०५ ५ अत्तदीपवग्गो

१. अत्तदीपसुत्तम्

४३. सावत्थिनिदानम्। ‘‘अत्तदीपा, भिक्खवे, विहरथ अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा। अत्तदीपानं, भिक्खवे, विहरतं अत्तसरणानं अनञ्ञसरणानं, धम्मदीपानं धम्मसरणानं अनञ्ञसरणानं योनि उपपरिक्खितब्बा। किंजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा, किंपहोतिका’’ति?
‘‘किंजातिका च, भिक्खवे, सोकपरिदेवदुक्खदोमनस्सुपायासा, किंपहोतिका? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। तस्स तं रूपं विपरिणमति, अञ्ञथा च होति। तस्स रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा। वेदनं अत्ततो समनुपस्सति, वेदनावन्तं वा अत्तानं; अत्तनि वा वेदनं, वेदनाय वा अत्तानम्। तस्स सा वेदना विपरिणमति, अञ्ञथा च होति। तस्स वेदनाविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा। सञ्ञं अत्ततो समनुपस्सति… सङ्खारे अत्ततो समनुपस्सति… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानम्। तस्स तं विञ्ञाणं विपरिणमति, अञ्ञथा च होति । तस्स विञ्ञाणविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा।
‘‘रूपस्स त्वेव, भिक्खवे, अनिच्चतं विदित्वा विपरिणामं विरागं निरोधं [विपरिणाम विराग निरोधं (सी॰)], पुब्बे चेव रूपं एतरहि च सब्बं रूपं अनिच्चं दुक्खं विपरिणामधम्मन्ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहीयन्ति। तेसं पहाना न परितस्सति, अपरितस्सं सुखं विहरति, सुखविहारी भिक्खु ‘तदङ्गनिब्बुतो’ति वुच्चति। वेदनाय त्वेव, भिक्खवे, अनिच्चतं विदित्वा विपरिणामं विरागं निरोधं, पुब्बे चेव वेदना एतरहि च सब्बा वेदना अनिच्चा दुक्खा विपरिणामधम्माति, एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहीयन्ति। तेसं पहाना न परितस्सति, अपरितस्सं सुखं विहरति, सुखविहारी भिक्खु ‘तदङ्गनिब्बुतो’ति वुच्चति। सञ्ञाय… सङ्खारानं त्वेव, भिक्खवे, अनिच्चतं विदित्वा विपरिणामं विरागं निरोधं, पुब्बे चेव सङ्खारा एतरहि च सब्बे सङ्खारा अनिच्चा दुक्खा विपरिणामधम्माति, एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहीयन्ति। तेसं पहाना न परितस्सति, अपरितस्सं सुखं विहरति, सुखविहारी भिक्खु ‘तदङ्गनिब्बुतो’ति वुच्चति। विञ्ञाणस्स त्वेव, भिक्खवे, अनिच्चतं विदित्वा विपरिणामं विरागं निरोधं, पुब्बे चेव विञ्ञाणं एतरहि च सब्बं विञ्ञाणं अनिच्चं दुक्खं विपरिणामधम्मन्ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहीयन्ति। तेसं पहाना न परितस्सति, अपरितस्सं सुखं विहरति, सुखविहारी भिक्खु ‘तदङ्गनिब्बुतो’ति वुच्चती’’ति। पठमम्।

२. पटिपदासुत्तम्

४४. सावत्थिनिदानम्। ‘‘सक्कायसमुदयगामिनिञ्च वो, भिक्खवे, पटिपदं देसेस्सामि, सक्कायनिरोधगामिनिञ्च पटिपदम्। तं सुणाथ। कतमा च, भिक्खवे, सक्कायसमुदयगामिनी पटिपदा? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। वेदनं अत्ततो… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानम्। अयं वुच्चति, भिक्खवे, ‘सक्कायसमुदयगामिनी पटिपदा, सक्कायसमुदयगामिनी पटिपदा’ति। इति हिदं, भिक्खवे, वुच्चति ‘दुक्खसमुदयगामिनी समनुपस्सना’ति। अयमेवेत्थ अत्थो’’।
‘‘कतमा च, भिक्खवे, सक्कायनिरोधगामिनी पटिपदा? इध, भिक्खवे, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो, न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं ; न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानम्। न वेदनं अत्ततो… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं; न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानम्। अयं वुच्चति, भिक्खवे, ‘सक्कायनिरोधगामिनी पटिपदा, सक्कायनिरोधगामिनी पटिपदा’ति। इति हिदं, भिक्खवे, वुच्चति ‘दुक्खनिरोधगामिनी समनुपस्सना’ति। अयमेवेत्थ अत्थो’’ति। दुतियम्।

