०४ ४ उपेक्खासुत्तम्

३३५. सावत्थिनिदानम्। अद्दसा खो आयस्मा आनन्दो…पे॰… ‘‘विप्पसन्नानि खो ते, आवुसो सारिपुत्त, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो। कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासी’’ति?
‘‘इधाहं, आवुसो, सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरामि। तस्स मय्हं, आवुसो, न एवं होति – ‘अहं चतुत्थं झानं समापज्जामी’ति वा ‘अहं चतुत्थं झानं समापन्नो’ति वा ‘अहं चतुत्था झाना वुट्ठितो’ति वा’’ति। ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता। तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं चतुत्थं झानं समापज्जामी’ति वा ‘अहं चतुत्थं झानं समापन्नो’ति वा ‘अहं चतुत्था झाना वुट्ठितो’ति वा’’ति। चतुत्थम्।