०६ ६ उपयवग्गो

१. उपयसुत्तम्

५३. सावत्थिनिदानम्। ‘‘उपयो [उपायो (बहूसु)], भिक्खवे, अविमुत्तो, अनुपयो विमुत्तो। रूपुपयं [रूपूपायं (सी॰ स्या॰ कं॰), रूपुपायं (पी॰ क॰)] वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, रूपारम्मणं रूपप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य। वेदनुपयं वा…पे॰… सञ्ञुपयं वा…पे॰… सङ्खारुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, सङ्खारारम्मणं सङ्खारप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य’’।
‘‘यो, भिक्खवे, एवं वदेय्य – ‘अहमञ्ञत्र रूपा अञ्ञत्र वेदनाय अञ्ञत्र सञ्ञाय अञ्ञत्र सङ्खारेहि विञ्ञाणस्स आगतिं वा गतिं वा चुतिं वा उपपत्तिं वा वुद्धिं वा विरूळ्हिं वा वेपुल्लं वा पञ्ञापेस्सामी’ति, नेतं ठानं विज्जति।
‘‘रूपधातुया चे, भिक्खवे, भिक्खुनो रागो पहीनो होति। रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति। वेदनाधातुया चे, भिक्खवे… सञ्ञाधातुया चे भिक्खवे… सङ्खारधातुया चे भिक्खवे… विञ्ञाणधातुया चे, भिक्खवे, भिक्खुनो रागो पहीनो होति। रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति। तदप्पतिट्ठितं विञ्ञाणं अविरूळ्हं अनभिसङ्खच्चविमुत्तम्। विमुत्तत्ता ठितम्। ठितत्ता सन्तुसितम्। सन्तुसितत्ता न परितस्सति। अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। पठमम्।

२. बीजसुत्तम्

५४. सावत्थिनिदानम्। ‘‘पञ्चिमानि, भिक्खवे, बीजजातानि। कतमानि पञ्च? मूलबीजं, खन्धबीजं, अग्गबीजं, फलुबीजं, बीजबीजञ्ञेव पञ्चमम्। इमानि चस्सु, भिक्खवे , पञ्च बीजजातानि अखण्डानि अपूतिकानि अवातातपहतानि सारादानि [सारादायीनि (कत्थचि)] सुखसयितानि, पथवी [पठवी (सी॰ स्या॰ कं॰ पी॰)] च नास्स, आपो च नास्स; अपि नुमानि [अपि नु इमानि (सी॰ पी॰)], भिक्खवे, पञ्च बीजजातानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्यु’’न्ति? ‘‘नो हेतं, भन्ते’’। ‘‘इमानि चस्सु, भिक्खवे, पञ्च बीजजातानि अखण्डानि…पे॰… सुखसयितानि, पथवी च अस्स, आपो च अस्स; अपि नुमानि, भिक्खवे, पञ्च बीजजातानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्यु’’न्ति? ‘‘एवं, भन्ते’’। ‘‘सेय्यथापि, भिक्खवे, पथवीधातु, एवं चतस्सो विञ्ञाणट्ठितियो दट्ठब्बा। सेय्यथापि, भिक्खवे, आपोधातु, एवं नन्दिरागो दट्ठब्बो। सेय्यथापि, भिक्खवे, पञ्च बीजजातानि, एवं विञ्ञाणं साहारं दट्ठब्बं’’।
‘‘रूपुपयं , भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य , रूपारम्मणं रूपप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य। वेदनुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य…पे॰… सञ्ञुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य…पे॰… सङ्खारुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, सङ्खारारम्मणं सङ्खारप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य।
‘‘यो, भिक्खवे, एवं वदेय्य – ‘अहमञ्ञत्र रूपा अञ्ञत्र वेदनाय अञ्ञत्र सञ्ञाय अञ्ञत्र सङ्खारेहि विञ्ञाणस्स आगतिं वा गतिं वा चुतिं वा उपपत्तिं वा वुद्धिं वा विरूळ्हिं वा वेपुल्लं वा पञ्ञापेस्सामी’ति, नेतं ठानं विज्जति।
‘‘रूपधातुया चेव, भिक्खवे, भिक्खुनो रागो पहीनो होति। रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति। वेदनाधातुया चे… सञ्ञाधातुया चे… सङ्खारधातुया चे… विञ्ञाणधातुया चे, भिक्खवे, भिक्खुनो रागो पहीनो होति। रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति। तदप्पतिट्ठितं विञ्ञाणं अविरूळ्हं अनभिसङ्खच्चविमुत्तम्। विमुत्तत्ता ठितम्। ठितत्ता सन्तुसितम्। सन्तुसितत्ता न परितस्सति। अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। दुतियम्।

