६७०. सावत्थिनिदानम्। ‘‘चत्तारोमे, भिक्खवे, झायी। कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सातच्चकारी। इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं समाधिकुसलो। इध पन , भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सातच्चकारी। इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सातच्चकारी च। तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सातच्चकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च। सेय्यथापि, भिक्खवे, गवा खीरं…पे॰… पवरो चा’’ति। नवमम्।