०१ १ सोतापत्तिवग्गो

१. वातसुत्तम्

२०६. एकं समयं भगवा सावत्थियं विहरति जेतवने। भगवा एतदवोच – ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति?
‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा। साधु वत, भन्ते, भगवन्तञ्ञेव पटिभातु एतस्स भासितस्स अत्थो। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’ति। वेदनाय सति…पे॰… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’ति। तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’ । ‘‘यं पनानिच्चं, दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘वेदना निच्चा वा अनिच्चा वा’’ति… ‘‘सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं [यमिदं (अञ्ञत्थ)] दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च [इमेसु छसु (सी॰ स्या॰ कं॰ पी॰) एवमुपरिपि] ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति, दुक्खसमुदयेपिस्स कङ्खा पहीना होति, दुक्खनिरोधेपिस्स कङ्खा पहीना होति, दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। पठमम्।

२. एतंममसुत्तम्

२०७. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति। वेदनाय सति…पे॰… सञ्ञाय सति … सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे॰… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। दुतियम्।

३. सोअत्तासुत्तम्

२०८. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰…।
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’ति । वेदनाय सति…पे॰… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते’’…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सो अत्ता…पे॰… अविपरिणामधम्मो’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सो अत्ता…पे॰… अविपरिणामधम्मो’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे॰… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। ततियम्।

४. नोचमेसियासुत्तम्

२०९. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰…।
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति। वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे॰… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। चतुत्थम्।

५. नत्थिदिन्नसुत्तम्

२१०. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं [सुक्कटदुक्कटानं (सी॰ पी॰)] कम्मानं फलं विपाको; नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका; नत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क॰)] सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ति। चातुमहाभूतिको [चातुम्महाभूतिको (सी॰ स्या॰ कं॰ पी॰)] अयं पुरिसो यदा कालङ्करोति पथवी पथवीकायं अनुपेति अनुपगच्छति, आपो आपोकायं अनुपेति अनुपगच्छति, तेजो तेजोकायं अनुपेति अनुपगच्छति, वायो वायोकायं अनुपेति अनुपगच्छति। आकासं इन्द्रियानि सङ्कमन्ति। आसन्दिपञ्चमा पुरिसा मतं आदाय गच्छन्ति। याव आळाहना पदानि पञ्ञायन्ति। कापोतकानि अट्ठीनि भवन्ति। भस्सन्ता आहुतियो। दत्तुपञ्ञत्तं यदिदं दानं [दत्तुपञ्ञत्तमिदं दानं नाम (सब्बत्थ)]। तेसं तुच्छं मुसा विलापो ये केचि अत्थिकवादं वदन्ति। बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे॰… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’ति। वेदनाय सति…पे॰… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति , विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे॰… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे॰… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे॰… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे॰… ये केचि अत्थिकवादं वदन्ति; बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे॰… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे , अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। पञ्चमम्।

६. करोतोसुत्तम्

२११. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘करोतो कारयतो छिन्दतो छेदापयतो पचतो पाचापयतो सोचतो सोचापयतो किलमतो किलमापयतो फन्दतो फन्दापयतो पाणमतिपातयतो अदिन्नं आदियतो सन्धिं छिन्दतो निल्लोपं हरतो एकागारिकं करोतो परिपन्थे तिट्ठतो परदारं गच्छतो मुसा भणतो करोतो न करीयति पापम्। खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकमंसखलं एकमंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो। दक्खिणं चेपि गङ्गाय तीरं गच्छेय्य; हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचेन्तो, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो। उत्तरं चेपि गङ्गाय तीरं गच्छेय्य; ददन्तो दापेन्तो यजन्तो यजापेन्तो, नत्थि ततोनिदानं पुञ्ञं, नत्थि पुञ्ञस्स आगमो। दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति। भगवंमूलका नो, भन्ते, धम्मा…पे॰… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘करोतो कारयतो…पे॰… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’ति। वेदनाय सति…पे॰… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘करोतो कारयतो…पे॰… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘करोतो…पे॰… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘करोतो कारयतो …पे॰… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘करोतो कारयतो…पे॰… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे॰… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। छट्ठम्।

