२३४. सावत्थियं विहरति…पे॰… ‘‘अस्सुत्थ नो तुम्हे, भिक्खवे, रत्तिया पच्चूससमयं जरसिङ्गालस्स वस्समानस्सा’’ति? ‘‘एवं, भन्ते’’। ‘‘सिया खो, भिक्खवे, तस्मिं जरसिङ्गाले या काचि कतञ्ञुता कतवेदिता, न त्वेव इधेकच्चे सक्यपुत्तियपटिञ्ञे सिया या काचि कतञ्ञुता कतवेदिता। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘कतञ्ञुनो भविस्साम कतवेदिनो; न च नो [न च नोति इदं सी॰ पी॰ पोत्थकेसु नत्थि] अम्हेसु अप्पकम्पि कतं नस्सिस्सती’ति [मा नस्सिस्सतीति (सी॰ पी॰), विनस्सिस्सतीति (स्या॰ कं॰)]। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। द्वादसमम्।
ओपम्मसंयुत्तं समत्तम्।
तस्सुद्दानं –
कूटं नखसिखं कुलं, ओक्खा सत्ति धनुग्गहो।
आणि कलिङ्गरो नागो, बिळारो द्वे सिङ्गालकाति॥