१० १० थेरनामकसुत्तम्

२४४. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन अञ्ञतरो भिक्खु थेरनामको एकविहारी चेव होति एकविहारस्स च वण्णवादी। सो एको गामं पिण्डाय पविसति एको पटिक्कमति एको रहो निसीदति एको चङ्कमं अधिट्ठाति। अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, अञ्ञतरो भिक्खु थेरनामको एकविहारी एकविहारस्स च वण्णवादी’’ति।
अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन थेरं भिक्खुं आमन्तेहि – ‘सत्था तं, आवुसो थेर, आमन्तेती’’’ति। ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा थेरो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं थेरं एतदवोच – ‘‘सत्था तं, आवुसो थेर, आमन्तेती’’ति। ‘‘एवमावुसो’’ति खो आयस्मा थेरो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं थेरं भगवा एतदवोच – ‘‘सच्चं किर त्वं, थेर, एकविहारी एकविहारस्स च वण्णवादी’’ति? ‘‘एवं, भन्ते’’। ‘‘यथा कथं पन त्वं, थेर, एकविहारी एकविहारस्स च वण्णवादी’’ति? ‘‘इधाहं, भन्ते, एको गामं पिण्डाय पविसामि एको पटिक्कमामि एको रहो निसीदामि एको चङ्कमं अधिट्ठामि। एवं ख्वाहं, भन्ते, एकविहारी एकविहारस्स च वण्णवादी’’ति।
‘‘अत्थेसो, थेर, एकविहारो नेसो नत्थीति वदामि। अपि च, थेर, यथा एकविहारो वित्थारेन परिपुण्णो होति तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो…पे॰…। ‘‘कथञ्च , थेर, एकविहारो वित्थारेन परिपुण्णो होति। इध, थेर, यं अतीतं तं पहीनं, यं अनागतं तं पटिनिस्सट्ठं, पच्चुप्पन्नेसु च अत्तभावपटिलाभेसु छन्दरागो सुप्पटिविनीतो। एवं खो, थेर, एकविहारो वित्थारेन परिपुण्णो होती’’ति।
इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘सब्बाभिभुं सब्बविदुं सुमेधं,
सब्बेसु धम्मेसु अनूपलित्तम्।
सब्बञ्जहं तण्हाक्खये विमुत्तं,
तमहं नरं एकविहारीति ब्रूमी’’ति॥ दसमम्।