२३ ४१-४५ आरम्मणमूलकगोचरसुत्तादिपञ्चकम्

७०२-७०६. सावत्थिनिदानं … ‘‘समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं गोचरकुसलो… समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं आरम्मणकुसलो… नेव समाधिस्मिं आरम्मणकुसलो होति, न च समाधिस्मिं गोचरकुसलो… समाधिस्मिं आरम्मणकुसलो च होति, समाधिस्मिं गोचरकुसलो च। तत्र, भिक्खवे, य्वायं झायी…पे॰… उत्तमो च पवरो चा’’ति। एकचत्तालीसमम्। (पुरिममूलकानि विय याव पञ्चचत्तालीसमा आरम्मणमूलकसप्पायकारीसुत्ता पञ्च सुत्तानि पूरेतब्बानि। आरम्मणमूलकम्।)