४३९. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा गन्धब्बकायिकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति। तस्स सुतं होति – ‘गन्धब्बकायिका देवा दीघायुका वण्णवन्तो सुखबहुला’ति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा गन्धब्बकायिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो कायस्स भेदा परं मरणा गन्धब्बकायिकानं देवानं सहब्यतं उपपज्जति। अयं खो, भिक्खु , हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा गन्धब्बकायिकानं देवानं सहब्यतं उपपज्जती’’ति। दुतियम्।