे॰… जिव्हा दुक्खा अतीतानागता; को पन वादो पच्चुप्पन्नाय! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीताय जिव्हाय अनपेक्खो होति; अनागतं जिव्हं नाभिनन्दति; पच्चुप्पन्नाय जिव्हाय निब्बिदाय विरागाय निरोधाय पटिपन्नो होति। कायो दुक्खो…पे॰… मनो दुक्खो अतीतानागतो; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं मनस्मिं अनपेक्खो होति; अनागतं मनं नाभिनन्दति; पच्चुप्पन्नस्स मनस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति। अट्ठमम्।

९. अज्झत्तानत्तातीतानागतसुत्तम्

९. ‘‘चक्खुं , भिक्खवे, अनत्ता अतीतानागतं; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं चक्खुस्मिं अनपेक्खो होति; अनागतं चक्खुं नाभिनन्दति; पच्चुप्पन्नस्स चक्खुस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति। सोतं अनत्ता…पे॰… घानं अनत्ता…पे॰… जिव्हा अनत्ता अतीतानागता; को पन वादो पच्चुप्पन्नाय! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीताय जिव्हाय अनपेक्खो होति; अनागतं जिव्हं नाभिनन्दति; पच्चुप्पन्नाय जिव्हाय निब्बिदाय विरागाय निरोधाय पटिपन्नो होति। कायो अनत्ता…पे॰… मनो अनत्ता अतीतानागतो; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं मनस्मिं अनपेक्खो होति; अनागतं मनं नाभिनन्दति; पच्चुप्पन्नस्स मनस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति। नवमम्।

१०. बाहिरानिच्चातीतानागतसुत्तम्

१०. ‘‘रूपा , भिक्खवे, अनिच्चा अतीतानागता; को पन वादो पच्चुप्पन्नानं! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतेसु रूपेसु अनपेक्खो होति; अनागते रूपे नाभिनन्दति; पच्चुप्पन्नानं रूपानं निब्बिदाय विरागाय निरोधाय पटिपन्नो होति। सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा अनिच्चा अतीतानागता; को पन वादो पच्चुप्पन्नानं! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतेसु धम्मेसु अनपेक्खो होति; अनागते धम्मे नाभिनन्दति; पच्चुप्पन्नानं धम्मानं निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति। दसमम्।

११. बाहिरदुक्खातीतानागतसुत्तम्

११. ‘‘रूपा, भिक्खवे, दुक्खा अतीतानागता; को पन वादो पच्चुप्पन्नानं! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतेसु रूपेसु अनपेक्खो होति; अनागते रूपे नाभिनन्दति ; पच्चुप्पन्नानं रूपानं निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति…पे॰ …। एकादसमम्।

१२. बाहिरानत्तातीतानागतसुत्तम्

१२. ‘‘रूपा, भिक्खवे, अनत्ता अतीतानागता; को पन वादो पच्चुप्पन्नानं! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतेसु रूपेसु अनपेक्खो होति; अनागते रूपे नाभिनन्दति; पच्चुप्पन्नानं रूपानं निब्बिदाय विरागाय निरोधाय पटिपन्नो होति। सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा अनत्ता अतीतानागता; को पन वादो पच्चुप्पन्नानं! एवं पस्सं, भिक्खवे , सुतवा अरियसावको अतीतेसु धम्मेसु अनपेक्खो होति; अनागते धम्मे नाभिनन्दति; पच्चुप्पन्नानं धम्मानं निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति। द्वादसमम्।
अनिच्चवग्गो पठमो।
तस्सुद्दानं –
अनिच्चं दुक्खं अनत्ता च, तयो अज्झत्तबाहिरा।
यदनिच्चेन तयो वुत्ता, ते ते अज्झत्तबाहिराति॥