०२ २ पणीततरसुत्तम्

३४३. सावत्थिनिदानम्। ‘‘चतस्सो इमा, भिक्खवे, नागयोनियो। कतमा चतस्सो? अण्डजा नागा, जलाबुजा नागा, संसेदजा नागा, ओपपातिका नागा। तत्र , भिक्खवे, अण्डजेहि नागेहि जलाबुजा च संसेदजा च ओपपातिका च नागा पणीततरा। तत्र, भिक्खवे, अण्डजेहि च जलाबुजेहि च नागेहि संसेदजा च ओपपातिका च नागा पणीततरा। तत्र, भिक्खवे, अण्डजेहि च जलाबुजेहि च संसेदजेहि च नागेहि ओपपातिका नागा पणीततरा। इमा खो, भिक्खवे, चतस्सो नागयोनियो’’ति। दुतियम्।