६४७-६५१. सावत्थिनिदानम्। रूपे खो, वच्छ, असमपेक्खणा…पे॰… विञ्ञाणे खो, वच्छ, असमपेक्खणा…पे॰…। पञ्चचत्तालीसमम्।