३. अनिच्चसुत्तम्

४५. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, अनिच्चम्। यदनिच्चं तं दुक्खं ; यं दुक्खं तदनत्ता ; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो चित्तं विरज्जति विमुच्चति अनुपादाय आसवेहि। वेदना अनिच्चा… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चम्। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो चित्तं विरज्जति विमुच्चति अनुपादाय आसवेहि। रूपधातुया चे, भिक्खवे, भिक्खुनो चित्तं विरत्तं विमुत्तं होति अनुपादाय आसवेहि, वेदनाधातुया…पे॰… सञ्ञाधातुया… सङ्खारधातुया… विञ्ञाणधातुया चे, भिक्खवे, भिक्खुनो चित्तं विरत्तं विमुत्तं होति अनुपादाय आसवेहि। विमुत्तत्ता ठितम्। ठितत्ता सन्तुसितं [सन्तुस्सितं (क॰ सी॰ पी॰ क॰)]। सन्तुसितत्ता न परितस्सति। अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। ततियम्।

४. दुतियअनिच्चसुत्तम्

४६. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, अनिच्चम्। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। वेदना अनिच्चा… सञ्ञा अनिच्चा… सङ्खारा अनिच्चा… विञ्ञाणं अनिच्चम्। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं’’।
‘‘एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो पुब्बन्तानुदिट्ठियो न होन्ति। पुब्बन्तानुदिट्ठीनं असति, अपरन्तानुदिट्ठियो न होन्ति। अपरन्तानुदिट्ठीनं असति, थामसो [थामसा (सी॰ स्या॰ कं॰)] परामासो न होति। थामसे [थामसा (सी॰ स्या॰ कं॰), थामसो (क॰)] परामासे असति रूपस्मिं… वेदनाय … सञ्ञाय… सङ्खारेसु… विञ्ञाणस्मिं चित्तं विरज्जति विमुच्चति अनुपादाय आसवेहि। विमुत्तत्ता ठितम्। ठितत्ता सन्तुसितम्। सन्तुसितत्ता न परितस्सति। अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। चतुत्थम्।

५. समनुपस्सनासुत्तम्

४७. सावत्थिनिदानम्। ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा अनेकविहितं अत्तानं समनुपस्समाना समनुपस्सन्ति, सब्बेते पञ्चुपादानक्खन्धे समनुपस्सन्ति, एतेसं वा अञ्ञतरम्। कतमे पञ्च? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं’’।
‘‘इति अयञ्चेव समनुपस्सना ‘अस्मी’ति चस्स अविगतं [अधिगतं (बहूसु)] होति। ‘अस्मी’ति खो पन, भिक्खवे, अविगते पञ्चन्नं इन्द्रियानं अवक्कन्ति होति – चक्खुन्द्रियस्स सोतिन्द्रियस्स घानिन्द्रियस्स जिव्हिन्द्रियस्स कायिन्द्रियस्स। अत्थि, भिक्खवे, मनो, अत्थि धम्मा, अत्थि अविज्जाधातु। अविज्जासम्फस्सजेन, भिक्खवे, वेदयितेन फुट्ठस्स अस्सुतवतो पुथुज्जनस्स ‘अस्मी’तिपिस्स होति; ‘अयमहमस्मी’तिपिस्स होति; ‘भविस्स’न्तिपिस्स होति; ‘न भविस्स’न्तिपिस्स होति; ‘रूपी भविस्स’न्तिपिस्स होति; ‘अरूपी भविस्स’न्तिपिस्स होति; ‘सञ्ञी भविस्स’न्तिपिस्स होति; ‘असञ्ञी भविस्स’न्तिपिस्स होति; ‘नेवसञ्ञीनासञ्ञी भविस्स’न्तिपिस्स होति’’।
‘‘तिट्ठन्तेव खो [तिट्ठन्ति खो पन (सी॰ स्या॰ कं॰ पी॰)], भिक्खवे, तत्थेव [तथेव (कत्थचि)] पञ्चिन्द्रियानि। अथेत्थ सुतवतो अरियसावकस्स अविज्जा पहीयति, विज्जा उप्पज्जति। तस्स अविज्जाविरागा विज्जुप्पादा ‘अस्मी’तिपिस्स न होति; ‘अयमहमस्मी’तिपिस्स न होति; ‘भविस्स’न्ति… ‘न भविस्स’न्ति… रूपी… अरूपी … सञ्ञी… असञ्ञी… ‘नेवसञ्ञीनासञ्ञी भविस्स’न्तिपिस्स न होती’’ति। पञ्चमम्।

