११ ११ अन्तवग्गो

१. अन्तसुत्तम्

१०३. सावत्थिनिदानम्। ‘‘चत्तारोमे, भिक्खवे, अन्ता। कतमे चत्तारो? सक्कायन्तो , सक्कायसमुदयन्तो, सक्कायनिरोधन्तो, सक्कायनिरोधगामिनिप्पटिपदन्तो। कतमो च, भिक्खवे, सक्कायन्तो? पञ्चुपादानक्खन्धातिस्स वचनीयम्। कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो – अयं वुच्चति, भिक्खवे, सक्कायन्तो’’।
‘‘कतमो च, भिक्खवे, सक्कायसमुदयन्तो? यायं तण्हा पोनोभविका नन्दिरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा। अयं वुच्चति, भिक्खवे, सक्कायसमुदयन्तो।
‘‘कतमो च, भिक्खवे, सक्कायनिरोधन्तो? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो – अयं वुच्चति, भिक्खवे, सक्कायनिरोधन्तो।
‘‘कतमो च, भिक्खवे, सक्कायनिरोधगामिनिप्पटिपदन्तो? अयमेव अरियो अट्ठङ्गिको मग्गो। सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि। अयं वुच्चति, भिक्खवे, सक्कायनिरोधगामिनिप्पटिपदन्तो । इमे खो, भिक्खवे, चत्तारो अन्ता’’ति। पठमम्।

२. दुक्खसुत्तम्

१०४. सावत्थिनिदानम्। ‘‘दुक्खञ्च वो, भिक्खवे, देसेस्सामि दुक्खसमुदयञ्च दुक्खनिरोधञ्च दुक्खनिरोधगामिनिञ्च पटिपदम्। तं सुणाथ। कतमञ्च, भिक्खवे, दुक्खं? पञ्चुपादानक्खन्धातिस्स वचनीयम्। कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे॰… विञ्ञाणुपादानक्खन्धो। इदं वुच्चति, भिक्खवे, दुक्खम्। कतमो च, भिक्खवे, दुक्खसमुदयो? यायं तण्हा पोनोभविका…पे॰… कामतण्हा, भवतण्हा, विभवतण्हा – अयं वुच्चति, भिक्खवे, दुक्खसमुदयो। कतमो च, भिक्खवे, दुक्खनिरोधो? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो – अयं वुच्चति, भिक्खवे, दुक्खनिरोधो। कतमा च, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा? अयमेव अरियो अट्ठङ्गिको मग्गो। सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं वुच्चति, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा’’ति। दुतियम्।

३. सक्कायसुत्तम्

१०५. सावत्थिनिदानम्। ‘‘सक्कायञ्च वो, भिक्खवे, देसेस्सामि सक्कायसमुदयञ्च सक्कायनिरोधञ्च सक्कायनिरोधगामिनिञ्च पटिपदम्। तं सुणाथ। कतमो च, भिक्खवे, सक्कायो? पञ्चुपादानक्खन्धातिस्स वचनीयम्। कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो। अयं वुच्चति, भिक्खवे, सक्कायो। कतमो च, भिक्खवे, सक्कायसमुदयो? यायं तण्हा पोनोभविका…पे॰… कामतण्हा, भवतण्हा, विभवतण्हा – अयं वुच्चति, भिक्खवे, सक्कायसमुदयो। कतमो च, भिक्खवे, सक्कायनिरोधो? यो तस्सायेव तण्हाय…पे॰… अयं वुच्चति , भिक्खवे, सक्कायनिरोधो। कतमा च, भिक्खवे, सक्कायनिरोधगामिनी पटिपदा? अयमेव अरियो अट्ठङ्गिको मग्गो। सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं वुच्चति, भिक्खवे, सक्कायनिरोधगामिनी पटिपदा’’ति। ततियम्।

४. परिञ्ञेय्यसुत्तम्

१०६. सावत्थिनिदानम्। ‘‘परिञ्ञेय्ये च, भिक्खवे, धम्मे देसेस्सामि परिञ्ञञ्च परिञ्ञाताविञ्च पुग्गलम्। तं सुणाथ। कतमे च, भिक्खवे, परिञ्ञेय्या धम्मा? रूपं, भिक्खवे, परिञ्ञेय्यो धम्मो। वेदना…पे॰… सञ्ञा… सङ्खारा… विञ्ञाणं परिञ्ञेय्यो धम्मो। इमे वुच्चन्ति, भिक्खवे, परिञ्ञेय्या धम्मा। कतमा च, भिक्खवे, परिञ्ञा? रागक्खयो, दोसक्खयो, मोहक्खयो – अयं वुच्चति, भिक्खवे, परिञ्ञा। कतमो च, भिक्खवे, परिञ्ञातावी पुग्गलो? अरहातिस्स वचनीयम्। य्वायं आयस्मा एवंनामो एवंगोत्तो – अयं वुच्चति, भिक्खवे, परिञ्ञातावी पुग्गलो’’ति। चतुत्थम्।

५. समणसुत्तम्

१०७. सावत्थिनिदानम्। ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा। कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे॰… विञ्ञाणुपादानक्खन्धो। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे॰… पजानन्ति, सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। पञ्चमम्।

६. दुतियसमणसुत्तम्

१०८. सावत्थिनिदानम्। ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा। कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे॰… पजानन्ति, सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। छट्ठम्।

७. सोतापन्नसुत्तम्

१०९. सावत्थिनिदानम्। ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा। कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे॰… विञ्ञाणुपादानक्खन्धो। यतो खो, भिक्खवे, अरियसावको इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति। अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति। सत्तमम्।

८. अरहन्तसुत्तम्

११०. सावत्थिनिदानम्। ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा। कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे॰… विञ्ञाणुपादानक्खन्धो। यतो खो, भिक्खवे, भिक्खु इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो होति। अयं वुच्चति, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो’’ति। अट्ठमम्।

९. छन्दप्पहानसुत्तम्

१११. सावत्थिनिदानम्। ‘‘रूपे, भिक्खवे, यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ। एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मम्। वेदनाय…पे॰… सञ्ञाय… सङ्खारेसु… विञ्ञाणे यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ। एवं तं विञ्ञाणं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्म’’न्ति। नवमम्।

१०. दुतियछन्दप्पहानसुत्तम्

११२. सावत्थिनिदानम्। ‘‘रूपे, भिक्खवे, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ । एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं…पे॰… वेदनाय… सञ्ञाय… सङ्खारेसु यो छन्दो…पे॰… एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। विञ्ञाणे यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ। एवं तं विञ्ञाणं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्म’’न्ति। दसमम्।
अन्तवग्गो एकादसमो।
तस्सुद्दानं –
अन्तो दुक्खञ्च सक्कायो, परिञ्ञेय्या समणा दुवे।
सोतापन्नो अरहा च, दुवे च छन्दप्पहानाति॥