३४४. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे अण्डजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति?
‘‘इध , भिक्खु, एकच्चानं अण्डजानं नागानं एवं होति – ‘मयं खो पुब्बे कायेन द्वयकारिनो अहुम्ह, वाचाय द्वयकारिनो, मनसा द्वयकारिनो। ते मयं कायेन द्वयकारिनो, वाचाय द्वयकारिनो, मनसा द्वयकारिनो, कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपन्ना। सचज्ज मयं कायेन सुचरितं चरेय्याम, वाचाय सुचरितं चरेय्याम, मनसा सुचरितं चरेय्याम, एवं मयं कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्याम। हन्द, मयं एतरहि कायेन सुचरितं चराम, वाचाय सुचरितं चराम, मनसा सुचरितं चरामा’ति। अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे अण्डजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति। ततियम्।