२२८. सावत्थियं विहरति…पे॰… ‘‘सेय्यथापि, भिक्खवे, चत्तारो दळ्हधम्मा धनुग्गहा सुसिक्खिता कतहत्था कतूपासना चतुद्दिसा ठिता अस्सु। अथ पुरिसो आगच्छेय्य – ‘अहं इमेसं चतुन्नं दळ्हधम्मानं धनुग्गहानं सुसिक्खितानं कतहत्थानं कतूपासनानं चतुद्दिसा कण्डे खित्ते अप्पतिट्ठिते पथवियं गहेत्वा आहरिस्सामी’ति। तं किं मञ्ञथ, भिक्खवे, ‘जवनो पुरिसो परमेन जवेन समन्नागतो’ति अलं वचनाया’’ति?
‘‘एकस्स चेपि, भन्ते, दळ्हधम्मस्स धनुग्गहस्स सुसिक्खितस्स कतहत्थस्स कतूपासनस्स कण्डं खित्तं अप्पतिट्ठितं पथवियं गहेत्वा आहरेय्य – ‘जवनो पुरिसो परमेन जवेन समन्नागतो’ति अलं वचनाय, को पन वादो चतुन्नं दळ्हधम्मानं धनुग्गहानं सुसिक्खितानं कतहत्थानं कतूपासनान’’न्ति?
‘‘यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, ततो सीघतरो। यथा च, भिक्खवे, तस्स पुरिसस्स जवो यथा च चन्दिमसूरियानं जवो यथा च या देवता चन्दिमसूरियानं पुरतो धावन्ति तासं देवतानं जवो, ( ) [(ततो सीघतरो। यथा च भिक्खवे तस्स पुरिसस्स जवो, यथा च चन्दिमसुरियानं जवो, यथा च या देवता चन्दिमसुरियानं पुरतो धावन्ति, तासं देवतानं जवो,) (सी॰ स्या॰ कं॰)] ततो सीघतरं आयुसङ्खारा खियन्ति। तस्मातिह , भिक्खवे, एवं सिक्खितब्बं – ‘अप्पमत्ता विहरिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। छट्ठम्।