३. उदानसुत्तम्

५५. सावत्थिनिदानम्। तत्र खो भगवा उदानं उदानेसि – ‘‘‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति – एवं अधिमुच्चमानो भिक्खु छिन्देय्य ओरम्भागियानि संयोजनानी’’ति। एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘यथा कथं पन, भन्ते, ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति – एवं अधिमुच्चमानो भिक्खु छिन्देय्य ओरम्भागियानि संयोजनानी’’ति?
‘‘इध, भिक्खु, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी…पे॰… सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानम्।
‘‘सो अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं नप्पजानाति, अनिच्चं वेदनं ‘अनिच्चा वेदना’ति यथाभूतं नप्पजानाति, अनिच्चं सञ्ञं ‘अनिच्चा सञ्ञा’ति यथाभूतं नप्पजानाति, अनिच्चे सङ्खारे ‘अनिच्चा सङ्खारा’ति यथाभूतं नप्पजानाति, अनिच्चं विञ्ञाणं ‘अनिच्चं विञ्ञाण’न्ति यथाभूतं नप्पजानाति।
‘‘दुक्खं रूपं ‘दुक्खं रूप’न्ति यथाभूतं नप्पजानाति, दुक्खं वेदनं… दुक्खं सञ्ञं… दुक्खे सङ्खारे… दुक्खं विञ्ञाणं ‘दुक्खं विञ्ञाण’न्ति यथाभूतं नप्पजानाति।
‘‘अनत्तं रूपं ‘अनत्ता रूप’न्ति यथाभूतं नप्पजानाति, अनत्तं वेदनं ‘अनत्ता वेदना’ति यथाभूतं नप्पजानाति, अनत्तं सञ्ञं ‘अनत्ता सञ्ञा’ति यथाभूतं नप्पजानाति, अनत्ते सङ्खारे ‘अनत्ता सङ्खारा’ति यथाभूतं नप्पजानाति, अनत्तं विञ्ञाणं ‘अनत्ता विञ्ञाण’न्ति यथाभूतं नप्पजानाति।
‘‘सङ्खतं रूपं ‘सङ्खतं रूप’न्ति यथाभूतं नप्पजानाति, सङ्खतं वेदनं… सङ्खतं सञ्ञं… सङ्खते सङ्खारे… सङ्खतं विञ्ञाणं ‘सङ्खतं विञ्ञाण’न्ति यथाभूतं नप्पजानाति। रूपं विभविस्सतीति यथाभूतं नप्पजानाति। वेदना विभविस्सति… सञ्ञा विभविस्सति… सङ्खारा विभविस्सन्ति… विञ्ञाणं विभविस्सतीति यथाभूतं नप्पजानाति।
‘‘सुतवा च खो, भिक्खु, अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति…पे॰… न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति।
‘‘सो अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं पजानाति। अनिच्चं वेदनं… अनिच्चं सञ्ञं… अनिच्चे सङ्खारे… अनिच्चं विञ्ञाणं ‘अनिच्चं विञ्ञाण’न्ति यथाभूतं पजानाति। दुक्खं रूपं…पे॰… दुक्खं विञ्ञाणं… अनत्तं रूपं…पे॰… अनत्तं विञ्ञाणं… सङ्खतं रूपं…पे॰… सङ्खतं विञ्ञाणं ‘सङ्खतं विञ्ञाण’न्ति यथाभूतं पजानाति। रूपं विभविस्सतीति यथाभूतं पजानाति। वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं विभविस्सतीति यथाभूतं पजानाति।
‘‘सो रूपस्स विभवा, वेदनाय विभवा, सञ्ञा विभवा, सङ्खारानं विभवा, विञ्ञाणस्स विभवा, एवं खो, भिक्खु, ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति – एवं अधिमुच्चमानो भिक्खु छिन्देय्य ओरम्भागियानि संयोजनानी’’ति। ‘‘एवं अधिमुच्चमानो, भन्ते, भिक्खु छिन्देय्य ओरम्भागियानि संयोजनानी’’ति।
‘‘कथं पन, भन्ते, जानतो कथं पस्सतो अनन्तरा आसवानं खयो होती’’ति? ‘‘इध, भिक्खु, अस्सुतवा पुथुज्जनो अतसिताये ठाने तासं आपज्जति। तासो हेसो [हेसा (क॰)] भिक्खु अस्सुतवतो पुथुज्जनस्स – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति।
‘‘सुतवा च खो, भिक्खु, अरियसावको अतसिताये ठाने न तासं आपज्जति। न हेसो [न हेसा (क॰)], भिक्खु, तासो सुतवतो अरियसावकस्स – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति। रूपुपयं वा, भिक्खु, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, रूपारम्मणं रूपप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य। वेदनुपयं वा, भिक्खु… सञ्ञुपयं वा, भिक्खु… सङ्खारुपयं वा, भिक्खु, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, सङ्खारारम्मणं सङ्खारप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य।
‘‘यो [सो (सब्बत्थ)] भिक्खु एवं वदेय्य – ‘अहमञ्ञत्र रूपा, अञ्ञत्र वेदनाय, अञ्ञत्र सञ्ञाय, अञ्ञत्र सङ्खारेहि विञ्ञाणस्स आगतिं वा गतिं वा चुतिं वा उपपत्तिं वा वुद्धिं वा विरूळ्हिं वा वेपुल्लं वा पञ्ञापेस्सामी’ति, नेतं ठानं विज्जति।
‘‘रूपधातुया चे, भिक्खु, भिक्खुनो रागो पहीनो होति। रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति। वेदनाधातुया चे, भिक्खु, भिक्खुनो… सञ्ञाधातुया चे, भिक्खु, भिक्खुनो… सङ्खारधातुया चे, भिक्खु, भिक्खुनो… विञ्ञाणधातुया चे, भिक्खु, भिक्खुनो रागो पहीनो होति। रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति। तदप्पतिट्ठितं विञ्ञाणं अविरूळ्हं अनभिसङ्खारञ्च विमुत्तम्। विमुत्तत्ता ठितम्। ठितत्ता सन्तुसितम्। सन्तुसितत्ता न परितस्सति। अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति। ‘खीणा जाति…पे॰… नापरं इत्थत्ताया’ति पजानाति। एवं खो, भिक्खु, जानतो एवं पस्सतो अनन्तरा आसवानं खयो होती’’ति। ततियम्।

