०८ ८ कलिङ्गरसुत्तम्

२३०. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। तत्र खो भगवा भिक्खू आमन्तेसि ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘कलिङ्गरूपधाना , भिक्खवे, एतरहि लिच्छवी विहरन्ति अप्पमत्ता आतापिनो उपासनस्मिम्। तेसं राजा मागधो अजातसत्तु वेदेहिपुत्तो न लभति ओतारं न लभति आरम्मणम्। भविस्सन्ति, भिक्खवे , अनागतमद्धानं लिच्छवी सुखुमाला [सुकुमाला (सी॰), सुखुमा (क॰)] मुदुतलुनहत्थपादा [मुदुतलाहत्थपादा (स्या॰ कं॰)] ते मुदुकासु सेय्यासु तूलबिम्बोहनासु [तूलबिम्बोहनासु (स्या॰ कं॰ पी॰), तूलबिम्बोहनादीसु (सी॰), तूलबिब्बोहनादीसु (क॰)] यावसूरियुग्गमना सेय्यं कप्पिस्सन्ति। तेसं राजा मागधो अजातसत्तु वेदेहिपुत्तो लच्छति ओतारं लच्छति आरम्मणम्।
‘‘कलिङ्गरूपधाना, भिक्खवे, एतरहि भिक्खू विहरन्ति अप्पमत्ता आतापिनो पधानस्मिम्। तेसं मारो पापिमा न लभति ओतारं न लभति आरम्मणम्। भविस्सन्ति, भिक्खवे, अनागतमद्धानं भिक्खू सुखुमा मुदुतलुनहत्थपादा। ते मुदुकासु सेय्यासु तूलबिम्बोहनासु यावसूरियुग्गमना सेय्यं कप्पिस्सन्ति। तेसं मारो पापिमा लच्छति ओतारं लच्छति आरम्मणम्। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘कलिङ्गरूपधाना विहरिस्साम अप्पमत्ता आतापिनो पधानस्मि’न्ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। अट्ठमम्।