१४ ४६-५० रूपअप्पच्चुपेक्खणादिसुत्तपञ्चकम्

६५२-६५६. सावत्थिनिदानम्। रूपे खो, वच्छ, अप्पच्चुपेक्खणा…पे॰… विञ्ञाणे खो, वच्छ, अप्पच्चुपेक्खणा…पे॰…। पञ्ञासमम्।