१. अनिच्चसुत्तम्
१२. एवं मे सुतं – सावत्थियम्। तत्र खो…पे॰… ‘‘रूपं, भिक्खवे, अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चम्। एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति ; विरागा विमुच्चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। पठमम्।
२. दुक्खसुत्तम्
१३. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, दुक्खं, वेदना दुक्खा, सञ्ञा दुक्खा, सङ्खारा दुक्खा, विञ्ञाणं दुक्खम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। दुतियम्।
३. अनत्तसुत्तम्
१४. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता। एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति , वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। ततियम्।
४. यदनिच्चसुत्तम्
१५. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, अनिच्चम्। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। वेदना अनिच्चा। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। सञ्ञा अनिच्चा…पे॰… सङ्खारा अनिच्चा… विञ्ञाणं अनिच्चम्। यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। चतुत्थम्।
५. यंदुक्खसुत्तम्
१६. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, दुक्खम्। यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। वेदना दुक्खा… सञ्ञा दुक्खा… सङ्खारा दुक्खा… विञ्ञाणं दुक्खम्। यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। पञ्चमम्।
६. यदनत्तासुत्तम्
१७. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, अनत्ता। यदनत्ता तं ‘नेतं मम , नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। वेदना अनत्ता… सञ्ञा अनत्ता… सङ्खारा अनत्ता… विञ्ञाणं अनत्ता । यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। छट्ठम्।
७. सहेतुअनिच्चसुत्तम्
१८. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, अनिच्चम्। योपि हेतु, योपि पच्चयो रूपस्स उप्पादाय, सोपि अनिच्चो। अनिच्चसम्भूतं, भिक्खवे, रूपं कुतो निच्चं भविस्सति! वेदना अनिच्चा। योपि हेतु, योपि पच्चयो वेदनाय उप्पादाय, सोपि अनिच्चो। अनिच्चसम्भूता , भिक्खवे, वेदना कुतो निच्चा भविस्सति! सञ्ञा अनिच्चा… सङ्खारा अनिच्चा। योपि हेतु योपि पच्चयो सङ्खारानं उप्पादाय, सोपि अनिच्चो। अनिच्चसम्भूता, भिक्खवे, सङ्खारा कुतो निच्चा भविस्सन्ति! विञ्ञाणं अनिच्चम्। योपि हेतु योपि पच्चयो विञ्ञाणस्स उप्पादाय, सोपि अनिच्चो। अनिच्चसम्भूतं, भिक्खवे, विञ्ञाणं कुतो निच्चं भविस्सति! एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। सत्तमम्।
८. सहेतुदुक्खसुत्तम्
१९. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, दुक्खम्। योपि हेतु योपि पच्चयो रूपस्स उप्पादाय, सोपि दुक्खो। दुक्खसम्भूतं, भिक्खवे, रूपं कुतो सुखं भविस्सति! वेदना दुक्खा… सञ्ञा दुक्खा… सङ्खारा दुक्खा… विञ्ञाणं दुक्खम्। योपि हेतु योपि पच्चयो विञ्ञाणस्स उप्पादाय, सोपि दुक्खो। दुक्खसम्भूतं, भिक्खवे, विञ्ञाणं कुतो सुखं भविस्सति! एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। अट्ठमम्।
९. सहेतुअनत्तसुत्तम्
२०. सावत्थिनिदानम्। ‘‘रूपं, भिक्खवे, अनत्ता। योपि हेतु योपि पच्चयो रूपस्स उप्पादाय, सोपि अनत्ता। अनत्तसम्भूतं, भिक्खवे, रूपं कुतो अत्ता भविस्सति! वेदना अनत्ता… सञ्ञा अनत्ता… सङ्खारा अनत्ता… विञ्ञाणं अनत्ता। योपि हेतु योपि पच्चयो विञ्ञाणस्स उप्पादाय, सोपि अनत्ता। अनत्तसम्भूतं, भिक्खवे, विञ्ञाणं कुतो अत्ता भविस्सति! एवं पस्सं…पे॰… नापरं इत्थत्तायाति पजानाती’’ति। नवमम्।
१०. आनन्दसुत्तम्
२१. सावत्थियं … आरामे। अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘‘निरोधो निरोधो’ति, भन्ते, वुच्चति। कतमेसानं खो, भन्ते, धम्मानं निरोधो [निरोधा (सी॰ पी॰)] ‘निरोधो’ति वुच्चती’’ति? ‘‘रूपं खो, आनन्द, अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मम्। तस्स निरोधो [निरोधा (सी॰ पी॰)] ‘निरोधो’ति वुच्चति। वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। तस्सा निरोधो ‘निरोधो’ति वुच्चति। सञ्ञा… सङ्खारा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। तेसं निरोधो ‘निरोधो’ति वुच्चति। विञ्ञाणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मम्। तस्स निरोधो ‘निरोधो’ति वुच्चति। इमेसं खो, आनन्द, धम्मानं निरोधो ‘निरोधो’ति वुच्चती’’ति। दसमम्।
अनिच्चवग्गो दुतियो।
तस्सुद्दानं –
अनिच्चं दुक्खं अनत्ता, यदनिच्चापरे तयो।
हेतुनापि तयो वुत्ता, आनन्देन च ते दसाति॥