६. खन्धसुत्तम्

४८. सावत्थिनिदानम्। ‘‘पञ्च, भिक्खवे, खन्धे देसेस्सामि , पञ्चुपादानक्खन्धे च। तं सुणाथ। कतमे च, भिक्खवे, पञ्चक्खन्धा? यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, अयं वुच्चति रूपक्खन्धो। या काचि वेदना…पे॰… या काचि सञ्ञा… ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिका वा सुखुमा वा…पे॰… अयं वुच्चति सङ्खारक्खन्धो। यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, अयं वुच्चति विञ्ञाणक्खन्धो। इमे वुच्चन्ति, भिक्खवे, पञ्चक्खन्धा’’।
‘‘कतमे च, भिक्खवे, पञ्चुपादानक्खन्धा? यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं…पे॰… यं दूरे सन्तिके वा सासवं उपादानियं, अयं वुच्चति रूपुपादानक्खन्धो। या काचि वेदना…पे॰… या दूरे सन्तिके वा सासवा उपादानिया, अयं वुच्चति वेदनुपादानक्खन्धो। या काचि सञ्ञा…पे॰… या दूरे सन्तिके वा सासवा उपादानिया, अयं वुच्चति सञ्ञुपादानक्खन्धो। ये केचि सङ्खारा…पे॰… सासवा उपादानिया, अयं वुच्चति सङ्खारुपादानक्खन्धो। यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे॰… यं दूरे सन्तिके वा सासवं उपादानियं, अयं वुच्चति विञ्ञाणुपादानक्खन्धो। इमे वुच्चन्ति, भिक्खवे, पञ्चुपादानक्खन्धा’’ति। छट्ठम्।

७. सोणसुत्तम्

४९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो सोणो गहपतिपुत्तो येन भगवा तेनुपसङ्कमि …पे॰… एकमन्तं निसिन्नं खो सोणं गहपतिपुत्तं भगवा एतदवोच –
‘‘ये हि केचि, सोण, समणा वा ब्राह्मणा वा अनिच्चेन रूपेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति; ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति; ‘हीनोहमस्मी’ति वा समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स अदस्सना? अनिच्चाय वेदनाय दुक्खाय विपरिणामधम्माय ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति; ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति; ‘हीनोहमस्मी’ति वा समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स अदस्सना? अनिच्चाय सञ्ञाय… अनिच्चेहि सङ्खारेहि दुक्खेहि विपरिणामधम्मेहि ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति; ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति; ‘हीनोहमस्मी’ति वा समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स अदस्सना? अनिच्चेन विञ्ञाणेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति; ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति; ‘हीनोहमस्मी’ति वा समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स अदस्सना?
‘‘ये च खो केचि, सोण, समणा वा ब्राह्मणा वा अनिच्चेन रूपेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’तिपि न समनुपस्सन्ति ; ‘सदिसोहमस्मी’तिपि न समनुपस्सन्ति ; ‘हीनोहमस्मी’तिपि न समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स दस्सना? अनिच्चाय वेदनाय… अनिच्चाय सञ्ञाय… अनिच्चेहि सङ्खारेहि… अनिच्चेन विञ्ञाणेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’तिपि न समनुपस्सन्ति; ‘सदिसोहमस्मी’तिपि न समनुपस्सन्ति; ‘हीनोहमस्मी’तिपि न समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स दस्सना?
‘‘तं किं मञ्ञसि, सोण, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदना निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’… ‘‘सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘तस्मातिह , सोण, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्।
‘‘या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्।
‘‘एवं पस्सं, सोण, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। सत्तमम्।