४. उपादानपरिपवत्तसुत्तम्

५६. सावत्थिनिदानम्। ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा। कतमे पञ्च? रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो , सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो। यावकीवञ्चाहं, भिक्खवे, इमे पञ्चुपादानक्खन्धे चतुपरिवट्टं यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिम्। यतो च ख्वाहं, भिक्खवे, इमे पञ्चुपादानक्खन्धे चतुपरिवट्टं यथाभूतं अब्भञ्ञासिं , अथाहं, भिक्खवे, सदेवके लोके…पे॰… सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं’’।
‘‘कथञ्च चतुपरिवट्टं? रूपं अब्भञ्ञासिं, रूपसमुदयं अब्भञ्ञासिं, रूपनिरोधं अब्भञ्ञासिं, रूपनिरोधगामिनिं पटिपदं अब्भञ्ञासिं; वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अब्भञ्ञासिं, विञ्ञाणसमुदयं अब्भञ्ञासिं, विञ्ञाणनिरोधं अब्भञ्ञासिं, विञ्ञाणनिरोधगामिनिं पटिपदं अब्भञ्ञासिम्।
‘‘कतमञ्च, भिक्खवे, रूपं? चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूपम्। इदं वुच्चति, भिक्खवे, रूपम्। आहारसमुदया रूपसमुदयो; आहारनिरोधा रूपनिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो रूपनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं रूपं अभिञ्ञाय, एवं रूपसमुदयं अभिञ्ञाय, एवं रूपनिरोधं अभिञ्ञाय, एवं रूपनिरोधगामिनिं पटिपदं अभिञ्ञाय रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना। ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं रूपं अभिञ्ञाय…पे॰… एवं रूपनिरोधगामिनिं पटिपदं अभिञ्ञाय, रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता ते सुविमुत्ता। ये सुविमुत्ता ते केवलिनो। ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय।
‘‘कतमा च, भिक्खवे, वेदना? छयिमे, भिक्खवे, वेदनाकाया – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना। अयं वुच्चति, भिक्खवे, वेदना। फस्ससमुदया वेदनासमुदयो; फस्सनिरोधा वेदनानिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनं अभिञ्ञाय, एवं वेदनासमुदयं अभिञ्ञाय, एवं वेदनानिरोधं अभिञ्ञाय, एवं वेदनानिरोधगामिनिं पटिपदं अभिञ्ञाय वेदनाय निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना। ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति।
‘‘ये च खो केचि , भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनं अभिञ्ञाय…पे॰… एवं वेदनानिरोधगामिनिं पटिपदं अभिञ्ञाय…पे॰… वट्टं तेसं नत्थि पञ्ञापनाय।
‘‘कतमा च, भिक्खवे, सञ्ञा? छयिमे, भिक्खवे, सञ्ञाकाया – रूपसञ्ञा, सद्दसञ्ञा, गन्धसञ्ञा, रससञ्ञा, फोट्ठब्बसञ्ञा, धम्मसञ्ञा। अयं वुच्चति, भिक्खवे, सञ्ञा। फस्ससमुदया सञ्ञासमुदयो; फस्सनिरोधा सञ्ञानिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो सञ्ञानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि…पे॰… वट्टं तेसं नत्थि पञ्ञापनाय।
‘‘कतमे च, भिक्खवे, सङ्खारा? छयिमे, भिक्खवे, चेतनाकाया – रूपसञ्चेतना, सद्दसञ्चेतना, गन्धसञ्चेतना, रससञ्चेतना, फोट्ठब्बसञ्चेतना, धम्मसञ्चेतना। इमे वुच्चन्ति, भिक्खवे, सङ्खारा। फस्ससमुदया सङ्खारसमुदयो; फस्सनिरोधा सङ्खारनिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो सङ्खारनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं सङ्खारे अभिञ्ञाय, एवं सङ्खारसमुदयं अभिञ्ञाय, एवं सङ्खारनिरोधं अभिञ्ञाय, एवं सङ्खारनिरोधगामिनिं पटिपदं अभिञ्ञाय सङ्खारानं निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना। ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं सङ्खारे अभिञ्ञाय, एवं सङ्खारसमुदयं अभिञ्ञाय, एवं सङ्खारनिरोधं अभिञ्ञाय, एवं सङ्खारनिरोधगामिनिं पटिपदं अभिञ्ञाय सङ्खारानं निब्बिदा विरागा निरोधा अनुपादा विमुत्ता, ते सुविमुत्ता। ये सुविमुत्ता, ते केवलिनो। ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय।
‘‘कतमञ्च, भिक्खवे, विञ्ञाणं? छयिमे, भिक्खवे, विञ्ञाणकाया – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणम्। इदं वुच्चति, भिक्खवे, विञ्ञाणम्। नामरूपसमुदया विञ्ञाणसमुदयो; नामरूपनिरोधा विञ्ञाणनिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो विञ्ञाणनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं विञ्ञाणं अभिञ्ञाय, एवं विञ्ञाणसमुदयं अभिञ्ञाय, एवं विञ्ञाणनिरोधं अभिञ्ञाय, एवं विञ्ञाणनिरोधगामिनिं पटिपदं अभिञ्ञाय विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना। ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं विञ्ञाणं अभिञ्ञाय, एवं विञ्ञाणसमुदयं अभिञ्ञाय, एवं विञ्ञाणनिरोधं अभिञ्ञाय, एवं विञ्ञाणनिरोधगामिनिं पटिपदं अभिञ्ञाय विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता, ते सुविमुत्ता। ये सुविमुत्ता, ते केवलिनो। ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाया’’ति। चतुत्थम्।

