६६१. सावत्थिनिदानम्। ‘‘विञ्ञाणे खो, वच्छ, अप्पच्चक्खकम्मा, विञ्ञाणसमुदये अप्पच्चक्खकम्मा, विञ्ञाणनिरोधे अप्पच्चक्खकम्मा, विञ्ञाणनिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे॰… नेव होति न न होति तथागतो परं मरणाति वाति। अयं खो, वच्छ, हेतु, अयं पच्चयो , यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा’’ति। पञ्चपञ्ञासमम्।
वच्छगोत्तसंयुत्तं समत्तम्।
तस्सुद्दानं –
अञ्ञाणा अदस्सना चेव, अनभिसमया अननुबोधा।
अप्पटिवेधा असल्लक्खणा, अनुपलक्खणेन अप्पच्चुपलक्खणा।
असमपेक्खणा अप्पच्चुपेक्खणा, अप्पच्चक्खकम्मन्ति॥