२२ ३५-४० कल्लितमूलकआरम्मणसुत्तादिछक्कम्

६९६-७०१. सावत्थिनिदानं … ‘‘समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं आरम्मणकुसलो… समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं कल्लितकुसलो… नेव समाधिस्मिं कल्लितकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो… समाधिस्मिं कल्लितकुसलो च होति, समाधिस्मिं आरम्मणकुसलो च। तत्र, भिक्खवे, य्वायं झायी…पे॰… उत्तमो च पवरो चा’’ति। पञ्चतिंसतिमम्। (पुरिममूलकानि विय याव चत्तालीसमा कल्लितमूलकसप्पायकारीसुत्ता छ सुत्तानि पूरेतब्बानि। कल्लितमूलकम्।)