०८ ५६ वातवलाहकसुत्तम्

६०५. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा वातो होती’’ति? ‘‘सन्ति, भिक्खु, वातवलाहका नाम देवा। तेसं यदा एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय वातो होति। अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा वातो होती’’ति। छप्पञ्ञासमम्।