०२ २ सुचरितसुत्तम्

५५१. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति। तस्स सुतं होति – ‘वलाहककायिका देवा दीघायुका वण्णवन्तो सुखबहुला’ति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जति। अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जती’’ति। दुतियम्।