८. दुतियसोणसुत्तम्

५०. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो सोणो गहपतिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो सोणं गहपतिपुत्तं भगवा एतदवोच –
‘‘ये हि केचि, सोण, समणा वा ब्राह्मणा वा रूपं नप्पजानन्ति, रूपसमुदयं नप्पजानन्ति, रूपनिरोधं नप्पजानन्ति, रूपनिरोधगामिनिं पटिपदं नप्पजानन्ति; वेदनं नप्पजानन्ति, वेदनासमुदयं नप्पजानन्ति, वेदनानिरोधं नप्पजानन्ति, वेदनानिरोधगामिनिं पटिपदं नप्पजानन्ति; सञ्ञं नप्पजानन्ति…पे॰… सङ्खारे नप्पजानन्ति, सङ्खारसमुदयं नप्पजानन्ति, सङ्खारनिरोधं नप्पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं नप्पजानन्ति; विञ्ञाणं नप्पजानन्ति, विञ्ञाणसमुदयं नप्पजानन्ति, विञ्ञाणनिरोधं नप्पजानन्ति, विञ्ञाणनिरोधगामिनिं पटिपदं नप्पजानन्ति। न मे ते, सोण, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति।
‘‘ये च खो केचि, सोण, समणा वा ब्राह्मणा वा रूपं पजानन्ति , रूपसमुदयं पजानन्ति, रूपनिरोधं पजानन्ति, रूपनिरोधगामिनिं पटिपदं पजानन्ति; वेदनं पजानन्ति…पे॰… सञ्ञं पजानन्ति… सङ्खारे पजानन्ति… विञ्ञाणं पजानन्ति, विञ्ञाणसमुदयं पजानन्ति, विञ्ञाणनिरोधं पजानन्ति, विञ्ञाणनिरोधगामिनिं पटिपदं पजानन्ति। ते च खो मे, सोण, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। अट्ठमम्।

९. नन्दिक्खयसुत्तम्

५१. सावत्थिनिदानम्। ‘‘अनिच्चञ्ञेव, भिक्खवे, भिक्खु रूपं अनिच्चन्ति पस्सति। सास्स होति सम्मादिट्ठि। सम्मा पस्सं निब्बिन्दति। नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो। नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति। अनिच्चञ्ञेव, भिक्खवे, भिक्खु वेदनं अनिच्चन्ति पस्सति। सास्स होति सम्मादिट्ठि। सम्मा पस्सं निब्बिन्दति। नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो। नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति। अनिच्चेयेव, भिक्खवे, भिक्खु सञ्ञं अनिच्चन्ति पस्सति…पे॰… अनिच्चेयेव भिक्खवे, भिक्खु सङ्खारे अनिच्चाति पस्सति। सास्स होति सम्मादिट्ठि। सम्मा पस्सं निब्बिन्दति। नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो। नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति। अनिच्चञ्ञेव, भिक्खवे, भिक्खु विञ्ञाणं अनिच्चन्ति पस्सति। सास्स होति सम्मादिट्ठि। सम्मा पस्सं निब्बिन्दति। नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो। नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चती’’ति। नवमम्।

१०. दुतियनन्दिक्खयसुत्तम्

५२. सावत्थिनिदानम्। ‘‘रूपं , भिक्खवे, योनिसो मनसि करोथ, रूपानिच्चतञ्च यथाभूतं समनुपस्सथ। रूपं, भिक्खवे, भिक्खु योनिसो मनसि करोन्तो, रूपानिच्चतञ्च यथाभूतं समनुपस्सन्तो रूपस्मिं निब्बिन्दति। नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो। नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति। वेदनं, भिक्खवे, योनिसो मनसि करोथ, वेदनानिच्चतञ्च यथाभूतं समनुपस्सथ। वेदनं, भिक्खवे, भिक्खु योनिसो मनसि करोन्तो, वेदनानिच्चतञ्च यथाभूतं समनुपस्सन्तो वेदनाय निब्बिन्दति। नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो। नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति। सञ्ञं भिक्खवे… सङ्खारे, भिक्खवे, योनिसो मनसि करोथ, सङ्खारानिच्चतञ्च यथाभूतं समनुपस्सथ। सङ्खारे, भिक्खवे , भिक्खु योनिसो मनसि करोन्तो, सङ्खारानिच्चतं यथाभूतं समनुपस्सन्तो सङ्खारेसु निब्बिन्दति। नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो। नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति। विञ्ञाणं, भिक्खवे, योनिसो मनसि करोथ, विञ्ञाणानिच्चतञ्च यथाभूतं समनुपस्सथ। विञ्ञाणं, भिक्खवे, भिक्खु योनिसो मनसि करोन्तो, विञ्ञाणानिच्चतञ्च यथाभूतं समनुपस्सन्तो विञ्ञाणस्मिं निब्बिन्दति। नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो। नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चती’’ति। दसमम्।
अत्तदीपवग्गो पञ्चमो।
तस्सुद्दानं –
अत्तदीपा पटिपदा, द्वे च होन्ति अनिच्चता।
समनुपस्सना खन्धा, द्वे सोणा द्वे नन्दिक्खयेन चाति॥
मूलपण्णासको समत्तो।
तस्स मूलपण्णासकस्स वग्गुद्दानं –
नकुलपिता अनिच्चो च, भारो नतुम्हाकेन च।
अत्तदीपेन पञ्ञासो, पठमो तेन पवुच्चतीति॥