६८१-६८८. सावत्थिनिदानम्। ‘‘चत्तारोमे, भिक्खवे, झायी। कतमे चत्तारो? इध, भिक्खवे , एकच्चो झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो। इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं ठितिकुसलो। इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं ठितिकुसलो होति, न च समाधिस्मिं वुट्ठानकुसलो। इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं ठितिकुसलो च होति, समाधिस्मिं वुट्ठानकुसलो च। तत्र, भिक्खवे, य्वायं झायी…पे॰… उत्तमो च पवरो चा’’ति। वीसतिमम्। (पुरिममूलकानि विय याव सत्तवीसतिमा ठितिमूलकसप्पायकारीसुत्ता अट्ठ सुत्तानि पूरेतब्बानि। ठितिमूलकम्।)