०१ १ पठमवग्गो

१. मारसुत्तम्

१६०. सावत्थिनिदानम्। अथ खो आयस्मा राधो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच –
‘‘‘मारो, मारो’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, मारो’’ति? ‘‘रूपे खो, राध, सति मारो वा अस्स मारेता वा यो वा पन मीयति। तस्मातिह त्वं, राध, रूपं मारोति पस्स, मारेताति पस्स, मीयतीति पस्स, रोगोति पस्स, गण्डोति पस्स, सल्लन्ति पस्स, अघन्ति पस्स, अघभूतन्ति पस्स। ये नं एवं पस्सन्ति ते सम्मा पस्सन्ति। वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति मारो वा अस्स मारेता वा यो वा पन मीयति। तस्मातिह त्वं, राध, विञ्ञाणं मारोति पस्स, मारेताति पस्स, मीयतीति पस्स, रोगोति पस्स, गण्डोति पस्स, सल्लन्ति पस्स, अघन्ति पस्स, अघभूतन्ति पस्स। ये नं एवं पस्सन्ति, ते सम्मा पस्सन्ती’’ति।
‘‘सम्मादस्सनं पन, भन्ते, किमत्थिय’’न्ति? ‘‘सम्मादस्सनं खो, राध, निब्बिदत्थं’’। ‘‘निब्बिदा पन, भन्ते, किमत्थिया’’ति? ‘‘निब्बिदा खो, राध, विरागत्था’’। ‘‘विरागो पन, भन्ते , किमत्थियो’’ति? ‘‘विरागो खो, राध, विमुत्तत्थो’’। ‘‘विमुत्ति पन, भन्ते, किमत्थिया’’ति? ‘‘विमुत्ति खो, राध, निब्बानत्था’’। ‘‘निब्बानं पन, भन्ते, किमत्थिय’’न्ति? ‘‘अच्चयासि [अच्चसरा (सी॰ स्या॰ कं॰), अस्स (पी॰), अच्चया (क॰)], राध, पञ्हं, नासक्खि पञ्हस्स परियन्तं गहेतुम्। निब्बानोगधञ्हि, राध, ब्रह्मचरियं वुस्सति, निब्बानपरायनं निब्बानपरियोसान’’न्ति। पठमम्।

२. सत्तसुत्तम्

१६१. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘सत्तो, सत्तो’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते , सत्तोति वुच्चती’’ति? ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा, तत्र सत्तो, तत्र विसत्तो, तस्मा सत्तोति वुच्चति। वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे यो छन्दो यो रागो या नन्दी या तण्हा, तत्र सत्तो, तत्र विसत्तो, तस्मा सत्तोति वुच्चति’’।
‘‘सेय्यथापि, राध, कुमारका वा कुमारिकायो वा पंस्वागारकेहि कीळन्ति। यावकीवञ्च तेसु पंस्वागारकेसु अविगतरागा होन्ति अविगतच्छन्दा अविगतपेमा अविगतपिपासा अविगतपरिळाहा अविगततण्हा, ताव तानि पंस्वागारकानि अल्लीयन्ति केळायन्ति धनायन्ति [मनायन्ति (सी॰ पी॰ क॰)] ममायन्ति। यतो च खो, राध, कुमारका वा कुमारिकायो वा तेसु पंस्वागारकेसु विगतरागा होन्ति विगतच्छन्दा विगतपेमा विगतपिपासा विगतपरिळाहा विगततण्हा, अथ खो तानि पंस्वागारकानि हत्थेहि च पादेहि च विकिरन्ति विधमन्ति विद्धंसेन्ति विकीळनियं [विकीळनिकं (सी॰ स्या॰ कं॰ पी॰)] करोन्ति। एवमेव खो, राध, तुम्हेपि रूपं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ। वेदनं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ। सञ्ञं… सङ्खारे विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ। विञ्ञाणं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ। तण्हाक्खयो हि, राध, निब्बान’’न्ति। दुतियम्।

