६०९. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे॰… नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘सञ्ञाय खो, वच्छ, अञ्ञाणा, सञ्ञासमुदये अञ्ञाणा, सञ्ञानिरोधे अञ्ञाणा, सञ्ञानिरोधगामिनिया पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे॰… नेव होति न न होति तथागतो परं मरणाति वाति। अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे॰… नेव होति न न होति तथागतो परं मरणाति वा’’ति। ततियम्।