५. सत्तट्ठानसुत्तम्

५७. सावत्थिनिदानम्। ‘‘सत्तट्ठानकुसलो, भिक्खवे, भिक्खु तिविधूपपरिक्खी इमस्मिं धम्मविनये केवली वुसितवा उत्तमपुरिसोति वुच्चति। कथञ्च, भिक्खवे, भिक्खु सत्तट्ठानकुसलो होति? इध , भिक्खवे, भिक्खु रूपं पजानाति, रूपसमुदयं पजानाति, रूपनिरोधं पजानाति, रूपनिरोधगामिनिं पटिपदं पजानाति; रूपस्स अस्सादं पजानाति, रूपस्स आदीनवं पजानाति, रूपस्स निस्सरणं पजानाति; वेदनं पजानाति … सञ्ञं… सङ्खारे… विञ्ञाणं पजानाति, विञ्ञाणसमुदयं पजानाति, विञ्ञाणनिरोधं पजानाति, विञ्ञाणनिरोधगामिनिं पटिपदं पजानाति; विञ्ञाणस्स अस्सादं पजानाति, विञ्ञाणस्स आदीनवं पजानाति, विञ्ञाणस्स निस्सरणं पजानाति।
‘‘कतमञ्च, भिक्खवे, रूपं? चत्तारो च महाभूता, चतुन्नञ्च महाभूतानं उपादाय रूपम्। इदं वुच्चति, भिक्खवे, रूपम्। आहारसमुदया रूपसमुदयो; आहारनिरोधा रूपनिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो रूपनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘यं रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं रूपस्स अस्सादो। यं रूपं अनिच्चं दुक्खं विपरिणामधम्मं – अयं रूपस्स आदीनवो। यो रूपस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं रूपस्स निस्सरणम्।
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं रूपं अभिञ्ञाय, एवं रूपसमुदयं अभिञ्ञाय, एवं रूपनिरोधं अभिञ्ञाय, एवं रूपनिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं रूपस्स अस्सादं अभिञ्ञाय, एवं रूपस्स आदीनवं अभिञ्ञाय, एवं रूपस्स निस्सरणं अभिञ्ञाय रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना। ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं रूपं अभिञ्ञाय, एवं रूपसमुदयं अभिञ्ञाय, एवं रूपनिरोधं अभिञ्ञाय, एवं रूपनिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं रूपस्स अस्सादं अभिञ्ञाय, एवं रूपस्स आदीनवं अभिञ्ञाय, एवं रूपस्स निस्सरणं अभिञ्ञाय रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता, ते सुविमुत्ता। ये सुविमुत्ता, ते केवलिनो। ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय।
‘‘कतमा च, भिक्खवे, वेदना? छयिमे, भिक्खवे, वेदनाकाया – चक्खुसम्फस्सजा वेदना…पे॰… मनोसम्फस्सजा वेदना। अयं वुच्चति, भिक्खवे, वेदना। फस्ससमुदया वेदनासमुदयो; फस्सनिरोधा वेदनानिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं वेदनाय अस्सादो। या वेदना अनिच्चा दुक्खा विपरिणामधम्मा – अयं वेदनाय आदीनवो। यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं – इदं वेदनाय निस्सरणम्।
‘‘ये हि, केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनं अभिञ्ञाय, एवं वेदनासमुदयं अभिञ्ञाय, एवं वेदनानिरोधं अभिञ्ञाय, एवं वेदनानिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं वेदनाय अस्सादं अभिञ्ञाय, एवं वेदनाय आदीनवं अभिञ्ञाय, एवं वेदनाय निस्सरणं अभिञ्ञाय वेदनाय निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना। ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनं अभिञ्ञाय…पे॰… वट्टं तेसं नत्थि पञ्ञापनाय।
