०७ ७ अरहन्तवग्गो

१. उपादियमानसुत्तम्

६३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘उपादियमानो खो, भिक्खु, बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो’’ति। ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति।
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, उपादियमानो बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो। वेदनं उपादियमानो बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो। सञ्ञं… सङ्खारे … विञ्ञाणं उपादियमानो बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो। इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति।
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि। रूपं खो, भिक्खु, उपादियमानो बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो। वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं उपादियमानो बद्धो मारस्स ; अनुपादियमानो मुत्तो पापिमतो। इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति।
अथ खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि। अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। पठमम्।

२. मञ्ञमानसुत्तम्

६४. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे॰… आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘मञ्ञमानो खो, भिक्खु, बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो’’ति। ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति।
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, मञ्ञमानो बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो। वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं मञ्ञमानो बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो। इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति।
‘‘साधु साधु , भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि। रूपं खो, भिक्खु, मञ्ञमानो बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो। वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं मञ्ञमानो बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो। इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे॰… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। दुतियम्।

३. अभिनन्दमानसुत्तम्

६५. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन…पे॰… पहितत्तो विहरेय्य’’न्ति। ‘‘अभिनन्दमानो खो, भिक्खु, बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो’’ति। ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति।
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, अभिनन्दमानो बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो। वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अभिनन्दमानो बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो। इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति।
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि। रूपं खो, भिक्खु, अभिनन्दमानो बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो। वेदनं… सञ्ञं… सङ्खारे … विञ्ञाणं अभिनन्दमानो बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो। इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे॰… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। ततियम्।

४. अनिच्चसुत्तम्

६६. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे॰… आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘यं खो, भिक्खु, अनिच्चं; तत्र ते छन्दो पहातब्बो’’ति। ‘‘अञ्ञातं भगवा; अञ्ञातं सुगता’’ति।
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, अनिच्चं; तत्र मे छन्दो पहातब्बो। वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं; तत्र मे छन्दो पहातब्बो। इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति।
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि। रूपं खो, भिक्खु, अनिच्चं; तत्र ते छन्दो पहातब्बो। वेदना अनिच्चा… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं; तत्र खो ते छन्दो पहातब्बो। इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे॰… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। चतुत्थम्।

५. दुक्खसुत्तम्

६७. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे॰… आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘यं खो, भिक्खु, दुक्खं; तत्र ते छन्दो पहातब्बो’’ति। ‘‘अञ्ञातं भगवा; अञ्ञातं सुगता’’ति।
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति ? ‘‘रूपं खो, भन्ते, दुक्खं; तत्र मे छन्दो पहातब्बो। वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं दुक्खं; तत्र मे छन्दो पहातब्बो। इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति।
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि। रूपं खो भिक्खु, दुक्खं; तत्र ते छन्दो पहातब्बो। वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं दुक्खं; तत्र ते छन्दो पहातब्बो। इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे॰… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। पञ्चमम्।

६. अनत्तसुत्तम्

६८. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे॰… आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘यो खो, भिक्खु, अनत्ता; तत्र ते छन्दो पहातब्बो’’ति। ‘‘अञ्ञातं, भगवा; अञ्ञातं, सुगता’’ति।
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, अनत्ता; तत्र मे छन्दो पहातब्बो। वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता; तत्र मे छन्दो पहातब्बो। इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति।
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि। रूपं खो, भिक्खु, अनत्ता; तत्र ते छन्दो पहातब्बो । वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता; तत्र ते छन्दो पहातब्बो। इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे॰… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। छट्ठम्।

७. अनत्तनियसुत्तम्

६९. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे॰… विहरेय्य’’न्ति। ‘‘यं खो, भिक्खु, अनत्तनियं; तत्र ते छन्दो पहातब्बो’’ति। ‘‘अञ्ञातं, भगवा; अञ्ञातं, सुगता’’ति।
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, अनत्तनियं; तत्र मे छन्दो पहातब्बो। वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्तनियं; तत्र मे छन्दो पहातब्बो। इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति।
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि। रूपं खो, भिक्खु , अनत्तनियं; तत्र ते छन्दो पहातब्बो। वेदना … सञ्ञा… सङ्खारा… विञ्ञाणं अनत्तनियं; तत्र ते छन्दो पहातब्बो। इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे॰… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। सत्तमम्।

८. रजनीयसण्ठितसुत्तम्

७०. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा…पे॰… विहरेय्य’’न्ति। ‘‘यं खो, भिक्खु, रजनीयसण्ठितं; तत्र ते छन्दो पहातब्बो’’ति। ‘‘अञ्ञातं, भगवा; अञ्ञातं, सुगता’’ति।
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, रजनीयसण्ठितं; तत्र मे छन्दो पहातब्बो। वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं रजनीयसण्ठितं; तत्र मे छन्दो पहातब्बो। इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति।
‘‘साधु साधु भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि। रूपं खो, भिक्खु, रजनीयसण्ठितं; तत्र ते छन्दो पहातब्बो। वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं रजनीयसण्ठितं; तत्र ते छन्दो पहातब्बो। इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे॰… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। अट्ठमम्।

९. राधसुत्तम्

७१. सावत्थिनिदानम्। अथ खो आयस्मा राधो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो, कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति? ‘‘यं किञ्चि, राध, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति। या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे॰… यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति। एवं खो, राध, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति…पे॰… अञ्ञतरो च पनायस्मा राधो अरहतं अहोसीति। नवमम्।

१०. सुराधसुत्तम्

७२. सावत्थिनिदानम्। अथ खो आयस्मा सुराधो भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति, विधा समतिक्कन्तं सन्तं सुविमुत्त’’न्ति? ‘‘यं किञ्चि, सुराध, रूपं अतीतानागतपच्चुप्पन्नं…पे॰… यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादाविमुत्तो होति। या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादाविमुत्तो होति। एवं खो, सुराध, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति विधा समतिक्कन्तं सन्तं सुविमुत्त’’न्ति…पे॰… अञ्ञतरो च पनायस्मा सुराधो अरहतं अहोसीति। दसमम्।
अरहन्तवग्गो सत्तमो।
तस्सुद्दानं –
उपादियमञ्ञमाना, अथाभिनन्दमानो च।
अनिच्चं दुक्खं अनत्ता च, अनत्तनीयं रजनीयसण्ठितम्।
राधसुराधेन ते दसाति॥