३. भवनेत्तिसुत्तम्

१६२. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘भवनेत्तिनिरोधो [भवनेत्ति (सी॰ स्या॰ कं॰ पी॰)], भवनेत्तिनिरोधो’ति [भवनेत्तीति (सी॰ स्या॰ कं॰)], भन्ते, वुच्चति। कतमा नु खो, भन्ते, भवनेत्ति, कतमो भवनेत्तिनिरोधो’’ति? ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया – अयं वुच्चति भवनेत्ति। तेसं निरोधो [निरोधा (सी॰ स्या॰ कं॰ पी॰)] भवनेत्तिनिरोधो। वेदनाय… सञ्ञाय… सङ्खारेसु … विञ्ञाणे यो छन्दो…पे॰… अधिट्ठानाभिनिवेसानुसया – अयं वुच्चति भवनेत्ति। तेसं निरोधो भवनेत्तिनिरोधो’’ति। ततियम्।

४. परिञ्ञेय्यसुत्तम्

१६३. सावत्थिनिदानम्। आयस्मा राधो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच –
‘‘परिञ्ञेय्ये च, राध, धम्मे देसेस्सामि परिञ्ञञ्च परिञ्ञाताविं पुग्गलञ्च। तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा राधो भगवतो पच्चस्सोसि। भगवा एतदवोच – ‘‘कतमे च, राध, परिञ्ञेय्या धम्मा? रूपं खो, राध, परिञ्ञेय्यो धम्मो, वेदना परिञ्ञेय्यो धम्मो, सञ्ञा परिञ्ञेय्यो धम्मो, सङ्खारा परिञ्ञेय्यो धम्मो, विञ्ञाणं परिञ्ञेय्यो धम्मो। इमे वुच्चन्ति, राध, परिञ्ञेय्या धम्मा। कतमा च, राध, परिञ्ञा? यो खो, राध, रागक्खयो दोसक्खयो मोहक्खयो – अयं वुच्चति, राध, परिञ्ञा। कतमो च, राध, परिञ्ञातावी पुग्गलो? ‘अरहा’तिस्स वचनीयम्। य्वायं आयस्मा एवंनामो एवंगोत्तो – अयं वुच्चति, राध, परिञ्ञातावी पुग्गलो’’ति। चतुत्थम्।

५. समणसुत्तम्

१६४. सावत्थिनिदानम्। एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा। कतमे पञ्च? रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो , सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो। ये हि केचि, राध, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति; न मे ते, राध, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति। ये च खो केचि, राध, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति; ते खो मे, राध, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता , ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। पञ्चमम्।

६. दुतियसमणसुत्तम्

१६५. सावत्थिनिदानम्। एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा। कतमे पञ्च? रूपुपादानक्खन्धो…पे॰… विञ्ञाणुपादानक्खन्धो। ये हि केचि, राध, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे॰… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। छट्ठम्।

७. सोतापन्नसुत्तम्

१६६. सावत्थिनिदानम्। एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा। कतमे पञ्च? रूपुपादानक्खन्धो…पे॰… विञ्ञाणुपादानक्खन्धो। यतो खो, राध, अरियसावको इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति – अयं वुच्चति, राध, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। सत्तमम्।

८. अरहन्तसुत्तम्

१६७. सावत्थिनिदानम्। एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा। कतमे पञ्च? रूपुपादानक्खन्धो…पे॰… विञ्ञाणुपादानक्खन्धो। यतो खो, राध, भिक्खु इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो होति – अयं वुच्चति, राध, अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो’’ति। अट्ठमम्।

९. छन्दरागसुत्तम्

१६८. सावत्थिनिदानम्। एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ। एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मम्। वेदनाय यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ । एवं सा वेदना पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। सञ्ञाय… सङ्खारेसु यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ। एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। विञ्ञाणे यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ। एवं तं विञ्ञाणं पहीनं भविस्सति…पे॰… अनुप्पादधम्म’’न्ति। नवमम्।

१०. दुतियछन्दरागसुत्तम्

१६९. सावत्थिनिदानम्। एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ। एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मम्। वेदनाय यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ। एवं सा वेदना पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। सञ्ञाय… सङ्खारेसु यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ। एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। विञ्ञाणे यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ। एवं तं विञ्ञाणं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्म’’न्ति। दसमम्।
राधसंयुत्तस्स पठमो वग्गो।
तस्सुद्दानं –
मारो सत्तो भवनेत्ति, परिञ्ञेय्या समणा दुवे।
सोतापन्नो अरहा च, छन्दरागापरे दुवेति॥