१६ १६ समापत्तिमूलकअभिनीहारसुत्तम्

६७७. सावत्थिनिदानम्। ‘‘चत्तारोमे, भिक्खवे, झायी। कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं अभिनीहारकुसलो। इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं समापत्तिकुसलो। इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो। इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च। तत्र…पे॰… पवरो चा’’ति। सोळसमम्।