२४२. सावत्थियं विहरति। अथ खो आयस्मा नन्दो भगवतो मातुच्छापुत्तो आकोटितपच्चाकोटितानि चीवरानि पारुपित्वा अक्खीनि अञ्जेत्वा अच्छं पत्तं गहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं नन्दं भगवा एतदवोच – ‘‘न खो ते तं, नन्द, पतिरूपं कुलपुत्तस्स सद्धा अगारस्मा अनगारियं पब्बजितस्स, यं त्वं आकोटितपच्चाकोटितानि चीवरानि पारुपेय्यासि, अक्खीनि च अञ्जेय्यासि, अच्छञ्च पत्तं धारेय्यासि। एतं खो ते, नन्द, पतिरूपं कुलपुत्तस्स सद्धा अगारस्मा अनगारियं पब्बजितस्स, यं त्वं आरञ्ञिको च अस्ससि, पिण्डपातिको च पंसुकुलिको च कामेसु च अनपेक्खो विहरेय्यासी’’ति। इदमवोच भगवा…पे॰… सत्था –
‘‘कदाहं नन्दं पस्सेय्यं, आरञ्ञं पंसुकूलिकम्।
अञ्ञातुञ्छेन यापेन्तं, कामेसु अनपेक्खिन’’न्ति॥
अथ खो आयस्मा नन्दो अपरेन समयेन आरञ्ञिको च पिण्डपातिको च पंसुकूलिको च कामेसु च अनपेक्खो विहासीति। अट्ठमम्।