०९ ५७ वस्सवलाहकसुत्तम्

६०६. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा देवो वस्सती’’ति? ‘‘सन्ति, भिक्खु, वस्सवलाहका नाम देवा। तेसं यदा एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय देवो वस्सति। अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा देवो वस्सती’’ति। सत्तपञ्ञासमम्।
सत्तपञ्ञाससुत्तन्तं निट्ठितम्।
वलाहकसंयुत्तं समत्तम्।
तस्सुद्दानं –
सुद्धिकं सुचरितञ्च दानूपकारपञ्ञासम्।
सीतं उण्हञ्च अब्भञ्च वातवस्सवलाहकाति॥