०९ ९ धातुसुत्तम्

३२०. सावत्थिनिदानम्। ‘‘यो खो, भिक्खवे, पथवीधातुया उप्पादो ठिति अभिनिब्बत्ति पातुभावो…पे॰… जरामरणस्स पातुभावो; यो आपोधातुया… यो तेजोधातुया… यो वायोधातुया… यो आकासधातुया… यो विञ्ञाणधातुया उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो। यो च खो, भिक्खवे, पथवीधातुया निरोधो…पे॰… जरामरणस्स अत्थङ्गमो; यो आपोधातुया निरोधो… यो तेजोधातुया निरोधो… यो वायोधातुया निरोधो… यो आकासधातुया निरोधो… यो विञ्ञाणधातुया निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति। नवमम्।