३४०. सावत्थिनिदानम्। अथ खो आयस्मा सारिपुत्तो…पे॰… । ‘‘इधाहं, आवुसो, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरामि। तस्स मय्हं, आवुसो, न एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा ‘अहं सञ्ञावेदयितनिरोधा वुट्ठितो’ति वा’’ति। ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता। तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा ‘अहं सञ्ञावेदयितनिरोधा वुट्ठितो’ति वा’’ति। नवमम्।