‘‘कतमा च, भिक्खवे, सञ्ञा? छयिमे, भिक्खवे, सञ्ञाकाया – रूपसञ्ञा, सद्दसञ्ञा, गन्धसञ्ञा, रससञ्ञा, फोट्ठब्बसञ्ञा, धम्मसञ्ञा। अयं वुच्चति, भिक्खवे, सञ्ञा। फस्ससमुदया सञ्ञासमुदयो; फस्सनिरोधा सञ्ञानिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो सञ्ञानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि…पे॰… वट्टं तेसं नत्थि पञ्ञापनाय।
‘‘कतमे च, भिक्खवे, सङ्खारा? छयिमे, भिक्खवे, चेतनाकाया – रूपसञ्चेतना, सद्दसञ्चेतना, गन्धसञ्चेतना, रससञ्चेतना, फोट्ठब्बसञ्चेतना, धम्मसञ्चेतना। इमे वुच्चन्ति भिक्खवे , सङ्खारा। फस्ससमुदया सङ्खारसमुदयो; फस्सनिरोधा सङ्खारनिरोधो । अयमेव अरियो अट्ठङ्गिको मग्गो सङ्खारनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘यं सङ्खारे पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं सङ्खारानं अस्सादो। ये सङ्खारा अनिच्चा दुक्खा विपरिणामधम्मा – अयं सङ्खारानं आदीनवो। यो सङ्खारेसु छन्दरागविनयो छन्दरागप्पहानं – इदं सङ्खारानं निस्सरणम्।
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं सङ्खारे अभिञ्ञाय, एवं सङ्खारसमुदयं अभिञ्ञाय, एवं सङ्खारनिरोधं अभिञ्ञाय, एवं सङ्खारनिरोधगामिनिं पटिपदं अभिञ्ञाय…पे॰… सङ्खारानं निब्बिदाय विरागाय निरोधाय पटिपन्ना ते सुप्पटिपन्ना। ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति…पे॰… वट्टं तेसं नत्थि पञ्ञापनाय।
‘‘कतमञ्च, भिक्खवे, विञ्ञाणं? छयिमे, भिक्खवे, विञ्ञाणकाया – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणम्। इदं वुच्चति, भिक्खवे, विञ्ञाणम्। नामरूपसमुदया विञ्ञाणसमुदयो; नामरूपनिरोधा विञ्ञाणनिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो विञ्ञाणनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘यं विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं विञ्ञाणस्स अस्सादो। यं विञ्ञाणं अनिच्चं दुक्खं विपरिणामधम्मं – अयं विञ्ञाणस्स आदीनवो। यो विञ्ञाणस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं विञ्ञाणस्स निस्सरणम्।
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं विञ्ञाणं अभिञ्ञाय, एवं विञ्ञाणसमुदयं अभिञ्ञाय, एवं विञ्ञाणनिरोधं अभिञ्ञाय, एवं विञ्ञाणनिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं विञ्ञाणस्स अस्सादं अभिञ्ञाय, एवं विञ्ञाणस्स आदीनवं अभिञ्ञाय, एवं विञ्ञाणस्स निस्सरणं अभिञ्ञाय विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना। ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं विञ्ञाणं अभिञ्ञाय, एवं विञ्ञाणसमुदयं अभिञ्ञाय, एवं विञ्ञाणनिरोधं अभिञ्ञाय, एवं विञ्ञाणनिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं विञ्ञाणस्स अस्सादं अभिञ्ञाय, एवं विञ्ञाणस्स आदीनवं अभिञ्ञाय, एवं विञ्ञाणस्स निस्सरणं अभिञ्ञाय विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता, ते सुविमुत्ता। ये सुविमुत्ता, ते केवलिनो। ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय। एवं खो, भिक्खवे, भिक्खु सत्तट्ठानकुसलो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु तिविधूपपरिक्खी होति? इध, भिक्खवे, भिक्खु धातुसो उपपरिक्खति, आयतनसो उपपरिक्खति, पटिच्चसमुप्पादसो उपपरिक्खति । एवं खो, भिक्खवे, भिक्खु तिविधूपपरिक्खी होति। सत्तट्ठानकुसलो, भिक्खवे, भिक्खु तिविधूपपरिक्खी, इमस्मिं धम्मविनये केवली वुसितवा ‘उत्तमपुरिसो’ति वुच्चती’’ति। पञ्चमम्।

