०१ १ समाधिमूलकसमापत्तिसुत्तम्

६६२. सावत्थिनिदानम्। ‘‘चत्तारोमे, भिक्खवे, झायी। कतमे चत्तारो? इध , भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो। इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं समाधिकुसलो। इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं समापत्तिकुसलो। इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं समापत्तिकुसलो च। तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं समापत्तिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो [पामोक्खो (स्या॰ कं॰) एवमुपरिपि] च उत्तमो च पवरो च। सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं समापत्तिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति। पठमम्।