०६ ६ रूपसञ्ञासुत्तम्

३०७. सावत्थिनिदानम्। ‘‘रूपसञ्ञा, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; सद्दसञ्ञा… गन्धसञ्ञा… रससञ्ञा… फोट्ठब्बसञ्ञा… धम्मसञ्ञा अनिच्चा विपरिणामी अञ्ञथाभावी। यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे॰… सम्बोधिपरायनो’’’ति। छट्ठम्।