६५७-६६०. सावत्थिनिदानम्। अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा…पे॰… नेव होति न न होति तथागतो परं मरणाति वा’’ति? रूपे खो, वच्छ, अप्पच्चक्खकम्मा, रूपसमुदये अप्पच्चक्खकम्मा , रूपनिरोधे अप्पच्चक्खकम्मा, रूपनिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे॰…।
सावत्थिनिदानम्। वेदनाय खो, वच्छ, अप्पच्चक्खकम्मा…पे॰… वेदनानिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे॰…।
सावत्थिनिदानम्। सञ्ञाय खो, वच्छ, अप्पच्चक्खकम्मा…पे॰… सञ्ञानिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे॰…।
सावत्थिनिदानम्। सङ्खारेसु खो, वच्छ, अप्पच्चक्खकम्मा…पे॰… सङ्खारनिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे॰…। चतुपञ्ञासमम्।