१. मारसुत्तम्
१७०. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘मारो, मारो’ति, भन्ते, वुच्चति। कतमो नु खो, भन्ते, मारो’’ति? ‘‘रूपं खो, राध, मारो, वेदना मारो, सञ्ञा मारो, सङ्खारा मारो, विञ्ञाणं मारो। एवं पस्सं, राध, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। पठमम्।
२. मारधम्मसुत्तम्
१७१. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘मारधम्मो, मारधम्मो’ति, भन्ते, वुच्चति। कतमो नु खो, भन्ते, मारधम्मो’’ति? ‘‘रूपं खो, राध, मारधम्मो, वेदना मारधम्मो, सञ्ञा मारधम्मो, सङ्खारा मारधम्मो, विञ्ञाणं मारधम्मो। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। दुतियम्।
३. अनिच्चसुत्तम्
१७२. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनिच्चं, अनिच्च’न्ति, भन्ते, वुच्चति। कतमं नु खो, भन्ते, अनिच्च’’न्ति? ‘‘रूपं खो, राध, अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। ततियम्।
४. अनिच्चधम्मसुत्तम्
१७३. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनिच्चधम्मो, अनिच्चधम्मो’ति, भन्ते, वुच्चति। कतमो नु खो, भन्ते, अनिच्चधम्मो’’ति? ‘‘रूपं खो, राध, अनिच्चधम्मो, वेदना अनिच्चधम्मो , सञ्ञा अनिच्चधम्मो, सङ्खारा अनिच्चधम्मो, विञ्ञाणं अनिच्चधम्मो। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। चतुत्थम्।
५. दुक्खसुत्तम्
१७४. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘दुक्खं, दुक्ख’न्ति, भन्ते, वुच्चति। कतमं नु खो, भन्ते, दुक्ख’’न्ति? ‘‘रूपं खो, राध, दुक्खं, वेदना दुक्खा, सञ्ञा दुक्खा, सङ्खारा दुक्खा, विञ्ञाणं दुक्खम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। पञ्चमम्।
६. दुक्खधम्मसुत्तम्
१७५. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘दुक्खधम्मो, दुक्खधम्मो’ति, भन्ते, वुच्चति। कतमो नु खो, भन्ते, दुक्खधम्मो’’ति? ‘‘रूपं खो, राध, दुक्खधम्मो, वेदना दुक्खधम्मो, सञ्ञा दुक्खधम्मो, सङ्खारा दुक्खधम्मो, विञ्ञाणं दुक्खधम्मो। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। छट्ठम्।
७. अनत्तसुत्तम्
१७६. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनत्ता, अनत्ता’ति, भन्ते, वुच्चति। कतमो नु खो, भन्ते, अनत्ता’’ति? ‘‘रूपं खो, राध, अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। सत्तमम्।
८. अनत्तधम्मसुत्तम्
१७७. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनत्तधम्मो, अनत्तधम्मो’ति, भन्ते, वुच्चति। कतमो नु खो, भन्ते, अनत्तधम्मो’’ति? ‘‘रूपं खो, राध, अनत्तधम्मो, वेदना अनत्तधम्मो , सञ्ञा अनत्तधम्मो, सङ्खारा अनत्तधम्मो, विञ्ञाणं अनत्तधम्मो। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। अट्ठमम्।
९.खयधम्मसुत्तम्
१७८. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘खयधम्मो, खयधम्मो’ति, भन्ते, वुच्चति। कतमो नु खो, भन्ते, खयधम्मो’’ति? ‘‘रूपं खो, राध, खयधम्मो, वेदना खयधम्मो, सञ्ञा खयधम्मो, सङ्खारा खयधम्मो, विञ्ञाणं खयधम्मो। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। नवमम्।
१०. वयधम्मसुत्तम्
१७९. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘वयधम्मो, वयधम्मो’ति, भन्ते, वुच्चति। कतमो नु खो, भन्ते, वयधम्मो’’ति? ‘‘रूपं खो, राध, वयधम्मो, वेदना वयधम्मो, सञ्ञा वयधम्मो, सङ्खारा वयधम्मो, विञ्ञाणं वयधम्मो । एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। दसमम्।
११. समुदयधम्मसुत्तम्
१८०. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘समुदयधम्मो, समुदयधम्मो’ति, भन्ते, वुच्चति। कतमो नु खो, भन्ते, समुदयधम्मो’’ति? ‘‘रूपं खो, राध, समुदयधम्मो, वेदना समुदयधम्मो, सञ्ञा समुदयधम्मो, सङ्खारा समुदयधम्मो, विञ्ञाणं समुदयधम्मो। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। एकादसमम्।
१२. निरोधधम्मसुत्तम्
१८१. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘निरोधधम्मो, निरोधधम्मो’ति , भन्ते, वुच्चति। कतमो नु खो, भन्ते, निरोधधम्मो’’ति? ‘‘रूपं खो, राध, निरोधधम्मो, वेदना निरोधधम्मो, सञ्ञा निरोधधम्मो, सङ्खारा निरोधधम्मो, विञ्ञाणं निरोधधम्मो। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। द्वादसमम्।
राधसंयुत्तस्स दुतियो वग्गो।
तस्सुद्दानं –
मारो च मारधम्मो च, अनिच्चेन अपरे दुवे।
दुक्खेन च दुवे वुत्ता, अनत्तेन [अनत्तेहि (सी॰ स्या॰ कं॰)] तथेव च।
खयवयसमुदयं, निरोधधम्मेन द्वादसाति॥