७. हेतुसुत्तम्

२१२. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय। अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति। नत्थि हेतु, नत्थि पच्चयो सत्तानं विसुद्धिया। अहेतू अप्पच्चया सत्ता विसुज्झन्ति। नत्थि बलं नत्थि वीरियं नत्थि पुरिसथामो नत्थि पुरिसपरक्कमो। सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसङ्गतिभावपरिणता छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ती’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि हेतु, नत्थि पच्चयो…पे॰… सुखदुक्खं पटिसंवेदेन्ती’ति । वेदनाय सति…पे॰… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि हेतु, नत्थि पच्चयो…पे॰… सुखदुक्खं पटिसंवेदेन्ती’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि हेतु, नत्थि पच्चयो…पे॰… सुखदुक्खं पटिसंवेदेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि हेतु, नत्थि पच्चयो…पे॰… सुखदुक्खं पटिसंवेदेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि हेतु नत्थि पच्चयो…पे॰… सुखदुक्खं पटिसंवेदेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति …पे॰… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। सत्तमम्।

८. महादिट्ठिसुत्तम्

२१३. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सत्तिमे काया अकटा, अकटविधा, अनिम्मिता, अनिम्माता, वञ्झा, कूटट्ठा, एसिकट्ठायिट्ठिता; ते न इञ्जन्ति, न विपरिणमन्ति [न विपरिणामेन्ति (पी॰ क॰)], न अञ्ञमञ्ञं ब्याबाधेन्ति; नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा। कतमे सत्त? पथवीकायो, आपोकायो, तेजोकायो, वायोकायो, सुखे, दुक्खे, जीवे सत्तमे। इमे सत्त [जीवे। सत्तिमे (बहूसु)] काया अकटा, अकटविधा, अनिम्मिता, अनिम्माता, वञ्झा, कूटट्ठा एसिकट्ठायिट्ठिता; ते न इञ्जन्ति, न विपरिणमन्ति, न अञ्ञमञ्ञं ब्याबाधेन्ति; नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा। योपि तिण्हेन सत्थेन सीसं छिन्दति, न सोपि कञ्चि [न कोचि कञ्चि (सी॰ स्या॰ कं॰), न कोचि तं (पी॰ क॰)] जीविता वोरोपेति; सत्तन्नंत्वेव कायानमन्तरेन सत्थं विवरमनुपविसति [विवरमनुपतति (कत्थचि) दीघमज्झिमेसुपि]। चुद्दस खो पनिमानि योनिपमुखसतसहस्सानि सट्ठि च सतानि छ च सतानि पञ्च च कम्मुनो सतानि पञ्च च कम्मानि, तीणि च कम्मानि , कम्मे च अड्ढकम्मे च द्वट्ठिपटिपदा, द्वट्ठन्तरकप्पा, छळाभिजातियो, अट्ठपुरिसभूमियो, एकूनपञ्ञास आजीवकसते, एकूनपञ्ञास परिब्बाजकसते, एकूनपञ्ञास नागवाससते, वीसे इन्द्रियसते, तिंसे निरयसते, छत्तिंसरजोधातुयो, सत्त सञ्ञीगब्भा, सत्त असञ्ञीगब्भा, सत्त निगण्ठिगब्भा, सत्त देवा , सत्त मानुसा, सत्त पेसाचा, सत्त सरा, सत्त पवुटा [सपुटा (क॰), पवुधा (पी॰)], सत्त पपाता, सत्त च पपातसतानि, सत्त सुपिना, सत्त सुपिनसतानि, चुल्लासीति महाकप्पिनो [महाकप्पुनो (सी॰ पी॰)] सतसहस्सानि, यानि बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति। तत्थ नत्थि इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा अपरिपक्कं वा कम्मं परिपाचेस्सामि; परिपक्कं वा कम्मं फुस्स फुस्स ब्यन्तीकरिस्सामीति हेवं नत्थि दोणमिते सुखदुक्खे परियन्तकते संसारे, नत्थि हायनवड्ढने, नत्थि उक्कंसावकंसे। सेय्यथापि नाम सुत्तगुळे खित्ते निब्बेठियमानमेव पलेति; एवमेव बाले च पण्डिते च निब्बेठियमाना सुखदुक्खं पलेन्ती’’’ति?
भगवंमूलका नो, भन्ते, धम्मा…पे॰… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सत्तिमे काया अकटा, अकटविधा…पे॰… सुखदुक्खं पलेन्ती’ति। वेदनाय सति…पे॰… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सत्तिमे काया अकटा, अकटविधा…पे॰… सुखदुक्खं पलेन्ती’’’ति। ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सत्तिमे काया अकटा अकटविधा…पे॰… सुखदुक्खं पलेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सत्तिमे काया अकटा अकटविधा…पे॰… निब्बेठियमाना सुखदुक्खं पलेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे॰… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। अट्ठमम्।