६. सम्मासम्बुद्धसुत्तम्

५८. सावत्थिनिदानम्। ‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो सम्मासम्बुद्धोति वुच्चति। भिक्खुपि, भिक्खवे, पञ्ञाविमुत्तो रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो पञ्ञाविमुत्तोति वुच्चति।
‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो वेदनाय निब्बिदा विरागा निरोधा अनुपादा विमुत्तो सम्मासम्बुद्धोति वुच्चति। भिक्खुपि, भिक्खवे, पञ्ञाविमुत्तो वेदनाय निब्बिदा…पे॰… पञ्ञाविमुत्तोति वुच्चति।
‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो सञ्ञाय… सङ्खारानं… विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो सम्मासम्बुद्धोति वुच्चति। भिक्खुपि, भिक्खवे, पञ्ञाविमुत्तो विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो पञ्ञाविमुत्तोति वुच्चति।
‘‘तत्र खो, भिक्खवे, को विसेसो, को अधिप्पयासो [अधिप्पायो (सी॰), अधिप्पायसो (स्या॰ कं॰ पी॰ क॰)], किं नानाकरणं, तथागतस्स अरहतो सम्मासम्बुद्धस्स पञ्ञाविमुत्तेन भिक्खुना’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा। साधु वत, भन्ते, भगवन्तञ्ञेव पटिभातु एतस्स भासितस्स अत्थो। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेन हि, भिक्खवे , सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता [सञ्जानेता (स्या॰ कं॰)], अनक्खातस्स मग्गस्स अक्खाता मग्गञ्ञू, मग्गविदू, मग्गकोविदो; मग्गानुगा च, भिक्खवे, एतरहि सावका विहरन्ति पच्छासमन्नागता। अयं खो, भिक्खवे, विसेसो, अयं अधिप्पयासो, इदं नानाकरणं तथागतस्स अरहतो सम्मासम्बुद्धस्स पञ्ञाविमुत्तेन भिक्खुना’’ति। छट्ठम्।

७. अनत्तलक्खणसुत्तम्

५९. एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये। तत्र खो भगवा पञ्चवग्गिये भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘रूपं, भिक्खवे, अनत्ता। रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं रूपं आबाधाय संवत्तेय्य, लब्भेथ च रूपे – ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति। यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तति, न च लब्भति रूपे – ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’’ति।
‘‘वेदना अनत्ता। वेदना च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं वेदना आबाधाय संवत्तेय्य, लब्भेथ च वेदनाय – ‘एवं मे वेदना होतु, एवं मे वेदना मा अहोसी’ति। यस्मा च खो, भिक्खवे, वेदना अनत्ता, तस्मा वेदना आबाधाय संवत्तति , न च लब्भति वेदनाय – ‘एवं मे वेदना होतु, एवं मे वेदना मा अहोसी’’’ति।
‘‘सञ्ञा अनत्ता…पे॰… सङ्खारा अनत्ता। सङ्खारा च हिदं, भिक्खवे, अत्ता अभविस्संसु, नयिदं सङ्खारा आबाधाय संवत्तेय्युं, लब्भेथ च सङ्खारेसु – ‘एवं मे सङ्खारा होन्तु, एवं मे सङ्खारा मा अहेसु’न्ति। यस्मा च खो, भिक्खवे, सङ्खारा अनत्ता, तस्मा सङ्खारा आबाधाय संवत्तन्ति, न च लब्भति सङ्खारेसु – ‘एवं मे सङ्खारा होन्तु, एवं मे सङ्खारा मा अहेसु’’’न्ति।
‘‘विञ्ञाणं अनत्ता। विञ्ञाणञ्च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं विञ्ञाणं आबाधाय संवत्तेय्य, लब्भेथ च विञ्ञाणे – ‘एवं मे विञ्ञाणं होतु, एवं मे विञ्ञाणं मा अहोसी’ति। यस्मा च खो, भिक्खवे, विञ्ञाणं अनत्ता, तस्मा विञ्ञाणं आबाधाय संवत्तति, न च लब्भति विञ्ञाणे – ‘एवं मे विञ्ञाणं होतु, एवं मे विञ्ञाणं मा अहोसी’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं , भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘तस्मातिह, भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। या काचि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा…पे॰… या दूरे सन्तिके वा, सब्बा वेदना – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्।
‘‘या काचि सञ्ञा…पे॰… ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा…पे॰… ये दूरे सन्तिके वा, सब्बे सङ्खारा – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्।
‘‘यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्।
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति।
इदमवोच भगवा। अत्तमना पञ्चवग्गिया भिक्खू भगवतो भासितं अभिनन्दुं [अभिनन्दुन्ति (क॰)]।
इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने पञ्चवग्गियानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसूति। सत्तमम्।

