१० १० खन्धसुत्तम्

३३१. सावत्थिनिदानम्। ‘‘यो, भिक्खवे, रूपस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो…पे॰… यो विञ्ञाणस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो। यतो खो, भिक्खवे, भिक्खुनो इमेसु पञ्चसु ठानेसु चेतसो उपक्किलेसो पहीनो होति, नेक्खम्मनिन्नञ्चस्स चित्तं होति। नेक्खम्मपरिभावितं चित्तं कम्मनियं खायति, अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति। दसमम्।
किलेससंयुत्तं समत्तम्।
तस्सुद्दानं –
चक्खु रूपञ्च विञ्ञाणं, फस्सो च वेदनाय च।
सञ्ञा च चेतना तण्हा, धातु खन्धेन ते दसाति॥