०५ ५ ततियउपोसथसुत्तम्

३४६. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे संसेदजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति? ‘‘इध, भिक्खु…पे॰… अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे संसेदजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति। पञ्चमम्।