८. महालिसुत्तम्

६०. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। अथ खो महालि लिच्छवि येन भगवा तेनुपसङ्कमि …पे॰… एकमन्तं निसिन्नो खो महालि लिच्छवि भगवन्तं एतदवोच –
‘‘पूरणो, भन्ते, कस्सपो एवमाह – ‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाय; अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति। नत्थि हेतु नत्थि पच्चयो सत्तानं विसुद्धिया; अहेतू अप्पच्चया सत्ता विसुज्झन्ती’ति। इध, भगवा किमाहा’’ति?
‘‘अत्थि, महालि, हेतु अत्थि पच्चयो सत्तानं संकिलेसाय; सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति। अत्थि, महालि, हेतु, अत्थि पच्चयो सत्तानं विसुद्धिया; सहेतू सप्पच्चया सत्ता विसुज्झन्ती’’ति।
‘‘कतमो पन, भन्ते, हेतु कतमो पच्चयो सत्तानं संकिलेसाय; कथं सहेतू सप्पच्चया सत्ता संकिलिस्सन्ती’’ति?
‘‘रूपञ्च हिदं, महालि, एकन्तदुक्खं अभविस्स दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, नयिदं सत्ता रूपस्मिं सारज्जेय्युम्। यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, तस्मा सत्ता रूपस्मिं सारज्जन्ति; सारागा संयुज्जन्ति; संयोगा संकिलिस्सन्ति। अयं खो, महालि, हेतु, अयं पच्चयो सत्तानं संकिलेसाय; एवं सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति।
‘‘वेदना च हिदं, महालि, एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, नयिदं सत्ता वेदनाय सारज्जेय्युम्। यस्मा च खो, महालि, वेदना सुखा सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन, तस्मा सत्ता वेदनाय सारज्जन्ति; सारागा संयुज्जन्ति; संयोगा संकिलिस्सन्ति। अयम्पि खो, महालि, हेतु, अयं पच्चयो सत्तानं संकिलेसाय। एवम्पि सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति।
‘‘सञ्ञा च हिदं, महालि…पे॰… सङ्खारा च हिदं, महालि, एकन्तदुक्खा अभविस्संसु दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, नयिदं सत्ता सङ्खारेसु सारज्जेय्युम्। यस्मा च खो, महालि, सङ्खारा सुखा सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन, तस्मा सत्ता सङ्खारेसु सारज्जन्ति; सारागा संयुज्जन्ति; संयोगा संकिलिस्सन्ति। अयम्पि खो, महालि, हेतु, अयं पच्चयो सत्तानं संकिलेसाय। एवम्पि सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति।
‘‘विञ्ञाणञ्च हिदं, महालि, एकन्तदुक्खं अभविस्स दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, नयिदं सत्ता विञ्ञाणस्मिं सारज्जेय्युम्। यस्मा च खो , महालि, विञ्ञाणं सुखं सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, तस्मा सत्ता विञ्ञाणस्मिं सारज्जन्ति; सारागा संयुज्जन्ति; संयोगा संकिलिस्सन्ति। अयम्पि खो, महालि, हेतु अयं पच्चयो सत्तानं संकिलेसाय। एवम्पि सहेतू सप्पच्चया सत्ता संकिलिस्सन्ती’’ति।
‘‘कतमो पन, भन्ते, हेतु कतमो पच्चयो सत्तानं विसुद्धिया; कथं सहेतू सप्पच्चया सत्ता विसुज्झन्ती’’ति? ‘‘रूपञ्च हिदं, महालि, एकन्तसुखं अभविस्स सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, नयिदं सत्ता रूपस्मिं निब्बिन्देय्युम्। यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, तस्मा सत्ता रूपस्मिं निब्बिन्दन्ति; निब्बिन्दं विरज्जन्ति; विरागा विसुज्झन्ति। अयं खो, महालि, हेतु, अयं पच्चयो, सत्तानं विसुद्धिया। एवं सहेतू सप्पच्चया सत्ता विसुज्झन्ति’’।
‘‘वेदना च हिदं, महालि, एकन्तसुखा अभविस्स…पे॰… सञ्ञा च हिदं, महालि…पे॰… सङ्खारा च हिदं, महालि, एकन्तसुखा अभविस्संसु…पे॰… विञ्ञाणञ्च हिदं, महालि, एकन्तसुखं अभविस्स सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, नयिदं सत्ता विञ्ञाणस्मिं निब्बिन्देय्युम्। यस्मा च खो, महालि, विञ्ञाणं दुक्खं दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, तस्मा सत्ता विञ्ञाणस्मिं निब्बिन्दन्ति; निब्बिन्दं विरज्जन्ति; विरागा विसुज्झन्ति। अयं खो, महालि, हेतु, अयं पच्चयो, सत्तानं विसुद्धिया । एवम्पि सहेतू सप्पच्चया सत्ता विसुज्झन्ती’’ति। अट्ठमम्।

