०६ १७-४६ जलाबुजादिदानूपकारसुत्ततिंसकम्

४०८-४३७. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं सुपण्णानं…पे॰… संसेदजानं सुपण्णानं…पे॰… ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी। तस्स सुतं होति – ‘ओपपातिका सुपण्णा दीघायुका वण्णवन्तो सुखबहुला’ति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जेय्य’न्ति। सो अन्नं देति…पे॰… पानं देति…पे॰… पदीपेय्यं देति। सो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जति। अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति। छचत्तालीसमम्।
(एवं पिण्डकेन छचत्तालीसं सुत्तन्ता होन्ति।)
सुपण्णसंयुत्तं समत्तम्।
तस्सुद्दानं –
सुद्धिकं हरन्ति चेव, द्वयकारी च चतुरो।
दानूपकारा तालीसं, सुपण्णे सुप्पकासिताति॥