०६ ६ लकुण्डकभद्दियसुत्तम्

२४०. सावत्थियं विहरति। अथ खो आयस्मा लकुण्डकभद्दियो येन भगवा तेनुपसङ्कमि। अद्दसा खो भगवा आयस्मन्तं लकुण्डकभद्दियं दूरतोव आगच्छन्तम्। दिस्वान भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं भिक्खुं आगच्छन्तं दुब्बण्णं दुद्दसिकं ओकोटिमकं भिक्खूनं परिभूतरूप’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एसो खो, भिक्खवे, भिक्खु महिद्धिको महानुभावो, न च सा समापत्ति सुलभरूपा या तेन भिक्खुना असमापन्नपुब्बा। यस्स चत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति। इदमवोच भगवा…पे॰… सत्था –
‘‘हंसा कोञ्चा मयूरा च, हत्थयो पसदा मिगा।
सब्बे सीहस्स भायन्ति, नत्थि कायस्मिं तुल्यता॥
‘‘एवमेव मनुस्सेसु, दहरो चेपि पञ्ञवा।
सो हि तत्थ महा होति, नेव बालो सरीरवा’’ति॥ छट्ठम्।