९. आदित्तसुत्तम्

६१. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, आदित्तं, वेदना आदित्ता, सञ्ञा आदित्ता, सङ्खारा आदित्ता, विञ्ञाणं आदित्तम्। एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि… सञ्ञायपि… सङ्खारेसुपि… विञ्ञाणस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। नवमम्।

१०. निरुत्तिपथसुत्तम्

६२. सावत्थिनिदानम्। ‘‘तयोमे, भिक्खवे, निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा, न सङ्कीयन्ति, न सङ्कीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि। कतमे तयो? यं, भिक्खवे, रूपं अतीतं निरुद्धं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’’’ति।
‘‘या वेदना अतीता निरुद्धा विपरिणता ‘अहोसी’ति तस्सा सङ्खा, ‘अहोसी’ति तस्सा समञ्ञा, ‘अहोसी’ति तस्सा पञ्ञत्ति; न तस्सा सङ्खा ‘अत्थी’ति, न तस्सा सङ्खा ‘भविस्सती’’’ति।
‘‘या सञ्ञा… ये सङ्खारा अतीता निरुद्धा विपरिणता ‘अहेसु’न्ति तेसं सङ्खा, ‘अहेसु’न्ति तेसं समञ्ञा, ‘अहेसु’न्ति तेसं पञ्ञत्ति; न तेसं सङ्खा ‘अत्थी’ति, न तेसं सङ्खा ‘भविस्सन्ती’’’ति।
‘‘यं विञ्ञाणं अतीतं निरुद्धं विपरिणतं, ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’’’ति।
‘‘यं, भिक्खवे, रूपं अजातं अपातुभूतं, ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’’’ति।
‘‘या वेदना अजाता अपातुभूता, ‘भविस्सती’ति तस्सा सङ्खा, ‘भविस्सती’ति तस्सा समञ्ञा, ‘भविस्सती’ति तस्सा पञ्ञत्ति; न तस्सा सङ्खा ‘अत्थी’ति, न तस्सा सङ्खा ‘अहोसी’’’ति।
‘‘या सञ्ञा… ये सङ्खारा अजाता अपातुभूता, ‘भविस्सन्ती’ति तेसं सङ्खा, ‘भविस्सन्ती’ति तेसं समञ्ञा, ‘भविस्सन्ती’ति तेसं पञ्ञत्ति; न तेसं सङ्खा ‘अत्थी’ति, न तेसं सङ्खा ‘अहेसु’’’न्ति।
‘‘यं विञ्ञाणं अजातं अपातुभूतं, ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’’’ति।
‘‘यं, भिक्खवे, रूपं जातं पातुभूतं, ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’’’ति।
‘‘या वेदना जाता पातुभूता, ‘अत्थी’ति तस्सा सङ्खा, ‘अत्थी’ति तस्सा समञ्ञा, ‘अत्थी’ति तस्सा पञ्ञत्ति; न तस्सा सङ्खा ‘अहोसी’ति, न तस्सा सङ्खा ‘भविस्सती’’’ति।
‘‘या सञ्ञा… ये सङ्खारा जाता पातुभूता, ‘अत्थी’ति तेसं सङ्खा, ‘अत्थी’ति तेसं समञ्ञा, ‘अत्थी’ति तेसं पञ्ञत्ति; न तेसं सङ्खा ‘अहेसु’न्ति, न तेसं सङ्खा, ‘भविस्सन्ती’’’ति।
‘‘यं विञ्ञाणं जातं पातुभूतं, ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’’’ति।
‘‘इमे खो, भिक्खवे, तयो निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा, न सङ्कीयन्ति, न सङ्कीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि । येपि ते, भिक्खवे, अहेसुं उक्कला वस्सभञ्ञा [ओक्कला वयभिञ्ञा (म॰ नि॰ ३.३४३)] अहेतुकवादा अकिरियवादा नत्थिकवादा, तेपिमे तयो निरुत्तिपथे अधिवचनपथे पञ्ञत्तिपथे न गरहितब्बं नप्पटिक्कोसितब्बं अमञ्ञिंसु। तं किस्स हेतु? निन्दाघट्टनब्यारोसउपारम्भभया’’ति [निन्दाब्यारोसउपारम्भभयाति (सी॰ स्या॰ कं॰ पी॰) म॰ नि॰ ३.३४३]।
उपयवग्गो छट्ठो।
तस्सुद्दानं –
उपयो बीजं उदानं, उपादानपरिवत्तम्।
सत्तट्ठानञ्च सम्बुद्धो, पञ्चमहालि आदित्ता॥
वग्गो निरुत्तिपथेन चाति॥