३१८. सावत्थिनिदानम्। ‘‘यो खो, भिक्खवे, रूपसञ्चेतनाय उप्पादो ठिति…पे॰… जरामरणस्स पातुभावो…पे॰… यो धम्मसञ्चेतनाय उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो। यो च खो, भिक्खवे, रूपसञ्चेतनाय निरोधो…पे॰… जरामरणस्स अत्थङ्गमो…पे॰… यो धम्मसञ्चेतनाय निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति। सत्तमम्।