०१ १ चक्खुसुत्तम्

३०२. सावत्थिनिदानम्। ‘‘चक्खुं, भिक्खवे, अनिच्चं विपरिणामि अञ्ञथाभावि; सोतं अनिच्चं विपरिणामि अञ्ञथाभावि; घानं अनिच्चं विपरिणामि अञ्ञथाभावि; जिव्हा अनिच्चा विपरिणामी अञ्ञथाभावी [विपरिणामिनी अञ्ञथाभाविनी (?)]; कायो अनिच्चो विपरिणामी अञ्ञथाभावी; मनो अनिच्चो विपरिणामी अञ्ञथाभावी। यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति – अयं वुच्चति सद्धानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च [अभब्बोव (सी॰ स्या॰ कं॰)] ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’’।
‘‘यस्स खो, भिक्खवे, इमे धम्मा एवं पञ्ञाय मत्तसो निज्झानं खमन्ति, अयं वुच्चति – ‘धम्मानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’। यो, भिक्खवे, इमे धम्मे एवं पजानाति एवं पस्सति, अयं वुच्चति – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति। पठमम्।