९. सस्सतदिट्ठिसुत्तम्

२१४. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सस्सतो लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सस्सतो लोको’ति। वेदनाय सति…पे॰… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सस्सतो लोको’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सस्सतो लोको’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदना … सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सस्सतो लोको’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सस्सतो लोको’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे॰… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। नवमम्।

१०. असस्सतदिट्ठिसुत्तम्

२१५. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘असस्सतो लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… ‘‘रूपे खो, भिक्खवे, सति…पे॰… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – असस्सतो लोकोति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे॰… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘असस्सतो लोको’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे॰… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। दसमम्।

११. अन्तवासुत्तम्

२१६. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अन्तवा लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… नियतो सम्बोधिपरायनो’’ति। एकादसमम्।

१२. अनन्तवासुत्तम्

२१७. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अनन्तवा लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… नियतो सम्बोधिपरायनो’’ति। द्वादसमम्।

१३. तंजीवंतंसरीरंसुत्तम्

२१८. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘तं जीवं तं सरीर’’’न्ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… नियतो सम्बोधिपरायनो’’ति। तेरसमम्।

१४. अञ्ञंजीवंअञ्ञंसरीरंसुत्तम्

२१९. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… नियतो सम्बोधिपरायनो’’ति। चुद्दसमम्।

१५. होतितथागतोसुत्तम्

२२०. सावत्थिनिदानम्। ‘‘किस्मिं नु खो भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… नियतो सम्बोधिपरायनो’’ति। पन्नरसमम्।

१६. नहोतितथागतोसुत्तम्

२२१. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… नियतो सम्बोधिपरायनो’’ति। सोळसमम्।

१७. होतिचनचहोतितथागतोसुत्तम्

२२२. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय , किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘होति च न च होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… नियतो सम्बोधिपरायनो’’ति। सत्तरसमम्।

१८. नेवहोतिननहोतितथागतोसुत्तम्

२२३. सावत्थिनिदानम्। ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे॰… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’ति…पे॰…।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति, दुक्खसमुदयेपिस्स कङ्खा पहीना होति, दुक्खनिरोधेपिस्स कङ्खा पहीना होति, दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। अट्ठारसमम्।
सोतापत्तिवग्गो।
अट्ठारसवेय्याकरणं निट्ठितम्।
तस्सुद्दानं –
वातं एतं मम, सो अत्ता नो च मे सिया।
नत्थि करोतो हेतु च, महादिट्ठेन अट्ठमं॥
सस्सतो लोको च, असस्सतो च अन्तवा च।
अनन्तवा च तं जीवं तं सरीरन्ति।
अञ्ञं जीवं अञ्ञं सरीरन्ति च॥
होति तथागतो परं मरणाति।
न होति तथागतो परं मरणाति।
नेव होति न न होति तथागतो परं मरणाति॥