३०८. सावत्थिनिदानम्। ‘‘रूपसञ्चेतना, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; सद्दसञ्चेतना… गन्धसञ्चेतना… रससञ्चेतना… फोट्ठब्बसञ्चेतना… धम्मसञ्चेतना अनिच्चा विपरिणामी अञ्ञथाभावी। यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे॰… सम्बोधिपरायनो’’’ति। सत्तमम्।