५६२-६०१. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा उण्हवलाहकानं देवानं…पे॰… अब्भवलाहकानं देवानं…पे॰… वातवलाहकानं देवानं…पे॰… वस्सवलाहकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति। तस्स सुतं होति – ‘वस्सवलाहका देवा दीघायुका वण्णवन्तो सुखबहुला’ति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो अन्नं देति…पे॰… पदीपेय्यं देति। सो कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जति। अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जती’’ति। द्वेपञ्ञासमम्।